सोहिला साहिब

(पुटः: 1)


ਸੋਹਿਲਾ ਰਾਗੁ ਗਉੜੀ ਦੀਪਕੀ ਮਹਲਾ ੧ ॥
सोहिला रागु गउड़ी दीपकी महला १ ॥

सोहिला ~ स्तुतिगीत। राग गौरी दीपकी, प्रथम मेहल : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਜੈ ਘਰਿ ਕੀਰਤਿ ਆਖੀਐ ਕਰਤੇ ਕਾ ਹੋਇ ਬੀਚਾਰੋ ॥
जै घरि कीरति आखीऐ करते का होइ बीचारो ॥

यस्मिन् गृहे प्रजापतिस्तुतिः जप्यते, चिन्त्यते च

ਤਿਤੁ ਘਰਿ ਗਾਵਹੁ ਸੋਹਿਲਾ ਸਿਵਰਿਹੁ ਸਿਰਜਣਹਾਰੋ ॥੧॥
तितु घरि गावहु सोहिला सिवरिहु सिरजणहारो ॥१॥

-तस्मिन् गृहे स्तुतिगीतानि गायन्तु; ध्यात्वा स्मरन्तु प्रजापतिं प्रभुम् | ||१||

ਤੁਮ ਗਾਵਹੁ ਮੇਰੇ ਨਿਰਭਉ ਕਾ ਸੋਹਿਲਾ ॥
तुम गावहु मेरे निरभउ का सोहिला ॥

मम अभयस्य भगवतः स्तुतिगीतानि गायन्तु।

ਹਉ ਵਾਰੀ ਜਿਤੁ ਸੋਹਿਲੈ ਸਦਾ ਸੁਖੁ ਹੋਇ ॥੧॥ ਰਹਾਉ ॥
हउ वारी जितु सोहिलै सदा सुखु होइ ॥१॥ रहाउ ॥

अहं तस्य स्तुतिगीतस्य यज्ञः अस्मि यत् शाश्वतं शान्तिं जनयति। ||१||विराम||

ਨਿਤ ਨਿਤ ਜੀਅੜੇ ਸਮਾਲੀਅਨਿ ਦੇਖੈਗਾ ਦੇਵਣਹਾਰੁ ॥
नित नित जीअड़े समालीअनि देखैगा देवणहारु ॥

दिने दिने सः स्वसत्त्वानां पालनं करोति; महान् दाता सर्वान् पश्यति।

ਤੇਰੇ ਦਾਨੈ ਕੀਮਤਿ ਨਾ ਪਵੈ ਤਿਸੁ ਦਾਤੇ ਕਵਣੁ ਸੁਮਾਰੁ ॥੨॥
तेरे दानै कीमति ना पवै तिसु दाते कवणु सुमारु ॥२॥

भवतः उपहारानाम् मूल्याङ्कनं कर्तुं न शक्यते; कथं कश्चित् दातुः तुलनां कर्तुं शक्नोति? ||२||

ਸੰਬਤਿ ਸਾਹਾ ਲਿਖਿਆ ਮਿਲਿ ਕਰਿ ਪਾਵਹੁ ਤੇਲੁ ॥
संबति साहा लिखिआ मिलि करि पावहु तेलु ॥

मम विवाहस्य दिवसः पूर्वनिर्धारितः अस्ति। आगत्य एकत्र सङ्गृह्य तैलं दहलीजस्य उपरि पातयन्तु।

ਦੇਹੁ ਸਜਣ ਅਸੀਸੜੀਆ ਜਿਉ ਹੋਵੈ ਸਾਹਿਬ ਸਿਉ ਮੇਲੁ ॥੩॥
देहु सजण असीसड़ीआ जिउ होवै साहिब सिउ मेलु ॥३॥

आशिषं देहि मे मित्राणि यथा अहं भगवता गुरुणा सह विलीनः भवेयम् । ||३||

ਘਰਿ ਘਰਿ ਏਹੋ ਪਾਹੁਚਾ ਸਦੜੇ ਨਿਤ ਪਵੰਨਿ ॥
घरि घरि एहो पाहुचा सदड़े नित पवंनि ॥

प्रत्येकं गृहं प्रति, प्रत्येकं हृदयं प्रति, एषः आह्वानः प्रेषितः भवति; आह्वानं प्रतिदिनं आगच्छति।

ਸਦਣਹਾਰਾ ਸਿਮਰੀਐ ਨਾਨਕ ਸੇ ਦਿਹ ਆਵੰਨਿ ॥੪॥੧॥
सदणहारा सिमरीऐ नानक से दिह आवंनि ॥४॥१॥

यः अस्मान् आह्वयति तं ध्याने स्मर्यताम्; हे नानक, सः दिवसः समीपं गच्छति! ||४||१||

ਰਾਗੁ ਆਸਾ ਮਹਲਾ ੧ ॥
रागु आसा महला १ ॥

राग आसा, प्रथम मेहल : १.

ਛਿਅ ਘਰ ਛਿਅ ਗੁਰ ਛਿਅ ਉਪਦੇਸ ॥
छिअ घर छिअ गुर छिअ उपदेस ॥

अत्र षट् दर्शनविद्यालयाः, षट् शिक्षकाः, षट् शिक्षासमूहाः च सन्ति ।

ਗੁਰੁ ਗੁਰੁ ਏਕੋ ਵੇਸ ਅਨੇਕ ॥੧॥
गुरु गुरु एको वेस अनेक ॥१॥

आचार्याणां तु गुरुः एक एव, यः एतावता रूपैः प्रादुर्भूतः। ||१||

ਬਾਬਾ ਜੈ ਘਰਿ ਕਰਤੇ ਕੀਰਤਿ ਹੋਇ ॥
बाबा जै घरि करते कीरति होइ ॥

हे बाबा: सा व्यवस्था यस्मिन् प्रजापतिस्तुतिः गायन्ति

ਸੋ ਘਰੁ ਰਾਖੁ ਵਡਾਈ ਤੋਇ ॥੧॥ ਰਹਾਉ ॥
सो घरु राखु वडाई तोइ ॥१॥ रहाउ ॥

-तत् व्यवस्थां अनुसृत्य; तस्मिन् सत्यं महत्त्वं तिष्ठति। ||१||विराम||

ਵਿਸੁਏ ਚਸਿਆ ਘੜੀਆ ਪਹਰਾ ਥਿਤੀ ਵਾਰੀ ਮਾਹੁ ਹੋਆ ॥
विसुए चसिआ घड़ीआ पहरा थिती वारी माहु होआ ॥

द्वितीयाः निमेषाः घण्टाः च दिवसाः सप्ताहाः मासाः च ।

ਸੂਰਜੁ ਏਕੋ ਰੁਤਿ ਅਨੇਕ ॥ ਨਾਨਕ ਕਰਤੇ ਕੇ ਕੇਤੇ ਵੇਸ ॥੨॥੨॥
सूरजु एको रुति अनेक ॥ नानक करते के केते वेस ॥२॥२॥

एकसूर्यात् च विविधाः ऋतवः उत्पद्यन्ते; तथा नानक तथा बहुरूपं प्रजापतितः प्रभवति । ||२||२||

ਰਾਗੁ ਧਨਾਸਰੀ ਮਹਲਾ ੧ ॥
रागु धनासरी महला १ ॥

राग धनासरी, प्रथम मेहल: १.