चंडी दी वार

(पुटः: 16)


ਬਹੁਤੀ ਸਿਰੀ ਬਿਹਾਈਆਂ ਘੜੀਆਂ ਕਾਲ ਕੀਆਂ ॥
बहुती सिरी बिहाईआं घड़ीआं काल कीआं ॥

मृत्युस्य अन्तिमक्षणाः बहवः योद्धानां शिरसि आगताः ।

ਜਾਣਿ ਨ ਜਾਏ ਮਾਈਆਂ ਜੂਝੇ ਸੂਰਮੇ ॥੪੩॥
जाणि न जाए माईआं जूझे सूरमे ॥४३॥

शूराः योद्धवः मातृभिः अपि ज्ञातुं न शक्तवन्तः, ये तान् जनयन्ति स्म।४३।

ਸੁੰਭ ਸੁਣੀ ਕਰਹਾਲੀ ਸ੍ਰਣਵਤ ਬੀਜ ਦੀ ॥
सुंभ सुणी करहाली स्रणवत बीज दी ॥

सुम्भः श्रान्वतबीजस्य मृत्योः विषये दुर्वार्ता श्रुतवान्

ਰਣ ਵਿਚਿ ਕਿਨੈ ਨ ਝਾਲੀ ਦੁਰਗਾ ਆਂਵਦੀ ॥
रण विचि किनै न झाली दुरगा आंवदी ॥

न च कश्चित् युद्धक्षेत्रे गच्छन्तीं दुर्गां सहितुं शक्नोति स्म।

ਬਹੁਤੇ ਬੀਰ ਜਟਾਲੀ ਉਠੇ ਆਖ ਕੈ ॥
बहुते बीर जटाली उठे आख कै ॥

जटायुक्ताः बहवः शूराः योद्धवः सिंग उत्तिष्ठन्ति स्म

ਚੋਟਾ ਪਾਨ ਤਬਾਲੀ ਜਾਸਨ ਜੁਧ ਨੂੰ ॥
चोटा पान तबाली जासन जुध नूं ॥

तत् दुन्दुभिवादकाः युद्धाय गमिष्यन्ति इति कारणेन ढोलकं ध्वनयेयुः।

ਥਰਿ ਥਰਿ ਪ੍ਰਿਥਮੀ ਚਾਲੀ ਦਲਾਂ ਚੜੰਦਿਆਂ ॥
थरि थरि प्रिथमी चाली दलां चड़ंदिआं ॥

यदा सेनाः गच्छन्ति स्म तदा पृथिवी कम्पितवती

ਨਾਉ ਜਿਵੇ ਹੈ ਹਾਲੀ ਸਹੁ ਦਰੀਆਉ ਵਿਚਿ ॥
नाउ जिवे है हाली सहु दरीआउ विचि ॥

यथा कम्पिता नौका, या अद्यापि नदीयां वर्तते।

ਧੂੜਿ ਉਤਾਹਾਂ ਘਾਲੀ ਛੜੀ ਤੁਰੰਗਮਾਂ ॥
धूड़ि उताहां घाली छड़ी तुरंगमां ॥

अश्वानां खुरैः सह रजः उत्पन्नः

ਜਾਣਿ ਪੁਕਾਰੂ ਚਾਲੀ ਧਰਤੀ ਇੰਦ੍ਰ ਥੈ ॥੪੪॥
जाणि पुकारू चाली धरती इंद्र थै ॥४४॥

इन्द्रं च याति पृथिवी शिकायतया इव ।४४।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਆਹਰਿ ਮਿਲਿਆ ਆਹਰੀਆਂ ਸੈਣ ਸੂਰਿਆਂ ਸਾਜੀ ॥
आहरि मिलिआ आहरीआं सैण सूरिआं साजी ॥

इच्छुकाः श्रमिकाः कार्ये प्रवृत्ताः, योद्धारूपेण च सेनायाः सज्जीकरणं कृतवन्तः ।

ਚਲੇ ਸਉਹੇ ਦੁਰਗਸਾਹ ਜਣ ਕਾਬੈ ਹਾਜੀ ॥
चले सउहे दुरगसाह जण काबै हाजी ॥

ते दुर्गायाः पुरतः काबाह (मक्का)नगरं हजार्थं गच्छन्तः तीर्थयात्रिकाः इव गतवन्तः ।

ਤੀਰੀ ਤੇਗੀ ਜਮਧੜੀ ਰਣ ਵੰਡੀ ਭਾਜੀ ॥
तीरी तेगी जमधड़ी रण वंडी भाजी ॥

बाण-खड्ग-खड्ग-माध्यमेन युद्धक्षेत्रे योद्धान् आमन्त्रयन्ति ।

ਇਕ ਘਾਇਲ ਘੂਮਨ ਸੂਰਮੇ ਜਣ ਮਕਤਬ ਕਾਜੀ ॥
इक घाइल घूमन सूरमे जण मकतब काजी ॥

केचन क्षतिग्रस्ताः योद्धाः विद्यालये क्वाडी इव डुलन्ति, पवित्रं कुरानस्य पाठं कुर्वन्ति।

ਇਕ ਬੀਰ ਪਰੋਤੇ ਬਰਛੀਏ ਜਿਉ ਝੁਕ ਪਉਨ ਨਿਵਾਜੀ ॥
इक बीर परोते बरछीए जिउ झुक पउन निवाजी ॥

केचन वीराः योद्धा: प्रार्थनां कुर्वन् भक्तः मुस्लिमः इव खड्गैः, अस्तरेण च विदारिताः भवन्ति।

ਇਕ ਦੁਰਗਾ ਸਉਹੇ ਖੁਨਸ ਕੈ ਖੁਨਸਾਇਨ ਤਾਜੀ ॥
इक दुरगा सउहे खुनस कै खुनसाइन ताजी ॥

केचिद्दुर्गायाः पुरतः गच्छन्ति दुर्भावान् अश्वान् प्रचोदयन् ।

ਇਕ ਧਾਵਨ ਦੁਰਗਾ ਸਾਮ੍ਹਣੇ ਜਿਉ ਭੁਖਿਆਏ ਪਾਜੀ ॥
इक धावन दुरगा साम्हणे जिउ भुखिआए पाजी ॥

केचित्दुर्गा पुरतः धावन्ति बुभुक्षिताः कुण्डलाः इव |

ਕਦੇ ਨ ਰਜੇ ਜੁਧ ਤੇ ਰਜ ਹੋਏ ਰਾਜੀ ॥੪੫॥
कदे न रजे जुध ते रज होए राजी ॥४५॥

ये कदापि युद्धे तृप्ताः न आसन्, अधुना तु तृप्ताः प्रसन्नाः च।।45।

ਬਜੇ ਸੰਗਲੀਆਲੇ ਸੰਘਰ ਡੋਹਰੇ ॥
बजे संगलीआले संघर डोहरे ॥

शृङ्खलाबद्धाः द्विगुणाः तुरिकाः ध्वनितवन्तः।