केवलं सैन्यं जित्वा अस्ति
हे देवि ! अश्म, अश्म तव प्रहाराय।४९।
पौरि
पुरुषमहिषचर्मणा आवृतं तुरही यमवाहनं ताडितं सैन्यद्वयं च परस्परं सम्मुखीकृतम्।
अथ निसुम्भः काष्ठकवचं पृष्ठे स्थापयित्वा अश्वं नृत्यं कृतवान्।
सा महत् धनुषं धारयति स्म, यत् मुसलतानतः आदेशेन आनेतुं प्रेरितम् आसीत् ।
सा क्रोधेन पुरतः आगता रणक्षेत्रं रक्तमेदपङ्केन पूरयितुं ।
दुर्गा तस्याः पुरतः खड्गं प्रहृत्य राक्षसराजं छिनत्ति, अश्वकाष्ठेन प्रविष्टा।
ततः परं प्रविश्य काष्ठकवचं अश्वं च छित्त्वा पृथिवीं प्रहृतवान् ।
महावीरः (निसुम्भः) अश्वकाष्ठात् पतितः, सुम्भं धीमतां नमस्कृत्य।
जय, अश्म, विनसो प्रमुखाय (खान)।
जय, अश्म, नित्यं तव बलं प्रति।
ताम्बूलचर्वणार्थं स्तुतिः क्रियते ।
जय, जय तव व्यसनं।
अश्मशः, तव अश्वनियन्त्रणाय।५०।
पौरि
दुर्गा राक्षसाश्च तुरिकां वादयन्ति स्म, विलक्षणे युद्धे |
योद्धा बहुसंख्येन समुत्पन्ना युद्धाय आगताः |
ते बन्दुकबाणैः (शत्रून्) नाशार्थं बलानि पदातितुम् आगताः।
देवदूताः युद्धं द्रष्टुं आकाशात् (पृथिवीम्) अवतरन्ति।51।