दुर्गा क्रुद्धा चक्रं हस्ते गृहीत्वा खड्गं उत्थाप्य गता।
तत्र पुरतः क्रुद्धाः राक्षसाः, सा राक्षसान् गृहीत्वा निपातयति स्म ।
दानवबलान्तरं गत्वा सा राक्षसान् गृहीत्वा निपातयत् ।
तेषां केशात् गृहीत्वा तेषां बलानां मध्ये कोलाहलं कृत्वा अधः क्षिप्तवती।
धनुर्कोणेन गृहीत्वा क्षिप्य महाबलान् योद्धान्
क्रोधेन कलिना कृतमिदं युद्धे ॥४१॥
पौरि
उभौ सेनाभ्यां सम्मुखौ स्रवन्तं रक्तं बाणाग्रतः ।
आकृष्य तीक्ष्णानि खड्गानि रक्तेन प्रक्षालिताः।
श्रानवतबीजं परितः स्वर्गीयकन्याः (हौरीस्) स्थिताः सन्ति
यथा वधूः वरं दर्शनार्थं परिवृताः।४२।
दुन्दुवादकः तुरहीं ताडयति स्म, सेनाः परस्परं आक्रमयन्ति स्म ।
(शूरवीराः) नग्नाः तीक्ष्णखड्गहस्तेषु नृत्यन्ति स्म
करैः नग्नं खड्गं आकृष्य नृत्यं कृतवन्तः ।
एते मांसभक्षकाः योद्धानां शरीरेषु आहताः |
पुरुषाश्वानां च पीडारात्रयः आगताः।
योगिनयः रक्तपानार्थं शीघ्रं समागताः।
तेषां प्रतिकर्षकथां कथयन्ति स्म राज्ञः पुरतः सुम्भः |
रक्तबिन्दवः (श्रान्वतबीजस्य) पृथिव्यां पतितुं न शक्तवन्तः।
कालिः (श्रणवत बीज) इत्यस्य सर्वाणि अभिव्यक्तयः युद्धक्षेत्रे नाशयति स्म ।