चंडी दी वार

(पुटः: 20)


ਮੁਹਿ ਕੁੜੂਚੇ ਘਾਹ ਦੇ ਛਡ ਘੋੜੇ ਰਾਹੀਂ ॥
मुहि कुड़ूचे घाह दे छड घोड़े राहीं ॥

तेषां पराजयं स्वीकृत्य (तृणानां तृणानि मुखं स्थापयित्वा), तेषां अश्वान् मार्गे त्यक्त्वा

ਭਜਦੇ ਹੋਏ ਮਾਰੀਅਨ ਮੁੜ ਝਾਕਨ ਨਾਹੀਂ ॥੫੪॥
भजदे होए मारीअन मुड़ झाकन नाहीं ॥५४॥

हन्ति, पलायन्ते, पश्चात्तापं विना।54।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਸੁੰਭ ਨਿਸੁੰਭ ਪਠਾਇਆ ਜਮ ਦੇ ਧਾਮ ਨੋ ॥
सुंभ निसुंभ पठाइआ जम दे धाम नो ॥

सुम्भं निसुम्भं च यमनिवासं प्रति प्रेषितम् |

ਇੰਦ੍ਰ ਸਦ ਬੁਲਾਇਆ ਰਾਜ ਅਭਿਸੇਖ ਨੋ ॥
इंद्र सद बुलाइआ राज अभिसेख नो ॥

इन्द्रश्च तस्य मुकुटं कृत्वा आहूतः।

ਸਿਰ ਪਰ ਛਤ੍ਰ ਫਿਰਾਇਆ ਰਾਜੇ ਇੰਦ੍ਰ ਦੈ ॥
सिर पर छत्र फिराइआ राजे इंद्र दै ॥

इन्द्रराजस्य शिरसि वितानं धारितम् आसीत् ।

ਚਉਦਹ ਲੋਕਾਂ ਛਾਇਆ ਜਸੁ ਜਗਮਾਤ ਦਾ ॥
चउदह लोकां छाइआ जसु जगमात दा ॥

चतुर्दशलोकेषु प्रसृता विश्वमातुः स्तुतिः ।

ਦੁਰਗਾ ਪਾਠ ਬਣਾਇਆ ਸਭੇ ਪਉੜੀਆਂ ॥
दुरगा पाठ बणाइआ सभे पउड़ीआं ॥

अस्य दुर्गापाठस्य (The text about the exploits of Durga) सर्वे पौरीः (पद्याः) रचिताः सन्ति

ਫੇਰ ਨ ਜੂਨੀ ਆਇਆ ਜਿਨ ਇਹ ਗਾਇਆ ॥੫੫॥
फेर न जूनी आइआ जिन इह गाइआ ॥५५॥

स च गायति, न पुनर्जन्म करिष्यति।।55।।