चंडी दी वार

(पुटः: 18)


ਜਿਣ ਇਕਾ ਰਹੀ ਕੰਧਾਰ ਕਉ ॥
जिण इका रही कंधार कउ ॥

केवलं सैन्यं जित्वा अस्ति

ਸਦ ਰਹਮਤ ਤੇਰੇ ਵਾਰ ਕਉ ॥੪੯॥
सद रहमत तेरे वार कउ ॥४९॥

हे देवि ! अश्म, अश्म तव प्रहाराय।४९।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਦੁਹਾਂ ਕੰਧਾਰਾਂ ਮੁਹਿ ਜੁੜੇ ਸਟ ਪਈ ਜਮਧਾਣ ਕਉ ॥
दुहां कंधारां मुहि जुड़े सट पई जमधाण कउ ॥

पुरुषमहिषचर्मणा आवृतं तुरही यमवाहनं ताडितं सैन्यद्वयं च परस्परं सम्मुखीकृतम्।

ਤਦ ਖਿੰਗ ਨਸੁੰਭ ਨਚਾਇਆ ਡਾਲ ਉਪਰਿ ਬਰਗਸਤਾਣ ਕਉ ॥
तद खिंग नसुंभ नचाइआ डाल उपरि बरगसताण कउ ॥

अथ निसुम्भः काष्ठकवचं पृष्ठे स्थापयित्वा अश्वं नृत्यं कृतवान्।

ਫੜੀ ਬਿਲੰਦ ਮਗਾਇਉਸ ਫੁਰਮਾਇਸ ਕਰਿ ਮੁਲਤਾਨ ਕਉ ॥
फड़ी बिलंद मगाइउस फुरमाइस करि मुलतान कउ ॥

सा महत् धनुषं धारयति स्म, यत् मुसलतानतः आदेशेन आनेतुं प्रेरितम् आसीत् ।

ਗੁਸੇ ਆਈ ਸਾਹਮਣੇ ਰਣ ਅੰਦਰਿ ਘਤਣ ਘਾਣ ਕਉ ॥
गुसे आई साहमणे रण अंदरि घतण घाण कउ ॥

सा क्रोधेन पुरतः आगता रणक्षेत्रं रक्तमेदपङ्केन पूरयितुं ।

ਅਗੈ ਤੇਗ ਵਗਾਈ ਦੁਰਗਸਾਹ ਬਢ ਸੁੰਭਨ ਬਹੀ ਪਲਾਣ ਕਉ ॥
अगै तेग वगाई दुरगसाह बढ सुंभन बही पलाण कउ ॥

दुर्गा तस्याः पुरतः खड्गं प्रहृत्य राक्षसराजं छिनत्ति, अश्वकाष्ठेन प्रविष्टा।

ਰੜਕੀ ਜਾਇ ਕੈ ਧਰਤ ਕਉ ਬਢ ਪਾਖਰ ਬਢ ਕਿਕਾਣ ਕਉ ॥
रड़की जाइ कै धरत कउ बढ पाखर बढ किकाण कउ ॥

ततः परं प्रविश्य काष्ठकवचं अश्वं च छित्त्वा पृथिवीं प्रहृतवान् ।

ਬੀਰ ਪਲਾਣੋ ਡਿਗਿਆ ਕਰਿ ਸਿਜਦਾ ਸੁੰਭ ਸੁਜਾਣ ਕਉ ॥
बीर पलाणो डिगिआ करि सिजदा सुंभ सुजाण कउ ॥

महावीरः (निसुम्भः) अश्वकाष्ठात् पतितः, सुम्भं धीमतां नमस्कृत्य।

ਸਾਬਾਸ ਸਲੋਣੇ ਖਾਣ ਕਉ ॥
साबास सलोणे खाण कउ ॥

जय, अश्म, विनसो प्रमुखाय (खान)।

ਸਦਾ ਸਾਬਾਸ ਤੇਰੇ ਤਾਣ ਕਉ ॥
सदा साबास तेरे ताण कउ ॥

जय, अश्म, नित्यं तव बलं प्रति।

ਤਾਰੀਫਾਂ ਪਾਨ ਚਬਾਣ ਕਉ ॥
तारीफां पान चबाण कउ ॥

ताम्बूलचर्वणार्थं स्तुतिः क्रियते ।

ਸਦ ਰਹਮਤ ਕੈਫਾਂ ਖਾਨ ਕਉ ॥
सद रहमत कैफां खान कउ ॥

जय, जय तव व्यसनं।

ਸਦ ਰਹਮਤ ਤੁਰੇ ਨਚਾਣ ਕਉ ॥੫੦॥
सद रहमत तुरे नचाण कउ ॥५०॥

अश्मशः, तव अश्वनियन्त्रणाय।५०।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਦੁਰਗਾ ਅਤੈ ਦਾਨਵੀ ਗਹ ਸੰਘਰਿ ਕਥੇ ॥
दुरगा अतै दानवी गह संघरि कथे ॥

दुर्गा राक्षसाश्च तुरिकां वादयन्ति स्म, विलक्षणे युद्धे |

ਓਰੜ ਉਠੇ ਸੂਰਮੇ ਆਇ ਡਾਹੇ ਮਥੇ ॥
ओरड़ उठे सूरमे आइ डाहे मथे ॥

योद्धा बहुसंख्येन समुत्पन्ना युद्धाय आगताः |

ਕਟ ਤੁਫੰਗੀ ਕੈਬਰੀ ਦਲ ਗਾਹਿ ਨਿਕਥੇ ॥
कट तुफंगी कैबरी दल गाहि निकथे ॥

ते बन्दुकबाणैः (शत्रून्) नाशार्थं बलानि पदातितुम् आगताः।

ਦੇਖਣਿ ਜੰਗ ਫਰੇਸਤੇ ਅਸਮਾਨੋ ਲਥੇ ॥੫੧॥
देखणि जंग फरेसते असमानो लथे ॥५१॥

देवदूताः युद्धं द्रष्टुं आकाशात् (पृथिवीम्) अवतरन्ति।51।