सोहिला साहिब

(पुटः: 3)


ਅਬਿਨਾਸੀ ਪੁਰਖੁ ਪਾਇਆ ਪਰਮੇਸਰੁ ਬਹੁ ਸੋਭ ਖੰਡ ਬ੍ਰਹਮੰਡਾ ਹੇ ॥੩॥
अबिनासी पुरखु पाइआ परमेसरु बहु सोभ खंड ब्रहमंडा हे ॥३॥

अविनाशी परमात्मनः परमेश्वरं प्राप्य सर्वेषु लोकेषु क्षेत्रेषु च महतीं गौरवं प्राप्नुवन्ति। ||३||

ਹਮ ਗਰੀਬ ਮਸਕੀਨ ਪ੍ਰਭ ਤੇਰੇ ਹਰਿ ਰਾਖੁ ਰਾਖੁ ਵਡ ਵਡਾ ਹੇ ॥
हम गरीब मसकीन प्रभ तेरे हरि राखु राखु वड वडा हे ॥

अहं दरिद्रः नम्रः च अस्मि देव, किन्तु अहं भवतः एव अस्मि! त्राहि मां-त्राहि मां महात्मन!

ਜਨ ਨਾਨਕ ਨਾਮੁ ਅਧਾਰੁ ਟੇਕ ਹੈ ਹਰਿ ਨਾਮੇ ਹੀ ਸੁਖੁ ਮੰਡਾ ਹੇ ॥੪॥੪॥
जन नानक नामु अधारु टेक है हरि नामे ही सुखु मंडा हे ॥४॥४॥

सेवकः नानकः नामस्य पोषणं, आश्रयं च गृह्णाति। भगवतः नाम्ना स्वर्गशान्तिं भुङ्क्ते । ||४||४||

ਰਾਗੁ ਗਉੜੀ ਪੂਰਬੀ ਮਹਲਾ ੫ ॥
रागु गउड़ी पूरबी महला ५ ॥

राग गौरी पूरबी, पञ्चम मेहलः १.

ਕਰਉ ਬੇਨੰਤੀ ਸੁਣਹੁ ਮੇਰੇ ਮੀਤਾ ਸੰਤ ਟਹਲ ਕੀ ਬੇਲਾ ॥
करउ बेनंती सुणहु मेरे मीता संत टहल की बेला ॥

शृणुत मित्राणि, अहं भवन्तं याचयामि यत् इदानीं सन्तसेवायाः समयः अस्ति!

ਈਹਾ ਖਾਟਿ ਚਲਹੁ ਹਰਿ ਲਾਹਾ ਆਗੈ ਬਸਨੁ ਸੁਹੇਲਾ ॥੧॥
ईहा खाटि चलहु हरि लाहा आगै बसनु सुहेला ॥१॥

इह लोके भगवन्नामलाभं अर्जय ततः परं शान्तिपूर्वकं वसिष्यसि। ||१||

ਅਉਧ ਘਟੈ ਦਿਨਸੁ ਰੈਣਾਰੇ ॥
अउध घटै दिनसु रैणारे ॥

इदं जीवनं क्षीणं भवति, दिवारात्रौ।

ਮਨ ਗੁਰ ਮਿਲਿ ਕਾਜ ਸਵਾਰੇ ॥੧॥ ਰਹਾਉ ॥
मन गुर मिलि काज सवारे ॥१॥ रहाउ ॥

गुरुणा सह मिलित्वा भवतः कार्याणि निराकृतानि भविष्यन्ति। ||१||विराम||

ਇਹੁ ਸੰਸਾਰੁ ਬਿਕਾਰੁ ਸੰਸੇ ਮਹਿ ਤਰਿਓ ਬ੍ਰਹਮ ਗਿਆਨੀ ॥
इहु संसारु बिकारु संसे महि तरिओ ब्रहम गिआनी ॥

अयं जगत् भ्रष्टाचारे, निन्दनीयतायां च लीनः अस्ति। केवलं ते एव उद्धारं प्राप्नुवन्ति ये ईश्वरं जानन्ति।

ਜਿਸਹਿ ਜਗਾਇ ਪੀਆਵੈ ਇਹੁ ਰਸੁ ਅਕਥ ਕਥਾ ਤਿਨਿ ਜਾਨੀ ॥੨॥
जिसहि जगाइ पीआवै इहु रसु अकथ कथा तिनि जानी ॥२॥

ये भगवता अस्मिन् उदात्ततत्त्वे पिबितुं जागरिताः सन्ति, ते एव भगवतः अवाच्यवाक्यं ज्ञायन्ते। ||२||

ਜਾ ਕਉ ਆਏ ਸੋਈ ਬਿਹਾਝਹੁ ਹਰਿ ਗੁਰ ਤੇ ਮਨਹਿ ਬਸੇਰਾ ॥
जा कउ आए सोई बिहाझहु हरि गुर ते मनहि बसेरा ॥

यस्य कृते त्वं जगति आगतः तदेव क्रय, गुरुद्वारा तव मनसि भगवान् निवसति।

ਨਿਜ ਘਰਿ ਮਹਲੁ ਪਾਵਹੁ ਸੁਖ ਸਹਜੇ ਬਹੁਰਿ ਨ ਹੋਇਗੋ ਫੇਰਾ ॥੩॥
निज घरि महलु पावहु सुख सहजे बहुरि न होइगो फेरा ॥३॥

स्वस्य अन्तःकरणस्य गृहस्य अन्तः भवन्तः सहजतया भगवतः सान्निध्यस्य भवनं प्राप्नुयुः। पुनर्जन्मचक्रं न प्रयोजिष्यसि पुनः । ||३||

ਅੰਤਰਜਾਮੀ ਪੁਰਖ ਬਿਧਾਤੇ ਸਰਧਾ ਮਨ ਕੀ ਪੂਰੇ ॥
अंतरजामी पुरख बिधाते सरधा मन की पूरे ॥

हे अन्तःज्ञ, हृदय अन्वेषक, हे आदिभूत, हे दैवशिल्पकार: कृपया मम मनसः तृष्णां इमां पूरयतु।

ਨਾਨਕ ਦਾਸੁ ਇਹੈ ਸੁਖੁ ਮਾਗੈ ਮੋ ਕਉ ਕਰਿ ਸੰਤਨ ਕੀ ਧੂਰੇ ॥੪॥੫॥
नानक दासु इहै सुखु मागै मो कउ करि संतन की धूरे ॥४॥५॥

नानकः तव दासः इदं सुखं याचते- अहं सन्तपादरजः स्याम्। ||४||५||