चंडी दी वार

(पुटः: 12)


ਲੁਝਣ ਨੋ ਅਰੜਾਏ ਰਾਕਸ ਰੋਹਲੇ ॥
लुझण नो अरड़ाए राकस रोहले ॥

क्रुद्धा राक्षसाः युद्धाय उच्चैः उद्घोषयन्ति स्म ।

ਕਦੇ ਨ ਕਿਨੇ ਹਟਾਏ ਜੁਧ ਮਚਾਇ ਕੈ ॥
कदे न किने हटाए जुध मचाइ कै ॥

युद्धं कृत्वा कश्चन अपि निवृत्तिम् प्राप्तुं न शक्तवान् ।

ਮਿਲ ਤੇਈ ਦਾਨੋ ਆਏ ਹੁਣ ਸੰਘਰਿ ਦੇਖਣਾ ॥੩੩॥
मिल तेई दानो आए हुण संघरि देखणा ॥३३॥

एतादृशाः राक्षसाः समागत्य आगताः, अधुना अनुवर्तमानं युद्धं पश्यन्तु।33।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਦੈਤੀ ਡੰਡ ਉਭਾਰੀ ਨੇੜੈ ਆਇ ਕੈ ॥
दैती डंड उभारी नेड़ै आइ कै ॥

समीपमागत्य राक्षसाः दीनम् उत्थापयन्ति स्म ।

ਸਿੰਘ ਕਰੀ ਅਸਵਾਰੀ ਦੁਰਗਾ ਸੋਰ ਸੁਣ ॥
सिंघ करी असवारी दुरगा सोर सुण ॥

इति क्रन्दनं श्रुत्वा दुर्गा स्वसिंहमारुह्य |

ਖਬੇ ਦਸਤ ਉਭਾਰੀ ਗਦਾ ਫਿਰਾਇ ਕੈ ॥
खबे दसत उभारी गदा फिराइ कै ॥

सा वामहस्तेन गदाम् उत्थापयन्ती विवर्तयति स्म ।

ਸੈਨਾ ਸਭ ਸੰਘਾਰੀ ਸ੍ਰਣਵਤ ਬੀਜ ਦੀ ॥
सैना सभ संघारी स्रणवत बीज दी ॥

सा श्रान्वतबीजस्य सर्वाणि सेनानि मारितवती।

ਜਣ ਮਦ ਖਾਇ ਮਦਾਰੀ ਘੂਮਨ ਸੂਰਮੇ ॥
जण मद खाइ मदारी घूमन सूरमे ॥

मादकद्रव्यसेवकाः इव योद्धाः भ्रमन्ति स्म इति भासते ।

ਅਗਣਤ ਪਾਉ ਪਸਾਰੀ ਰੁਲੇ ਅਹਾੜ ਵਿਚਿ ॥
अगणत पाउ पसारी रुले अहाड़ विचि ॥

असंख्ययोधाः रणक्षेत्रे उपेक्षिताः शयिताः सन्ति, पादौ प्रसारयन्तः ।

ਜਾਪੇ ਖੇਡ ਖਿਡਾਰੀ ਸੁਤੇ ਫਾਗ ਨੂੰ ॥੩੪॥
जापे खेड खिडारी सुते फाग नूं ॥३४॥

होली क्रीडन्तः आनन्दिनः सुप्ताः इव दृश्यन्ते।३४।

ਸ੍ਰਣਵਤ ਬੀਜ ਹਕਾਰੇ ਰਹਿੰਦੇ ਸੂਰਮੇ ॥
स्रणवत बीज हकारे रहिंदे सूरमे ॥

श्रान्वत बीजः सर्वान् शेषान् योद्धान् आहूतवान्।

ਜੋਧੇ ਜੇਡ ਮੁਨਾਰੇ ਦਿਸਨ ਖੇਤ ਵਿਚਿ ॥
जोधे जेड मुनारे दिसन खेत विचि ॥

ते युद्धक्षेत्रे मीनारा इव दृश्यन्ते।

ਸਭਨੀ ਦਸਤ ਉਭਾਰੇ ਤੇਗਾਂ ਧੂਹਿ ਕੈ ॥
सभनी दसत उभारे तेगां धूहि कै ॥

सर्वे खड्गान् कर्षन्तः, हस्तान् उत्थापयन्ति स्म।

ਮਾਰੋ ਮਾਰ ਪੁਕਾਰੇ ਆਏ ਸਾਹਮਣੇ ॥
मारो मार पुकारे आए साहमणे ॥

ते हन्तु, हन्तु इति उद्घोषयन्तः पुरतः आगतवन्तः ।

ਸੰਜਾਤੇ ਠਣਿਕਾਰੇ ਤੇਗੀਂ ਉਬਰੇ ॥
संजाते ठणिकारे तेगीं उबरे ॥

कवचे खड्गप्रहारेन खड्गप्रहारेन उत्पद्यते ।

ਘਾੜ ਘੜਨਿ ਠਠਿਆਰੇ ਜਾਣਿ ਬਣਾਇ ਕੈ ॥੩੫॥
घाड़ घड़नि ठठिआरे जाणि बणाइ कै ॥३५॥

इदं दृश्यते यत् टिङ्कराः मुद्गरप्रहारैः पात्राणि कल्पयन्ति।३५।

ਸਟ ਪਈ ਜਮਧਾਣੀ ਦਲਾਂ ਮੁਕਾਬਲਾ ॥
सट पई जमधाणी दलां मुकाबला ॥

पुरुषमहिषचर्मणा आवृतं तुरही यमवाहनं यदा ध्वन्यते स्म तदा सेनाः परस्परं आक्रमितवन्तः ।

ਘੂਮਰ ਬਰਗ ਸਤਾਣੀ ਦਲ ਵਿਚਿ ਘਤੀਓ ॥
घूमर बरग सताणी दल विचि घतीओ ॥

(देवी) रणक्षेत्रे पलायनस्य विस्मयस्य च कारणम् आसीत् ।

ਸਣੇ ਤੁਰਾ ਪਲਾਣੀ ਡਿਗਣ ਸੂਰਮੇ ॥
सणे तुरा पलाणी डिगण सूरमे ॥

अश्वैः काष्ठैः सह पतन्ति योद्धाः |