यः मां चयतमासे ईश्वरेण सह संयोजयति तस्य पादौ स्पृशामि। ||२||
वैसाखमासे कथं वधूः धैर्यं धारयति। सा स्वप्रियात् विरक्तः अस्ति।
सा विस्मृतवती भगवन्तं, तस्याः जीवनसहचरं, स्वामिनं; सा मायायां वञ्चनेन आसक्ता अभवत्।
न पुत्रो न पतिः न धनं त्वया सह गमिष्यति-केवलं सनातनेश्वरः।
मिथ्यावृत्तिप्रेमेण उलझितः, जालः च सर्वं जगत् नश्यति।
एकेश्वरनाम नाम विना ते परत्र प्राणान् नष्टाः भवन्ति।
विस्मृत्य दयालुं भगवन्तं विनश्यन्ति। ईश्वरं विना अन्यः सर्वथा नास्ति।
शुचिः कीर्तिः प्रियस्य पादसक्तानाम्।
नानकः ईश्वरं प्रति एतां प्रार्थनां करोति यत् "कृपया आगत्य मां स्वेन सह एकीकरोतु।"
वैसाखमासः सुन्दरः प्रियः, यदा साधुः मां भगवतः मिलनं करोति। ||३||
जयत्'हमासे वधूः भगवता सह मिलितुं स्पृहति। सर्वे तस्य पुरतः विनयेन नमन्ति।
यः भगवतः वस्त्रस्य पार्श्वभागं गृहीतवान्, सत्यमित्रस्य-न कश्चित् तं बन्धने स्थापयितुं शक्नोति।
ईश्वरस्य नाम रत्नम्, मोती अस्ति। न हृतुं हरितुं वा शक्यते।
भगवति सर्वे भोगाः सन्ति ये मनः प्रीणयन्ति।
यथेष्टं भगवता तथा वर्तते तथा वर्तन्ते तस्य प्राणिनः ।
ते एव धन्याः उच्यन्ते, येषां ईश्वरः स्वकीयं कृतवान्।
यदि जनाः स्वप्रयत्नेन भगवन्तं मिलितुं शक्नुवन्ति स्म तर्हि विरहदुःखेन किमर्थं क्रन्दन्ति स्म ।
साधसङ्गे मिलित्वा पवित्रसङ्घं नानक आकाशानन्दं भोज्यते।
जयत्'हमासे लीलालुः पतिः प्रभुः तां मिलति, यस्याः ललाटे एतादृशं शुभं दैवं अभिलेखितं भवति। ||४||
आसारः मासः उष्णः इव ज्वलति, येषां कृते पतिनाथस्य समीपे नास्ति।