खड्गाः मेघेषु विद्युत् इव स्फुरन्ति स्म।
खड्गैः आच्छादितं (युद्धक्षेत्रं) शिशिरनीहारवत्।३९।
दुन्दुभिताडनेन तुरङ्गाः सेनाः परस्परं आक्रमितवन्तः ।
यौवनाः योद्धवः खड्गान् स्कन्धात् बहिः आकृष्य ।
श्रान्वत बीजः असंख्यरूपेषु स्वं वर्धितवान् ।
या दुर्गायाः पुरतः आगतः, अत्यन्तं क्रुद्धः।
ते सर्वे खड्गान् बहिः आकृष्य प्रहारं कृतवन्तः।
दुर्गा सर्वेभ्यः आत्मानं तारयति स्म, कवचं सावधानतया धारयति स्म।
स्वयं तदा देवी खड्गं साक्षात् पश्यन्ती राक्षसान् |
सा स्वस्य नग्नखड्गान् रक्तेन मज्जितवती।
प्रतीयते स्म यत् देवीः समागत्य, सरस्वतीनद्यां स्नानं कृतवन्तः।
देवी रणक्षेत्रे (श्रान्वतबीजस्य सर्वरूपाणि) हत्वा भूमौ क्षिप्तवती।
सद्यः तदा पुनः रूपाणि महतीं वर्धितानि।।40।
पौरि
दुन्दुभिं शङ्खतूर्यं च ध्वनयन्तः योद्धा युद्धं प्रारब्धवन्तः ।
चण्डी अतीव क्रुद्धा कालीं मनसि स्मरत् |
सा चण्डीस्य ललाटं विदारयन्ती, तुरहीवादयन्त्याः, विजयध्वजस्य उड्डयनं च कृत्वा निर्गतवती।
प्रकटिता सा युद्धाय गता, यथा बीर भद्रः शिवतः प्रकटितः।
तया संवृतं रणक्षेत्रं गर्जन्तं सिंह इव चलन्तीम् ।
(दैत्यराजः) स्वयं महादुःखं प्राप्य त्रिलोकेषु क्रोधं प्रदर्शयन् ।