बारह माहा

(पुटः: 6)


ਸਰਮ ਪਈ ਨਾਰਾਇਣੈ ਨਾਨਕ ਦਰਿ ਪਈਆਹੁ ॥
सरम पई नाराइणै नानक दरि पईआहु ॥

मम मानं रक्षतु भगवन्; नानकः तव द्वारे याचते।

ਪੋਖੁ ਸੁੋਹੰਦਾ ਸਰਬ ਸੁਖ ਜਿਸੁ ਬਖਸੇ ਵੇਪਰਵਾਹੁ ॥੧੧॥
पोखु सुोहंदा सरब सुख जिसु बखसे वेपरवाहु ॥११॥

पोः सुन्दरः अस्ति, तस्य सर्वाणि आरामाः आगच्छन्ति, यस्य निश्चिन्ता भगवता क्षमितः। ||११||

ਮਾਘਿ ਮਜਨੁ ਸੰਗਿ ਸਾਧੂਆ ਧੂੜੀ ਕਰਿ ਇਸਨਾਨੁ ॥
माघि मजनु संगि साधूआ धूड़ी करि इसनानु ॥

माघमासे भवतः शुद्धिस्नानं पवित्रसङ्गस्य साधसंगतस्य रजः भवतु।

ਹਰਿ ਕਾ ਨਾਮੁ ਧਿਆਇ ਸੁਣਿ ਸਭਨਾ ਨੋ ਕਰਿ ਦਾਨੁ ॥
हरि का नामु धिआइ सुणि सभना नो करि दानु ॥

ध्यात्वा शृणुत भगवतः नाम, सर्वेभ्यः ददातु।

ਜਨਮ ਕਰਮ ਮਲੁ ਉਤਰੈ ਮਨ ਤੇ ਜਾਇ ਗੁਮਾਨੁ ॥
जनम करम मलु उतरै मन ते जाइ गुमानु ॥

एवं कर्म-आयुषः मलिनता अपहृता भविष्यति, अहङ्कार-अभिमानः भवतः मनसि विलुप्तः भविष्यति।

ਕਾਮਿ ਕਰੋਧਿ ਨ ਮੋਹੀਐ ਬਿਨਸੈ ਲੋਭੁ ਸੁਆਨੁ ॥
कामि करोधि न मोहीऐ बिनसै लोभु सुआनु ॥

मैथुनकामक्रोधश्च न प्रलोभयिष्यति लोभकुक्कुरश्च गमिष्यति ।

ਸਚੈ ਮਾਰਗਿ ਚਲਦਿਆ ਉਸਤਤਿ ਕਰੇ ਜਹਾਨੁ ॥
सचै मारगि चलदिआ उसतति करे जहानु ॥

सत्यमार्गे ये चरन्ति ते लोके प्रशंसिताः भविष्यन्ति।

ਅਠਸਠਿ ਤੀਰਥ ਸਗਲ ਪੁੰਨ ਜੀਅ ਦਇਆ ਪਰਵਾਨੁ ॥
अठसठि तीरथ सगल पुंन जीअ दइआ परवानु ॥

सर्वभूतेषु दयालुः भव-एतत् अष्टषष्टितीर्थेषु तीर्थेषु स्नानात् दानदानात् च पुण्यतरम्।

ਜਿਸ ਨੋ ਦੇਵੈ ਦਇਆ ਕਰਿ ਸੋਈ ਪੁਰਖੁ ਸੁਜਾਨੁ ॥
जिस नो देवै दइआ करि सोई पुरखु सुजानु ॥

यस्मै भगवान् कृपां प्रयच्छति स पण्डितः ।

ਜਿਨਾ ਮਿਲਿਆ ਪ੍ਰਭੁ ਆਪਣਾ ਨਾਨਕ ਤਿਨ ਕੁਰਬਾਨੁ ॥
जिना मिलिआ प्रभु आपणा नानक तिन कुरबानु ॥

नानकः ईश्वरेण सह विलीनानां यज्ञः अस्ति।

ਮਾਘਿ ਸੁਚੇ ਸੇ ਕਾਂਢੀਅਹਿ ਜਿਨ ਪੂਰਾ ਗੁਰੁ ਮਿਹਰਵਾਨੁ ॥੧੨॥
माघि सुचे से कांढीअहि जिन पूरा गुरु मिहरवानु ॥१२॥

माघे ते एव सत्या इति प्रसिद्धाः, येषां कृते सिद्धगुरुः दयालुः। ||१२||

ਫਲਗੁਣਿ ਅਨੰਦ ਉਪਾਰਜਨਾ ਹਰਿ ਸਜਣ ਪ੍ਰਗਟੇ ਆਇ ॥
फलगुणि अनंद उपारजना हरि सजण प्रगटे आइ ॥

फाल्गुनमासे तेषां आनन्दः आगच्छति, येषां कृते भगवान् मित्रः प्रकाशितः।

ਸੰਤ ਸਹਾਈ ਰਾਮ ਕੇ ਕਰਿ ਕਿਰਪਾ ਦੀਆ ਮਿਲਾਇ ॥
संत सहाई राम के करि किरपा दीआ मिलाइ ॥

सन्ताः भगवतः सहायकाः स्वकृपया मां तेन सह एकीकृतवन्तः।

ਸੇਜ ਸੁਹਾਵੀ ਸਰਬ ਸੁਖ ਹੁਣਿ ਦੁਖਾ ਨਾਹੀ ਜਾਇ ॥
सेज सुहावी सरब सुख हुणि दुखा नाही जाइ ॥

मम शयनं सुन्दरं, मम सर्वाणि आरामाः सन्ति। अहं किमपि दुःखं न अनुभवामि।

ਇਛ ਪੁਨੀ ਵਡਭਾਗਣੀ ਵਰੁ ਪਾਇਆ ਹਰਿ ਰਾਇ ॥
इछ पुनी वडभागणी वरु पाइआ हरि राइ ॥

मम कामाः सिद्धाः-महासौभाग्येन, मया सार्वभौमं पतित्वेन लब्धम्।

ਮਿਲਿ ਸਹੀਆ ਮੰਗਲੁ ਗਾਵਹੀ ਗੀਤ ਗੋਵਿੰਦ ਅਲਾਇ ॥
मिलि सहीआ मंगलु गावही गीत गोविंद अलाइ ॥

मया सह भगिनीभिः सह मिलित्वा आनन्दगीतानि विश्वेश्वरस्य स्तोत्राणि च गायन्तु।

ਹਰਿ ਜੇਹਾ ਅਵਰੁ ਨ ਦਿਸਈ ਕੋਈ ਦੂਜਾ ਲਵੈ ਨ ਲਾਇ ॥
हरि जेहा अवरु न दिसई कोई दूजा लवै न लाइ ॥

भगवता सदृशोऽन्यः नास्ति-तस्य समः नास्ति।

ਹਲਤੁ ਪਲਤੁ ਸਵਾਰਿਓਨੁ ਨਿਹਚਲ ਦਿਤੀਅਨੁ ਜਾਇ ॥
हलतु पलतु सवारिओनु निहचल दितीअनु जाइ ॥

स इमं लोकं परलोकं च अलङ्करोति, तत्रैव अस्माकं स्थायिगृहं ददाति।

ਸੰਸਾਰ ਸਾਗਰ ਤੇ ਰਖਿਅਨੁ ਬਹੁੜਿ ਨ ਜਨਮੈ ਧਾਇ ॥
संसार सागर ते रखिअनु बहुड़ि न जनमै धाइ ॥

सः अस्मान् जगत्-समुद्रात् उद्धारयति; पुनः कदापि पुनर्जन्मस्य चक्रं न धावितव्यम्।

ਜਿਹਵਾ ਏਕ ਅਨੇਕ ਗੁਣ ਤਰੇ ਨਾਨਕ ਚਰਣੀ ਪਾਇ ॥
जिहवा एक अनेक गुण तरे नानक चरणी पाइ ॥

एक एव मम जिह्वा अस्ति, किन्तु तव महिमा गुणाः गणना परे सन्ति। नानकः त्रायते, तव पादयोः पतन्।