सोहिला साहिब

(पुटः: 2)


ਗਗਨ ਮੈ ਥਾਲੁ ਰਵਿ ਚੰਦੁ ਦੀਪਕ ਬਨੇ ਤਾਰਿਕਾ ਮੰਡਲ ਜਨਕ ਮੋਤੀ ॥
गगन मै थालु रवि चंदु दीपक बने तारिका मंडल जनक मोती ॥

तस्मिन् ब्रह्माण्डपटलस्य उपरि सूर्यः चन्द्रः च दीपाः । नक्षत्राणि तेषां मण्डलानि च स्तम्भितानि मौक्तिकानि।

ਧੂਪੁ ਮਲਆਨਲੋ ਪਵਣੁ ਚਵਰੋ ਕਰੇ ਸਗਲ ਬਨਰਾਇ ਫੂਲੰਤ ਜੋਤੀ ॥੧॥
धूपु मलआनलो पवणु चवरो करे सगल बनराइ फूलंत जोती ॥१॥

वाते चन्दनगन्धः मन्दिरधूपः वायुः व्यजनः । जगतः वनस्पतयः सर्वे वेदीपुष्पाणि त्वदर्पणे ज्योतिषे ।। ||१||

ਕੈਸੀ ਆਰਤੀ ਹੋਇ ॥ ਭਵ ਖੰਡਨਾ ਤੇਰੀ ਆਰਤੀ ॥
कैसी आरती होइ ॥ भव खंडना तेरी आरती ॥

किं सुन्दरं आरती, दीपप्रज्वलितं पूजासेवा एषा! ज्योतिर्भवं तव भयनाशक ।

ਅਨਹਤਾ ਸਬਦ ਵਾਜੰਤ ਭੇਰੀ ॥੧॥ ਰਹਾਉ ॥
अनहता सबद वाजंत भेरी ॥१॥ रहाउ ॥

शबादस्य अप्रहृतध्वनि-प्रवाहः मन्दिरस्य ढोलस्य स्पन्दनम् अस्ति। ||१||विराम||

ਸਹਸ ਤਵ ਨੈਨ ਨਨ ਨੈਨ ਹਹਿ ਤੋਹਿ ਕਉ ਸਹਸ ਮੂਰਤਿ ਨਨਾ ਏਕ ਤੁੋਹੀ ॥
सहस तव नैन नन नैन हहि तोहि कउ सहस मूरति नना एक तुोही ॥

सहस्राणि नेत्राणि तव चक्षुः नास्ति । सहस्राणि रूपाणि ते तथापि न विद्यते एकमपि ते ।

ਸਹਸ ਪਦ ਬਿਮਲ ਨਨ ਏਕ ਪਦ ਗੰਧ ਬਿਨੁ ਸਹਸ ਤਵ ਗੰਧ ਇਵ ਚਲਤ ਮੋਹੀ ॥੨॥
सहस पद बिमल नन एक पद गंध बिनु सहस तव गंध इव चलत मोही ॥२॥

पादपद्मसहस्राणि तव पादमेकमपि न विद्यते । नासिका नास्ति भवतः नासिका सहस्राणि तु भवतः । एतत् भवतः नाटकं मां प्रविशति। ||२||

ਸਭ ਮਹਿ ਜੋਤਿ ਜੋਤਿ ਹੈ ਸੋਇ ॥
सभ महि जोति जोति है सोइ ॥

सर्वेषु ज्योतिः-त्वमेव स ज्योतिः।

ਤਿਸ ਦੈ ਚਾਨਣਿ ਸਭ ਮਹਿ ਚਾਨਣੁ ਹੋਇ ॥
तिस दै चानणि सभ महि चानणु होइ ॥

अनेन प्रकाशेन स ज्योतिः सर्वेषां अन्तः प्रभा।

ਗੁਰ ਸਾਖੀ ਜੋਤਿ ਪਰਗਟੁ ਹੋਇ ॥
गुर साखी जोति परगटु होइ ॥

गुरुशिक्षाद्वारा प्रकाशः प्रकाशते।

ਜੋ ਤਿਸੁ ਭਾਵੈ ਸੁ ਆਰਤੀ ਹੋਇ ॥੩॥
जो तिसु भावै सु आरती होइ ॥३॥

तस्य प्रीतिकरं तद् दीपप्रज्वलितपूजनसेवा। ||३||

ਹਰਿ ਚਰਣ ਕਵਲ ਮਕਰੰਦ ਲੋਭਿਤ ਮਨੋ ਅਨਦਿਨੁੋ ਮੋਹਿ ਆਹੀ ਪਿਆਸਾ ॥
हरि चरण कवल मकरंद लोभित मनो अनदिनुो मोहि आही पिआसा ॥

मम मनः मधुमधुरेण भगवतः पादपद्मैः प्रलोभ्यते। अहर्निशं तेषु तृष्णां करोमि।

ਕ੍ਰਿਪਾ ਜਲੁ ਦੇਹਿ ਨਾਨਕ ਸਾਰਿੰਗ ਕਉ ਹੋਇ ਜਾ ਤੇ ਤੇਰੈ ਨਾਇ ਵਾਸਾ ॥੪॥੩॥
क्रिपा जलु देहि नानक सारिंग कउ होइ जा ते तेरै नाइ वासा ॥४॥३॥

नानकं तृष्णां गीतपक्षिणं तव करुणाजलं प्रयच्छ यथा सः तव नाम्नि वसति। ||४||३||

ਰਾਗੁ ਗਉੜੀ ਪੂਰਬੀ ਮਹਲਾ ੪ ॥
रागु गउड़ी पूरबी महला ४ ॥

राग गौरी पूरबी, चतुर्थ मेहल : १.

ਕਾਮਿ ਕਰੋਧਿ ਨਗਰੁ ਬਹੁ ਭਰਿਆ ਮਿਲਿ ਸਾਧੂ ਖੰਡਲ ਖੰਡਾ ਹੇ ॥
कामि करोधि नगरु बहु भरिआ मिलि साधू खंडल खंडा हे ॥

शरीरग्रामः क्रोध-मैथुन-काम-प्रवाह-पर्यन्तं पूरितः भवति; एते खण्डखण्डाः भग्नाः यदा अहं पवित्रसन्तेन सह मिलितवान्।

ਪੂਰਬਿ ਲਿਖਤ ਲਿਖੇ ਗੁਰੁ ਪਾਇਆ ਮਨਿ ਹਰਿ ਲਿਵ ਮੰਡਲ ਮੰਡਾ ਹੇ ॥੧॥
पूरबि लिखत लिखे गुरु पाइआ मनि हरि लिव मंडल मंडा हे ॥१॥

पूर्वनिर्दिष्टेन दैवेन अहं गुरुणा सह मिलितः। अहं भगवतः प्रेमक्षेत्रे प्रविष्टः अस्मि। ||१||

ਕਰਿ ਸਾਧੂ ਅੰਜੁਲੀ ਪੁਨੁ ਵਡਾ ਹੇ ॥
करि साधू अंजुली पुनु वडा हे ॥

पवित्रं सन्तं अभिवादनं कुरुत तालुकौ निपीड्य; एतत् महतीं पुण्यं कर्म अस्ति।

ਕਰਿ ਡੰਡਉਤ ਪੁਨੁ ਵਡਾ ਹੇ ॥੧॥ ਰਹਾਉ ॥
करि डंडउत पुनु वडा हे ॥१॥ रहाउ ॥

तस्य पुरतः प्रणाम; एतत् सद्कर्म खलु। ||१||विराम||

ਸਾਕਤ ਹਰਿ ਰਸ ਸਾਦੁ ਨ ਜਾਣਿਆ ਤਿਨ ਅੰਤਰਿ ਹਉਮੈ ਕੰਡਾ ਹੇ ॥
साकत हरि रस सादु न जाणिआ तिन अंतरि हउमै कंडा हे ॥

दुष्टाः शाक्ताः अश्रद्धाः निन्दकाः भगवतः उदात्ततत्त्वस्य रसं न जानन्ति। अहङ्कारस्य कण्टकः तेषु गभीरं निहितः अस्ति।

ਜਿਉ ਜਿਉ ਚਲਹਿ ਚੁਭੈ ਦੁਖੁ ਪਾਵਹਿ ਜਮਕਾਲੁ ਸਹਹਿ ਸਿਰਿ ਡੰਡਾ ਹੇ ॥੨॥
जिउ जिउ चलहि चुभै दुखु पावहि जमकालु सहहि सिरि डंडा हे ॥२॥

यथा यथा गच्छन्ति तथा तथा तान् गभीरतरं वेधयति, यथा यथा दुःखं प्राप्नुवन्ति तथा तथा यावत् अन्ते मृत्युदूतः तेषां शिरसि स्वस्य गदां न विदारयति। ||२||

ਹਰਿ ਜਨ ਹਰਿ ਹਰਿ ਨਾਮਿ ਸਮਾਣੇ ਦੁਖੁ ਜਨਮ ਮਰਣ ਭਵ ਖੰਡਾ ਹੇ ॥
हरि जन हरि हरि नामि समाणे दुखु जनम मरण भव खंडा हे ॥

भगवतः विनयेन सेवकाः भगवतः नाम हर, हर। जन्मदुःखं मृत्युभयं च निर्मूलते।