बारह माहा

(पुटः: 5)


ਕੀਤਾ ਕਿਛੂ ਨ ਹੋਵਈ ਲਿਖਿਆ ਧੁਰਿ ਸੰਜੋਗ ॥
कीता किछू न होवई लिखिआ धुरि संजोग ॥

स्वकर्मणा न किमपि कर्तुं शक्यते; दैवः आरम्भादेव पूर्वनिर्धारितः आसीत् ।

ਵਡਭਾਗੀ ਮੇਰਾ ਪ੍ਰਭੁ ਮਿਲੈ ਤਾਂ ਉਤਰਹਿ ਸਭਿ ਬਿਓਗ ॥
वडभागी मेरा प्रभु मिलै तां उतरहि सभि बिओग ॥

महता सौभाग्येन मम देवं मिलित्वा विरहदुःखानि सर्वाणि प्रयान्ति ।

ਨਾਨਕ ਕਉ ਪ੍ਰਭ ਰਾਖਿ ਲੇਹਿ ਮੇਰੇ ਸਾਹਿਬ ਬੰਦੀ ਮੋਚ ॥
नानक कउ प्रभ राखि लेहि मेरे साहिब बंदी मोच ॥

रक्ष नानकं देव; बन्धनात् विमोचय मां भगवन् गुरो ।

ਕਤਿਕ ਹੋਵੈ ਸਾਧਸੰਗੁ ਬਿਨਸਹਿ ਸਭੇ ਸੋਚ ॥੯॥
कतिक होवै साधसंगु बिनसहि सभे सोच ॥९॥

कटके पवित्रसङ्घे सर्वा चिन्ता विलुप्ता भवति। ||९||

ਮੰਘਿਰਿ ਮਾਹਿ ਸੋਹੰਦੀਆ ਹਰਿ ਪਿਰ ਸੰਗਿ ਬੈਠੜੀਆਹ ॥
मंघिरि माहि सोहंदीआ हरि पिर संगि बैठड़ीआह ॥

मघरे मासे ये प्रिया भर्त्रा भगवता सह उपविष्टाः शोभन्ते।

ਤਿਨ ਕੀ ਸੋਭਾ ਕਿਆ ਗਣੀ ਜਿ ਸਾਹਿਬਿ ਮੇਲੜੀਆਹ ॥
तिन की सोभा किआ गणी जि साहिबि मेलड़ीआह ॥

तेषां महिमा कथं परिमियते ? तेषां प्रभुः स्वामी च तान् स्वयमेव मिश्रयति।

ਤਨੁ ਮਨੁ ਮਉਲਿਆ ਰਾਮ ਸਿਉ ਸੰਗਿ ਸਾਧ ਸਹੇਲੜੀਆਹ ॥
तनु मनु मउलिआ राम सिउ संगि साध सहेलड़ीआह ॥

तेषां शरीरं मनः च भगवति प्रफुल्लितं भवति; तेषां पवित्रसन्तानाम् सहचरता अस्ति।

ਸਾਧ ਜਨਾ ਤੇ ਬਾਹਰੀ ਸੇ ਰਹਨਿ ਇਕੇਲੜੀਆਹ ॥
साध जना ते बाहरी से रहनि इकेलड़ीआह ॥

येषां पवित्रस्य सङ्गतिः नास्ति, ते सर्वे एकान्ते तिष्ठन्ति।

ਤਿਨ ਦੁਖੁ ਨ ਕਬਹੂ ਉਤਰੈ ਸੇ ਜਮ ਕੈ ਵਸਿ ਪੜੀਆਹ ॥
तिन दुखु न कबहू उतरै से जम कै वसि पड़ीआह ॥

तेषां दुःखं कदापि न गच्छति, ते मृत्युदूतस्य ग्रहणे पतन्ति।

ਜਿਨੀ ਰਾਵਿਆ ਪ੍ਰਭੁ ਆਪਣਾ ਸੇ ਦਿਸਨਿ ਨਿਤ ਖੜੀਆਹ ॥
जिनी राविआ प्रभु आपणा से दिसनि नित खड़ीआह ॥

ये स्वदेवं रमिताः भोक्ताश्च, ते नित्यं उन्नताः, उत्थापिताः च दृश्यन्ते।

ਰਤਨ ਜਵੇਹਰ ਲਾਲ ਹਰਿ ਕੰਠਿ ਤਿਨਾ ਜੜੀਆਹ ॥
रतन जवेहर लाल हरि कंठि तिना जड़ीआह ॥

भगवन्नामस्य रत्नमरकतानां माणिक्यानां हारं धारयन्ति।

ਨਾਨਕ ਬਾਂਛੈ ਧੂੜਿ ਤਿਨ ਪ੍ਰਭ ਸਰਣੀ ਦਰਿ ਪੜੀਆਹ ॥
नानक बांछै धूड़ि तिन प्रभ सरणी दरि पड़ीआह ॥

नानकः भगवद्वारस्य अभयारण्यं गच्छन्तीनां चरणरजः अन्वेषयति।

ਮੰਘਿਰਿ ਪ੍ਰਭੁ ਆਰਾਧਣਾ ਬਹੁੜਿ ਨ ਜਨਮੜੀਆਹ ॥੧੦॥
मंघिरि प्रभु आराधणा बहुड़ि न जनमड़ीआह ॥१०॥

ये मघरे ईश्वरं पूजयन्ति, पूजयन्ति च, ते पुनर्जन्मचक्रं न प्राप्नुवन्ति। ||१०||

ਪੋਖਿ ਤੁਖਾਰੁ ਨ ਵਿਆਪਈ ਕੰਠਿ ਮਿਲਿਆ ਹਰਿ ਨਾਹੁ ॥
पोखि तुखारु न विआपई कंठि मिलिआ हरि नाहु ॥

पोहमासे शीतः तान् न स्पृशति, येषां पतिः प्रभुः आलिंगने निकटं आलिंगयति।

ਮਨੁ ਬੇਧਿਆ ਚਰਨਾਰਬਿੰਦ ਦਰਸਨਿ ਲਗੜਾ ਸਾਹੁ ॥
मनु बेधिआ चरनारबिंद दरसनि लगड़ा साहु ॥

तेषां मनः तस्य पादकमलेन व्याप्तं भवति। भगवद्दर्शनस्य भगवद्दर्शने सक्ताः सन्ति।

ਓਟ ਗੋਵਿੰਦ ਗੋਪਾਲ ਰਾਇ ਸੇਵਾ ਸੁਆਮੀ ਲਾਹੁ ॥
ओट गोविंद गोपाल राइ सेवा सुआमी लाहु ॥

विश्वेश्वरस्य रक्षणं अन्वेष्यताम्; तस्य सेवा यथार्थतया लाभप्रदः अस्ति।

ਬਿਖਿਆ ਪੋਹਿ ਨ ਸਕਈ ਮਿਲਿ ਸਾਧੂ ਗੁਣ ਗਾਹੁ ॥
बिखिआ पोहि न सकई मिलि साधू गुण गाहु ॥

भ्रष्टाचारः भवन्तं न स्पृशति, यदा भवन्तः पवित्रसन्तैः सह मिलित्वा भगवतः स्तुतिं गायन्ति।

ਜਹ ਤੇ ਉਪਜੀ ਤਹ ਮਿਲੀ ਸਚੀ ਪ੍ਰੀਤਿ ਸਮਾਹੁ ॥
जह ते उपजी तह मिली सची प्रीति समाहु ॥

यतः उत्पन्नः तत्रात्मा पुनः संमिश्रितः भवति। सच्चे भगवतः प्रेम्णि लीनः भवति।

ਕਰੁ ਗਹਿ ਲੀਨੀ ਪਾਰਬ੍ਰਹਮਿ ਬਹੁੜਿ ਨ ਵਿਛੁੜੀਆਹੁ ॥
करु गहि लीनी पारब्रहमि बहुड़ि न विछुड़ीआहु ॥

यदा परमेश्वरः कस्यचित् हस्तं गृह्णाति तदा सः पुनः कदापि विरहं न प्राप्स्यति ।

ਬਾਰਿ ਜਾਉ ਲਖ ਬੇਰੀਆ ਹਰਿ ਸਜਣੁ ਅਗਮ ਅਗਾਹੁ ॥
बारि जाउ लख बेरीआ हरि सजणु अगम अगाहु ॥

अहं बलिदानं, एकलक्षवारं, भगवतः, मम मित्रस्य, अगम्यस्य अगाधस्य च।