चंडी दी वार

(पुटः: 19)


ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਦੋਹਾਂ ਕੰਧਾਰਾਂ ਮੁਹ ਜੁੜੇ ਦਲ ਘੁਰੇ ਨਗਾਰੇ ॥
दोहां कंधारां मुह जुड़े दल घुरे नगारे ॥

सेनायां तुरहीनादौ बलौ परस्परं सम्मुखौ ।

ਓਰੜ ਆਏ ਸੂਰਮੇ ਸਿਰਦਾਰ ਅਣਿਆਰੇ ॥
ओरड़ आए सूरमे सिरदार अणिआरे ॥

मुख्याः शूराश्च क्षेत्रे डुलन्ति स्म |

ਲੈ ਕੇ ਤੇਗਾਂ ਬਰਛੀਆਂ ਹਥਿਆਰ ਉਭਾਰੇ ॥
लै के तेगां बरछीआं हथिआर उभारे ॥

खड्गखड्गसहितानि शस्त्राणि उत्थापितवन्तः।

ਟੋਪ ਪਟੇਲਾ ਪਾਖਰਾਂ ਗਲਿ ਸੰਜ ਸਵਾਰੇ ॥
टोप पटेला पाखरां गलि संज सवारे ॥

शिरसि शिरस्त्राणैः, कण्ठे कवचैः च मेखलाभिः अश्वैः सह अलङ्कृताः।

ਲੈ ਕੇ ਬਰਛੀ ਦੁਰਗਸਾਹ ਬਹੁ ਦਾਨਵ ਮਾਰੇ ॥
लै के बरछी दुरगसाह बहु दानव मारे ॥

दुर्गा खड्गं धारयन्, बहु राक्षसान् हत्वा।

ਚੜੇ ਰਥੀ ਗਜ ਘੋੜਿਈ ਮਾਰ ਭੁਇ ਤੇ ਡਾਰੇ ॥
चड़े रथी गज घोड़िई मार भुइ ते डारे ॥

रथगजश्वारूढान् वृत्ताभ्यां हत्वा क्षिपत् ।

ਜਣੁ ਹਲਵਾਈ ਸੀਖ ਨਾਲ ਵਿੰਨ੍ਹ ਵੜੇ ਉਤਾਰੇ ॥੫੨॥
जणु हलवाई सीख नाल विंन्ह वड़े उतारे ॥५२॥

इदं दृश्यते यत् मिष्टान्नेन भूमिगतनाडीनां लघुगोलपिष्टकानि पच्यन्ते, तान् शूलेन विदारयन्।५२।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਦੁਹਾਂ ਕੰਧਾਰਾਂ ਮੁਹਿ ਜੁੜੇ ਨਾਲ ਧਉਸਾ ਭਾਰੀ ॥
दुहां कंधारां मुहि जुड़े नाल धउसा भारी ॥

बृहद्तुरहीनादना सह उभौ बलौ परस्परं सम्मुखौ आस्ताम् ।

ਲਈ ਭਗਉਤੀ ਦੁਰਗਸਾਹ ਵਰ ਜਾਗਨ ਭਾਰੀ ॥
लई भगउती दुरगसाह वर जागन भारी ॥

दुर्गा खड्गं प्रसारितवती महादीप्ताग्नि इव

ਲਾਈ ਰਾਜੇ ਸੁੰਭ ਨੋ ਰਤੁ ਪੀਐ ਪਿਆਰੀ ॥
लाई राजे सुंभ नो रतु पीऐ पिआरी ॥

सा सुम्भं नृपं प्रहृत्य रुधिरं पिबति रम्यं शस्त्रम् |

ਸੁੰਭ ਪਾਲਾਣੋ ਡਿਗਿਆ ਉਪਮਾ ਬੀਚਾਰੀ ॥
सुंभ पालाणो डिगिआ उपमा बीचारी ॥

सुम्भः काष्ठात् पतितः यस्य कृते निम्नलिखित उपमा चिन्तितम् अस्ति।

ਡੁਬ ਰਤੂ ਨਾਲਹੁ ਨਿਕਲੀ ਬਰਛੀ ਦੁਧਾਰੀ ॥
डुब रतू नालहु निकली बरछी दुधारी ॥

तद् द्विधातुः खड्गः रुधिरलिप्तः यः निर्गतः (सुम्भस्य शरीरात्)।

ਜਾਣ ਰਜਾਦੀ ਉਤਰੀ ਪੈਨ ਸੂਹੀ ਸਾਰੀ ॥੫੩॥
जाण रजादी उतरी पैन सूही सारी ॥५३॥

इव दृश्यते यत् राजकुमारी स्वस्य मञ्चात् अवतरति, रक्तसाडी धारयति।५३।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਦੁਰਗਾ ਅਤੈ ਦਾਨਵੀ ਭੇੜ ਪਇਆ ਸਬਾਹੀਂ ॥
दुरगा अतै दानवी भेड़ पइआ सबाहीं ॥

दुर्गा-दानवयोः युद्धं प्रात: प्रारब्धम् ।

ਸਸਤ੍ਰ ਪਜੂਤੇ ਦੁਰਗਸਾਹ ਗਹ ਸਭਨੀਂ ਬਾਹੀਂ ॥
ससत्र पजूते दुरगसाह गह सभनीं बाहीं ॥

दुर्गा स्वायुधानि सर्वबाहुषु दृढतया धारयति स्म |

ਸੁੰਭ ਨਿਸੁੰਭ ਸੰਘਾਰਿਆ ਵਥ ਜੇਹੇ ਸਾਹੀਂ ॥
सुंभ निसुंभ संघारिआ वथ जेहे साहीं ॥

सुम्भं निसुम्भं च सर्वद्रव्यस्वामिनौ ।

ਫਉਜਾਂ ਰਾਕਸਿ ਆਰੀਆਂ ਦੇਖਿ ਰੋਵਨਿ ਧਾਹੀਂ ॥
फउजां राकसि आरीआं देखि रोवनि धाहीं ॥

इति दृष्ट्वा राक्षसानां असहायः कटुबलाः रुदन्ति ।