अविनाशी परमात्मनः परमेश्वरं प्राप्य सर्वेषु लोकेषु क्षेत्रेषु च महतीं गौरवं प्राप्नुवन्ति। ||३||
अहं दरिद्रः नम्रः च अस्मि देव, किन्तु अहं भवतः एव अस्मि! त्राहि मां-त्राहि मां महात्मन!
सेवकः नानकः नामस्य पोषणं, आश्रयं च गृह्णाति। भगवतः नाम्ना स्वर्गशान्तिं भुङ्क्ते । ||४||४||
राग गौरी पूरबी, पञ्चम मेहलः १.
शृणुत मित्राणि, अहं भवन्तं याचयामि यत् इदानीं सन्तसेवायाः समयः अस्ति!
इह लोके भगवन्नामलाभं अर्जय ततः परं शान्तिपूर्वकं वसिष्यसि। ||१||
इदं जीवनं क्षीणं भवति, दिवारात्रौ।
गुरुणा सह मिलित्वा भवतः कार्याणि निराकृतानि भविष्यन्ति। ||१||विराम||
अयं जगत् भ्रष्टाचारे, निन्दनीयतायां च लीनः अस्ति। केवलं ते एव उद्धारं प्राप्नुवन्ति ये ईश्वरं जानन्ति।
ये भगवता अस्मिन् उदात्ततत्त्वे पिबितुं जागरिताः सन्ति, ते एव भगवतः अवाच्यवाक्यं ज्ञायन्ते। ||२||
यस्य कृते त्वं जगति आगतः तदेव क्रय, गुरुद्वारा तव मनसि भगवान् निवसति।
स्वस्य अन्तःकरणस्य गृहस्य अन्तः भवन्तः सहजतया भगवतः सान्निध्यस्य भवनं प्राप्नुयुः। पुनर्जन्मचक्रं न प्रयोजिष्यसि पुनः । ||३||
हे अन्तःज्ञ, हृदय अन्वेषक, हे आदिभूत, हे दैवशिल्पकार: कृपया मम मनसः तृष्णां इमां पूरयतु।
नानकः तव दासः इदं सुखं याचते- अहं सन्तपादरजः स्याम्। ||४||५||