मम मानं रक्षतु भगवन्; नानकः तव द्वारे याचते।
पोः सुन्दरः अस्ति, तस्य सर्वाणि आरामाः आगच्छन्ति, यस्य निश्चिन्ता भगवता क्षमितः। ||११||
माघमासे भवतः शुद्धिस्नानं पवित्रसङ्गस्य साधसंगतस्य रजः भवतु।
ध्यात्वा शृणुत भगवतः नाम, सर्वेभ्यः ददातु।
एवं कर्म-आयुषः मलिनता अपहृता भविष्यति, अहङ्कार-अभिमानः भवतः मनसि विलुप्तः भविष्यति।
मैथुनकामक्रोधश्च न प्रलोभयिष्यति लोभकुक्कुरश्च गमिष्यति ।
सत्यमार्गे ये चरन्ति ते लोके प्रशंसिताः भविष्यन्ति।
सर्वभूतेषु दयालुः भव-एतत् अष्टषष्टितीर्थेषु तीर्थेषु स्नानात् दानदानात् च पुण्यतरम्।
यस्मै भगवान् कृपां प्रयच्छति स पण्डितः ।
नानकः ईश्वरेण सह विलीनानां यज्ञः अस्ति।
माघे ते एव सत्या इति प्रसिद्धाः, येषां कृते सिद्धगुरुः दयालुः। ||१२||
फाल्गुनमासे तेषां आनन्दः आगच्छति, येषां कृते भगवान् मित्रः प्रकाशितः।
सन्ताः भगवतः सहायकाः स्वकृपया मां तेन सह एकीकृतवन्तः।
मम शयनं सुन्दरं, मम सर्वाणि आरामाः सन्ति। अहं किमपि दुःखं न अनुभवामि।
मम कामाः सिद्धाः-महासौभाग्येन, मया सार्वभौमं पतित्वेन लब्धम्।
मया सह भगिनीभिः सह मिलित्वा आनन्दगीतानि विश्वेश्वरस्य स्तोत्राणि च गायन्तु।
भगवता सदृशोऽन्यः नास्ति-तस्य समः नास्ति।
स इमं लोकं परलोकं च अलङ्करोति, तत्रैव अस्माकं स्थायिगृहं ददाति।
सः अस्मान् जगत्-समुद्रात् उद्धारयति; पुनः कदापि पुनर्जन्मस्य चक्रं न धावितव्यम्।
एक एव मम जिह्वा अस्ति, किन्तु तव महिमा गुणाः गणना परे सन्ति। नानकः त्रायते, तव पादयोः पतन्।