पौरि
सेनायां तुरहीनादौ बलौ परस्परं सम्मुखौ ।
मुख्याः शूराश्च क्षेत्रे डुलन्ति स्म |
खड्गखड्गसहितानि शस्त्राणि उत्थापितवन्तः।
शिरसि शिरस्त्राणैः, कण्ठे कवचैः च मेखलाभिः अश्वैः सह अलङ्कृताः।
दुर्गा खड्गं धारयन्, बहु राक्षसान् हत्वा।
रथगजश्वारूढान् वृत्ताभ्यां हत्वा क्षिपत् ।
इदं दृश्यते यत् मिष्टान्नेन भूमिगतनाडीनां लघुगोलपिष्टकानि पच्यन्ते, तान् शूलेन विदारयन्।५२।
पौरि
बृहद्तुरहीनादना सह उभौ बलौ परस्परं सम्मुखौ आस्ताम् ।
दुर्गा खड्गं प्रसारितवती महादीप्ताग्नि इव
सा सुम्भं नृपं प्रहृत्य रुधिरं पिबति रम्यं शस्त्रम् |
सुम्भः काष्ठात् पतितः यस्य कृते निम्नलिखित उपमा चिन्तितम् अस्ति।
तद् द्विधातुः खड्गः रुधिरलिप्तः यः निर्गतः (सुम्भस्य शरीरात्)।
इव दृश्यते यत् राजकुमारी स्वस्य मञ्चात् अवतरति, रक्तसाडी धारयति।५३।
पौरि
दुर्गा-दानवयोः युद्धं प्रात: प्रारब्धम् ।
दुर्गा स्वायुधानि सर्वबाहुषु दृढतया धारयति स्म |
सुम्भं निसुम्भं च सर्वद्रव्यस्वामिनौ ।
इति दृष्ट्वा राक्षसानां असहायः कटुबलाः रुदन्ति ।