चंडी दी वार

(पुटः: 13)


ਉਠਿ ਉਠਿ ਮੰਗਣਿ ਪਾਣੀ ਘਾਇਲ ਘੂਮਦੇ ॥
उठि उठि मंगणि पाणी घाइल घूमदे ॥

उत्थाय क्षताः परिभ्रमन्तः जलं याचन्ते।

ਏਵਡੁ ਮਾਰਿ ਵਿਹਾਣੀ ਉਪਰ ਰਾਕਸਾਂ ॥
एवडु मारि विहाणी उपर राकसां ॥

एतादृशं महत् आपदं राक्षसानां उपरि पतितम्।

ਬਿਜਲ ਜਿਉ ਝਰਲਾਣੀ ਉਠੀ ਦੇਵਤਾ ॥੩੬॥
बिजल जिउ झरलाणी उठी देवता ॥३६॥

अस्मात् पार्श्वाद् देवी गर्जन् विद्युत् इव उत्थितः।।36।।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਚੋਬੀ ਧਉਸ ਉਭਾਰੀ ਦਲਾਂ ਮੁਕਾਬਲਾ ॥
चोबी धउस उभारी दलां मुकाबला ॥

ढोलकवादकः तुरहीनादौ सेनाः परस्परं आक्रमणं कृतवन्तः ।

ਸਭੋ ਸੈਨਾ ਮਾਰੀ ਪਲ ਵਿਚਿ ਦਾਨਵੀ ॥
सभो सैना मारी पल विचि दानवी ॥

क्षणमात्रेण हता सर्वा दैत्यसैन्यम् |

ਦੁਰਗਾ ਦਾਨੋ ਮਾਰੇ ਰੋਹ ਬਢਾਇ ਕੈ ॥
दुरगा दानो मारे रोह बढाइ कै ॥

अत्यन्तं क्रुद्धा दुर्गा राक्षसान् जघान |

ਸਿਰ ਵਿਚ ਤੇਗ ਵਗਾਈ ਸ੍ਰਣਵਤ ਬੀਜ ਦੇ ॥੩੭॥
सिर विच तेग वगाई स्रणवत बीज दे ॥३७॥

सा श्रान्वतबीजस्य शिरसि खड्गं प्रहृतवती।37।

ਅਗਣਤ ਦਾਨੋ ਭਾਰੇ ਹੋਏ ਲੋਹੂਆ ॥
अगणत दानो भारे होए लोहूआ ॥

असंख्याः महाबलाः राक्षसाः रक्तमग्नाः आसन्।

ਜੋਧੇ ਜੇਡ ਮੁਨਾਰੇ ਅੰਦਰਿ ਖੇਤ ਦੈ ॥
जोधे जेड मुनारे अंदरि खेत दै ॥

ते मीनारा इव दानवाः युद्धक्षेत्रे |

ਦੁਰਗਾ ਨੋ ਲਲਕਾਰੇ ਆਵਣ ਸਾਹਮਣੇ ॥
दुरगा नो ललकारे आवण साहमणे ॥

दुर्गां आह्वानं कृत्वा तस्याः पुरतः आगताः।

ਦੁਰਗਾ ਸਭ ਸੰਘਾਰੇ ਰਾਕਸ ਆਂਵਦੇ ॥
दुरगा सभ संघारे राकस आंवदे ॥

दुर्गा आगतान् राक्षसान् सर्वान् जघान |

ਰਤੂ ਦੇ ਪਰਨਾਲੇ ਤਿਨ ਤੇ ਭੁਇ ਪਏ ॥
रतू दे परनाले तिन ते भुइ पए ॥

तेषां शरीरेभ्यः रक्तनिकाः पतिताः भूमौ ।

ਉਠੇ ਕਾਰਣਿਆਰੇ ਰਾਕਸ ਹੜਹੜਾਇ ॥੩੮॥
उठे कारणिआरे राकस हड़हड़ाइ ॥३८॥

तेभ्यः प्रहसन्तः केचन कर्मणा राक्षसाः उद्भवन्ति।।38।।

ਧਗਾ ਸੰਗਲੀਆਲੀ ਸੰਘਰ ਵਾਇਆ ॥
धगा संगलीआली संघर वाइआ ॥

शृङ्खलाबद्धाः तुरहीः, बगुलाः च ध्वनितवन्तः।

ਬਰਛੀ ਬੰਬਲੀਆਲੀ ਸੂਰੇ ਸੰਘਰੇ ॥
बरछी बंबलीआली सूरे संघरे ॥

योद्धवः खड्गैः लटकनविभूषितैः ।

ਭੇੜਿ ਮਚਿਆ ਬੀਰਾਲੀ ਦੁਰਗਾ ਦਾਨਵੀਂ ॥
भेड़ि मचिआ बीराली दुरगा दानवीं ॥

दुर्गा-देमो-योः मध्ये शौर्ययुद्धम् अभवत् ।

ਮਾਰ ਮਚੀ ਮੁਹਰਾਲੀ ਅੰਦਰਿ ਖੇਤ ਦੈ ॥
मार मची मुहराली अंदरि खेत दै ॥

युद्धक्षेत्रे अत्यन्तं विनाशः अभवत् ।

ਜਣ ਨਟ ਲਥੇ ਛਾਲੀ ਢੋਲਿ ਬਜਾਇ ਕੈ ॥
जण नट लथे छाली ढोलि बजाइ कै ॥

नटाः स्वस्य ढोलकं ध्वनयन्तः युद्धक्षेत्रे कूर्दितवन्तः इति भासते ।

ਲੋਹੂ ਫਾਥੀ ਜਾਲੀ ਲੋਥੀ ਜਮਧੜੀ ॥
लोहू फाथी जाली लोथी जमधड़ी ॥

शवस्य अन्तः प्रविष्टः खड्गः जाले फसितः रक्तवर्णितः मत्स्यः इव दृश्यते ।