बारह माहा

(पुटः: 2)


ਚੇਤਿ ਮਿਲਾਏ ਸੋ ਪ੍ਰਭੂ ਤਿਸ ਕੈ ਪਾਇ ਲਗਾ ॥੨॥
चेति मिलाए सो प्रभू तिस कै पाइ लगा ॥२॥

यः मां चयतमासे ईश्वरेण सह संयोजयति तस्य पादौ स्पृशामि। ||२||

ਵੈਸਾਖਿ ਧੀਰਨਿ ਕਿਉ ਵਾਢੀਆ ਜਿਨਾ ਪ੍ਰੇਮ ਬਿਛੋਹੁ ॥
वैसाखि धीरनि किउ वाढीआ जिना प्रेम बिछोहु ॥

वैसाखमासे कथं वधूः धैर्यं धारयति। सा स्वप्रियात् विरक्तः अस्ति।

ਹਰਿ ਸਾਜਨੁ ਪੁਰਖੁ ਵਿਸਾਰਿ ਕੈ ਲਗੀ ਮਾਇਆ ਧੋਹੁ ॥
हरि साजनु पुरखु विसारि कै लगी माइआ धोहु ॥

सा विस्मृतवती भगवन्तं, तस्याः जीवनसहचरं, स्वामिनं; सा मायायां वञ्चनेन आसक्ता अभवत्।

ਪੁਤ੍ਰ ਕਲਤ੍ਰ ਨ ਸੰਗਿ ਧਨਾ ਹਰਿ ਅਵਿਨਾਸੀ ਓਹੁ ॥
पुत्र कलत्र न संगि धना हरि अविनासी ओहु ॥

न पुत्रो न पतिः न धनं त्वया सह गमिष्यति-केवलं सनातनेश्वरः।

ਪਲਚਿ ਪਲਚਿ ਸਗਲੀ ਮੁਈ ਝੂਠੈ ਧੰਧੈ ਮੋਹੁ ॥
पलचि पलचि सगली मुई झूठै धंधै मोहु ॥

मिथ्यावृत्तिप्रेमेण उलझितः, जालः च सर्वं जगत् नश्यति।

ਇਕਸੁ ਹਰਿ ਕੇ ਨਾਮ ਬਿਨੁ ਅਗੈ ਲਈਅਹਿ ਖੋਹਿ ॥
इकसु हरि के नाम बिनु अगै लईअहि खोहि ॥

एकेश्वरनाम नाम विना ते परत्र प्राणान् नष्टाः भवन्ति।

ਦਯੁ ਵਿਸਾਰਿ ਵਿਗੁਚਣਾ ਪ੍ਰਭ ਬਿਨੁ ਅਵਰੁ ਨ ਕੋਇ ॥
दयु विसारि विगुचणा प्रभ बिनु अवरु न कोइ ॥

विस्मृत्य दयालुं भगवन्तं विनश्यन्ति। ईश्वरं विना अन्यः सर्वथा नास्ति।

ਪ੍ਰੀਤਮ ਚਰਣੀ ਜੋ ਲਗੇ ਤਿਨ ਕੀ ਨਿਰਮਲ ਸੋਇ ॥
प्रीतम चरणी जो लगे तिन की निरमल सोइ ॥

शुचिः कीर्तिः प्रियस्य पादसक्तानाम्।

ਨਾਨਕ ਕੀ ਪ੍ਰਭ ਬੇਨਤੀ ਪ੍ਰਭ ਮਿਲਹੁ ਪਰਾਪਤਿ ਹੋਇ ॥
नानक की प्रभ बेनती प्रभ मिलहु परापति होइ ॥

नानकः ईश्वरं प्रति एतां प्रार्थनां करोति यत् "कृपया आगत्य मां स्वेन सह एकीकरोतु।"

ਵੈਸਾਖੁ ਸੁਹਾਵਾ ਤਾਂ ਲਗੈ ਜਾ ਸੰਤੁ ਭੇਟੈ ਹਰਿ ਸੋਇ ॥੩॥
वैसाखु सुहावा तां लगै जा संतु भेटै हरि सोइ ॥३॥

वैसाखमासः सुन्दरः प्रियः, यदा साधुः मां भगवतः मिलनं करोति। ||३||

ਹਰਿ ਜੇਠਿ ਜੁੜੰਦਾ ਲੋੜੀਐ ਜਿਸੁ ਅਗੈ ਸਭਿ ਨਿਵੰਨਿ ॥
हरि जेठि जुड़ंदा लोड़ीऐ जिसु अगै सभि निवंनि ॥

जयत्'हमासे वधूः भगवता सह मिलितुं स्पृहति। सर्वे तस्य पुरतः विनयेन नमन्ति।

ਹਰਿ ਸਜਣ ਦਾਵਣਿ ਲਗਿਆ ਕਿਸੈ ਨ ਦੇਈ ਬੰਨਿ ॥
हरि सजण दावणि लगिआ किसै न देई बंनि ॥

यः भगवतः वस्त्रस्य पार्श्वभागं गृहीतवान्, सत्यमित्रस्य-न कश्चित् तं बन्धने स्थापयितुं शक्नोति।

ਮਾਣਕ ਮੋਤੀ ਨਾਮੁ ਪ੍ਰਭ ਉਨ ਲਗੈ ਨਾਹੀ ਸੰਨਿ ॥
माणक मोती नामु प्रभ उन लगै नाही संनि ॥

ईश्वरस्य नाम रत्नम्, मोती अस्ति। न हृतुं हरितुं वा शक्यते।

ਰੰਗ ਸਭੇ ਨਾਰਾਇਣੈ ਜੇਤੇ ਮਨਿ ਭਾਵੰਨਿ ॥
रंग सभे नाराइणै जेते मनि भावंनि ॥

भगवति सर्वे भोगाः सन्ति ये मनः प्रीणयन्ति।

ਜੋ ਹਰਿ ਲੋੜੇ ਸੋ ਕਰੇ ਸੋਈ ਜੀਅ ਕਰੰਨਿ ॥
जो हरि लोड़े सो करे सोई जीअ करंनि ॥

यथेष्टं भगवता तथा वर्तते तथा वर्तन्ते तस्य प्राणिनः ।

ਜੋ ਪ੍ਰਭਿ ਕੀਤੇ ਆਪਣੇ ਸੇਈ ਕਹੀਅਹਿ ਧੰਨਿ ॥
जो प्रभि कीते आपणे सेई कहीअहि धंनि ॥

ते एव धन्याः उच्यन्ते, येषां ईश्वरः स्वकीयं कृतवान्।

ਆਪਣ ਲੀਆ ਜੇ ਮਿਲੈ ਵਿਛੁੜਿ ਕਿਉ ਰੋਵੰਨਿ ॥
आपण लीआ जे मिलै विछुड़ि किउ रोवंनि ॥

यदि जनाः स्वप्रयत्नेन भगवन्तं मिलितुं शक्नुवन्ति स्म तर्हि विरहदुःखेन किमर्थं क्रन्दन्ति स्म ।

ਸਾਧੂ ਸੰਗੁ ਪਰਾਪਤੇ ਨਾਨਕ ਰੰਗ ਮਾਣੰਨਿ ॥
साधू संगु परापते नानक रंग माणंनि ॥

साधसङ्गे मिलित्वा पवित्रसङ्घं नानक आकाशानन्दं भोज्यते।

ਹਰਿ ਜੇਠੁ ਰੰਗੀਲਾ ਤਿਸੁ ਧਣੀ ਜਿਸ ਕੈ ਭਾਗੁ ਮਥੰਨਿ ॥੪॥
हरि जेठु रंगीला तिसु धणी जिस कै भागु मथंनि ॥४॥

जयत्'हमासे लीलालुः पतिः प्रभुः तां मिलति, यस्याः ललाटे एतादृशं शुभं दैवं अभिलेखितं भवति। ||४||

ਆਸਾੜੁ ਤਪੰਦਾ ਤਿਸੁ ਲਗੈ ਹਰਿ ਨਾਹੁ ਨ ਜਿੰਨਾ ਪਾਸਿ ॥
आसाड़ु तपंदा तिसु लगै हरि नाहु न जिंना पासि ॥

आसारः मासः उष्णः इव ज्वलति, येषां कृते पतिनाथस्य समीपे नास्ति।