पङ्क्तौ समागत्य जटा केशाः योद्धाः रणक्षेत्रे युद्धे प्रवृत्ताः भवन्ति ।
लटकनैः अलङ्कृताः शूलाः अवलम्बिताः इव दृश्यन्ते
यथा स्नानार्थं गङ्गां प्रति गच्छन्ति जटाकुण्डलाः।।४६।।
पौरि
दुर्गादानवबलाः तीक्ष्णकण्टका इव परस्परं विदारयन्ति।
योद्धवः सङ्ग्रामे बाणवृष्टिं कृतवन्तः |
आकृष्य तीक्ष्णानि खड्गानि अङ्गानि छिनन्ति।
यदा बलानि मिलितानि तदा प्रथमं खड्गैः युद्धम् अभवत्।४७।
पौरि
बलानि बहुसंख्येन आगत्य योद्धानां पङ्क्तयः अग्रे गच्छन्ति स्म
ते स्वस्य तीक्ष्णानि खड्गानि स्वस्य स्कन्धात् आकृष्य।
युद्धस्य प्रज्वलनेन सह महाहङ्कारिणः योद्धाः उच्चैः उद्घोषयन्ति स्म ।
शिरःकन्दबाहुखण्डाः उद्यानपुष्पवत् दृश्यन्ते ।
(शरीराणि च) काष्ठकारैः छिन्नानि कटितानि चन्दनवृक्षाः इव दृश्यन्ते।48।
गर्दभचर्मसंवृतं तुरही ताडिते तौ बलौ परस्परं सम्मुखीभवताम् ।
योद्धान् पश्यन्ती दुर्गा शूरयोद्धानां उपरि बाणान् सूक्ष्मतया निपातयति स्म ।
पदाति योद्धा हता, गजाः रथ-अश्व- पतनेन सह हताः।
बाणाग्राणि कवचे प्रविश्य दाडिमवृक्षेषु पुष्पाणि इव।
क्रुद्धा काली देवी दक्षिणहस्ते खड्गं धारयन्
अस्मात् क्षेत्रान्तात् परं यावत् दानवसहस्राणि (हिरानयकशिपस्) नाशयत् ।