क्रुद्धा राक्षसाः युद्धाय उच्चैः उद्घोषयन्ति स्म ।
युद्धं कृत्वा कश्चन अपि निवृत्तिम् प्राप्तुं न शक्तवान् ।
एतादृशाः राक्षसाः समागत्य आगताः, अधुना अनुवर्तमानं युद्धं पश्यन्तु।33।
पौरि
समीपमागत्य राक्षसाः दीनम् उत्थापयन्ति स्म ।
इति क्रन्दनं श्रुत्वा दुर्गा स्वसिंहमारुह्य |
सा वामहस्तेन गदाम् उत्थापयन्ती विवर्तयति स्म ।
सा श्रान्वतबीजस्य सर्वाणि सेनानि मारितवती।
मादकद्रव्यसेवकाः इव योद्धाः भ्रमन्ति स्म इति भासते ।
असंख्ययोधाः रणक्षेत्रे उपेक्षिताः शयिताः सन्ति, पादौ प्रसारयन्तः ।
होली क्रीडन्तः आनन्दिनः सुप्ताः इव दृश्यन्ते।३४।
श्रान्वत बीजः सर्वान् शेषान् योद्धान् आहूतवान्।
ते युद्धक्षेत्रे मीनारा इव दृश्यन्ते।
सर्वे खड्गान् कर्षन्तः, हस्तान् उत्थापयन्ति स्म।
ते हन्तु, हन्तु इति उद्घोषयन्तः पुरतः आगतवन्तः ।
कवचे खड्गप्रहारेन खड्गप्रहारेन उत्पद्यते ।
इदं दृश्यते यत् टिङ्कराः मुद्गरप्रहारैः पात्राणि कल्पयन्ति।३५।
पुरुषमहिषचर्मणा आवृतं तुरही यमवाहनं यदा ध्वन्यते स्म तदा सेनाः परस्परं आक्रमितवन्तः ।
(देवी) रणक्षेत्रे पलायनस्य विस्मयस्य च कारणम् आसीत् ।
अश्वैः काष्ठैः सह पतन्ति योद्धाः |