चंडी दी वार

(पुटः: 17)


ਡਹੇ ਜੁ ਖੇਤ ਜਟਾਲੇ ਹਾਠਾਂ ਜੋੜਿ ਕੈ ॥
डहे जु खेत जटाले हाठां जोड़ि कै ॥

पङ्क्तौ समागत्य जटा केशाः योद्धाः रणक्षेत्रे युद्धे प्रवृत्ताः भवन्ति ।

ਨੇਜੇ ਬੰਬਲੀਆਲੇ ਦਿਸਨ ਓਰੜੇ ॥
नेजे बंबलीआले दिसन ओरड़े ॥

लटकनैः अलङ्कृताः शूलाः अवलम्बिताः इव दृश्यन्ते

ਚਲੇ ਜਾਣ ਜਟਾਲੇ ਨਾਵਣ ਗੰਗ ਨੂੰ ॥੪੬॥
चले जाण जटाले नावण गंग नूं ॥४६॥

यथा स्नानार्थं गङ्गां प्रति गच्छन्ति जटाकुण्डलाः।।४६।।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਦੁਰਗਾ ਅਤੈ ਦਾਨਵੀ ਸੂਲ ਹੋਈਆਂ ਕੰਗਾਂ ॥
दुरगा अतै दानवी सूल होईआं कंगां ॥

दुर्गादानवबलाः तीक्ष्णकण्टका इव परस्परं विदारयन्ति।

ਵਾਛੜ ਘਤੀ ਸੂਰਿਆਂ ਵਿਚ ਖੇਤ ਖਤੰਗਾਂ ॥
वाछड़ घती सूरिआं विच खेत खतंगां ॥

योद्धवः सङ्ग्रामे बाणवृष्टिं कृतवन्तः |

ਧੂਹਿ ਕ੍ਰਿਪਾਣਾ ਤਿਖੀਆਂ ਬਢ ਲਾਹਨਿ ਅੰਗਾਂ ॥
धूहि क्रिपाणा तिखीआं बढ लाहनि अंगां ॥

आकृष्य तीक्ष्णानि खड्गानि अङ्गानि छिनन्ति।

ਪਹਲਾ ਦਲਾਂ ਮਿਲੰਦਿਆਂ ਭੇੜ ਪਾਇਆ ਨਿਹੰਗਾ ॥੪੭॥
पहला दलां मिलंदिआं भेड़ पाइआ निहंगा ॥४७॥

यदा बलानि मिलितानि तदा प्रथमं खड्गैः युद्धम् अभवत्।४७।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਓਰੜ ਫਉਜਾਂ ਆਈਆਂ ਬੀਰ ਚੜੇ ਕੰਧਾਰੀ ॥
ओरड़ फउजां आईआं बीर चड़े कंधारी ॥

बलानि बहुसंख्येन आगत्य योद्धानां पङ्क्तयः अग्रे गच्छन्ति स्म

ਸੜਕ ਮਿਆਨੋ ਕਢੀਆਂ ਤਿਖੀਆਂ ਤਰਵਾਰੀ ॥
सड़क मिआनो कढीआं तिखीआं तरवारी ॥

ते स्वस्य तीक्ष्णानि खड्गानि स्वस्य स्कन्धात् आकृष्य।

ਕੜਕ ਉਠੇ ਰਣ ਮਚਿਆ ਵਡੇ ਹੰਕਾਰੀ ॥
कड़क उठे रण मचिआ वडे हंकारी ॥

युद्धस्य प्रज्वलनेन सह महाहङ्कारिणः योद्धाः उच्चैः उद्घोषयन्ति स्म ।

ਸਿਰ ਧੜ ਬਾਹਾਂ ਗਨ ਲੇ ਫੁਲ ਜੇਹੈ ਬਾੜੀ ॥
सिर धड़ बाहां गन ले फुल जेहै बाड़ी ॥

शिरःकन्दबाहुखण्डाः उद्यानपुष्पवत् दृश्यन्ते ।

ਜਾਪੇ ਕਟੇ ਬਾਢੀਆਂ ਰੁਖ ਚੰਦਨ ਆਰੀ ॥੪੮॥
जापे कटे बाढीआं रुख चंदन आरी ॥४८॥

(शरीराणि च) काष्ठकारैः छिन्नानि कटितानि चन्दनवृक्षाः इव दृश्यन्ते।48।

ਦੁਹਾਂ ਕੰਧਾਰਾਂ ਮੁਹਿ ਜੁੜੇ ਜਾ ਸਟ ਪਈ ਖਰਵਾਰ ਕਉ ॥
दुहां कंधारां मुहि जुड़े जा सट पई खरवार कउ ॥

गर्दभचर्मसंवृतं तुरही ताडिते तौ बलौ परस्परं सम्मुखीभवताम् ।

ਤਕ ਤਕ ਕੈਬਰਿ ਦੁਰਗਸਾਹ ਤਕ ਮਾਰੇ ਭਲੇ ਜੁਝਾਰ ਕਉ ॥
तक तक कैबरि दुरगसाह तक मारे भले जुझार कउ ॥

योद्धान् पश्यन्ती दुर्गा शूरयोद्धानां उपरि बाणान् सूक्ष्मतया निपातयति स्म ।

ਪੈਦਲ ਮਾਰੇ ਹਾਥੀਆਂ ਸੰਗਿ ਰਥ ਗਿਰੇ ਅਸਵਾਰ ਕਉ ॥
पैदल मारे हाथीआं संगि रथ गिरे असवार कउ ॥

पदाति योद्धा हता, गजाः रथ-अश्व- पतनेन सह हताः।

ਸੋਹਨ ਸੰਜਾ ਬਾਗੜਾ ਜਣੁ ਲਗੇ ਫੁਲ ਅਨਾਰ ਕਉ ॥
सोहन संजा बागड़ा जणु लगे फुल अनार कउ ॥

बाणाग्राणि कवचे प्रविश्य दाडिमवृक्षेषु पुष्पाणि इव।

ਗੁਸੇ ਆਈ ਕਾਲਕਾ ਹਥਿ ਸਜੇ ਲੈ ਤਰਵਾਰ ਕਉ ॥
गुसे आई कालका हथि सजे लै तरवार कउ ॥

क्रुद्धा काली देवी दक्षिणहस्ते खड्गं धारयन्

ਏਦੂ ਪਾਰਉ ਓਤ ਪਾਰ ਹਰਨਾਕਸਿ ਕਈ ਹਜਾਰ ਕਉ ॥
एदू पारउ ओत पार हरनाकसि कई हजार कउ ॥

अस्मात् क्षेत्रान्तात् परं यावत् दानवसहस्राणि (हिरानयकशिपस्) नाशयत् ।