उत्थाय क्षताः परिभ्रमन्तः जलं याचन्ते।
एतादृशं महत् आपदं राक्षसानां उपरि पतितम्।
अस्मात् पार्श्वाद् देवी गर्जन् विद्युत् इव उत्थितः।।36।।
पौरि
ढोलकवादकः तुरहीनादौ सेनाः परस्परं आक्रमणं कृतवन्तः ।
क्षणमात्रेण हता सर्वा दैत्यसैन्यम् |
अत्यन्तं क्रुद्धा दुर्गा राक्षसान् जघान |
सा श्रान्वतबीजस्य शिरसि खड्गं प्रहृतवती।37।
असंख्याः महाबलाः राक्षसाः रक्तमग्नाः आसन्।
ते मीनारा इव दानवाः युद्धक्षेत्रे |
दुर्गां आह्वानं कृत्वा तस्याः पुरतः आगताः।
दुर्गा आगतान् राक्षसान् सर्वान् जघान |
तेषां शरीरेभ्यः रक्तनिकाः पतिताः भूमौ ।
तेभ्यः प्रहसन्तः केचन कर्मणा राक्षसाः उद्भवन्ति।।38।।
शृङ्खलाबद्धाः तुरहीः, बगुलाः च ध्वनितवन्तः।
योद्धवः खड्गैः लटकनविभूषितैः ।
दुर्गा-देमो-योः मध्ये शौर्ययुद्धम् अभवत् ।
युद्धक्षेत्रे अत्यन्तं विनाशः अभवत् ।
नटाः स्वस्य ढोलकं ध्वनयन्तः युद्धक्षेत्रे कूर्दितवन्तः इति भासते ।
शवस्य अन्तः प्रविष्टः खड्गः जाले फसितः रक्तवर्णितः मत्स्यः इव दृश्यते ।