चंडी दी वार

(पुटः: 11)


ਜਾਪੇ ਛਪਰ ਛਾਏ ਬਣੀਆ ਕੇਜਮਾ ॥
जापे छपर छाए बणीआ केजमा ॥

इव आसीत् यत् एकत्र आगच्छन्तः खड्गाः फूत्काराः छताः इव आसन् ।

ਜੇਤੇ ਰਾਇ ਬੁਲਾਏ ਚਲੇ ਜੁਧ ਨੋ ॥
जेते राइ बुलाए चले जुध नो ॥

ये आहूताः आसन्, ते सर्वे युद्धाय गतवन्तः।

ਜਣ ਜਮ ਪੁਰ ਪਕੜ ਚਲਾਏ ਸਭੇ ਮਾਰਣੇ ॥੩੦॥
जण जम पुर पकड़ चलाए सभे मारणे ॥३०॥

गृहीताः सर्वे वधार्थं यमपुरं प्रेषिताः इति भासते।३०।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਢੋਲ ਨਗਾਰੇ ਵਾਏ ਦਲਾਂ ਮੁਕਾਬਲਾ ॥
ढोल नगारे वाए दलां मुकाबला ॥

दुन्दुभिस्तूरिकाश्च सेनाः परस्परं आक्रम्य च ।

ਰੋਹ ਰੁਹੇਲੇ ਆਏ ਉਤੇ ਰਾਕਸਾਂ ॥
रोह रुहेले आए उते राकसां ॥

क्रुद्धाः योद्धाः राक्षसान् प्रति जग्मुः |

ਸਭਨੀ ਤੁਰੇ ਨਚਾਏ ਬਰਛੇ ਪਕੜਿ ਕੈ ॥
सभनी तुरे नचाए बरछे पकड़ि कै ॥

खड्गधारिणः सर्वे, अश्वानाम् नृत्यं कृतवन्तः।

ਬਹੁਤੇ ਮਾਰ ਗਿਰਾਏ ਅੰਦਰ ਖੇਤ ਦੈ ॥
बहुते मार गिराए अंदर खेत दै ॥

बहूनि हतानि क्षिप्ताः च रणक्षेत्रे |

ਤੀਰੀ ਛਹਬਰ ਲਾਈ ਬੁਠੀ ਦੇਵਤਾ ॥੩੧॥
तीरी छहबर लाई बुठी देवता ॥३१॥

देव्या विक्षिप्ताः बाणाः वर्षाणाम् आगताः।31।

ਭੇਰੀ ਸੰਖ ਵਜਾਏ ਸੰਘਰਿ ਰਚਿਆ ॥
भेरी संख वजाए संघरि रचिआ ॥

दुन्दुभिश्च शङ्खानि च ध्वन्य युद्धं प्रारब्धम् |

ਤਣਿ ਤਣਿ ਤੀਰ ਚਲਾਏ ਦੁਰਗਾ ਧਨਖ ਲੈ ॥
तणि तणि तीर चलाए दुरगा धनख लै ॥

धनुर्गृह्य दुर्गा बाणविहाराय पुनः पुनः ।

ਜਿਨੀ ਦਸਤ ਉਠਾਏ ਰਹੇ ਨ ਜੀਵਦੇ ॥
जिनी दसत उठाए रहे न जीवदे ॥

ये देव्यां प्रति हस्तान् उत्थापयन्ति स्म, ते न जीवन्ति स्म।

ਚੰਡ ਅਰ ਮੁੰਡ ਖਪਾਏ ਦੋਨੋ ਦੇਵਤਾ ॥੩੨॥
चंड अर मुंड खपाए दोनो देवता ॥३२॥

चन्दमुण्डौ च नाशयत् ॥३२॥

ਸੁੰਭ ਨਿਸੁੰਭ ਰਿਸਾਏ ਮਾਰੇ ਦੈਤ ਸੁਣ ॥
सुंभ निसुंभ रिसाए मारे दैत सुण ॥

सुम्भः निसुम्भः च एतद् वधं श्रुत्वा अतीव क्रुद्धौ अभवताम्।

ਜੋਧੇ ਸਭ ਬੁਲਾਏ ਆਪਣੀ ਮਜਲਸੀ ॥
जोधे सभ बुलाए आपणी मजलसी ॥

आहूताः सर्वान् शूरान् योद्धान्, ये तेषां सल्लाहकाराः आसन् |

ਜਿਨੀ ਦੇਉ ਭਜਾਏ ਇੰਦ੍ਰ ਜੇਵਹੇ ॥
जिनी देउ भजाए इंद्र जेवहे ॥

ये इन्द्रादयः देवाः कृताः पलायन्ते |

ਤੇਈ ਮਾਰ ਗਿਰਾਏ ਪਲ ਵਿਚ ਦੇਵਤਾ ॥
तेई मार गिराए पल विच देवता ॥

देवी तान् क्षणमात्रेण जघान |

ਓਨੀ ਦਸਤੀ ਦਸਤ ਵਜਾਏ ਤਿਨਾ ਚਿਤ ਕਰਿ ॥
ओनी दसती दसत वजाए तिना चित करि ॥

चन्दमुण्डं मनसि कृत्वा शोकेन हस्तौ मर्दयन् ।

ਫਿਰ ਸ੍ਰਣਵਤ ਬੀਜ ਚਲਾਏ ਬੀੜੇ ਰਾਇ ਦੇ ॥
फिर स्रणवत बीज चलाए बीड़े राइ दे ॥

ततः श्रान्वत बीजः सज्जीकृत्य राज्ञा प्रेषितः।

ਸੰਜ ਪਟੋਲਾ ਪਾਏ ਚਿਲਕਤ ਟੋਪੀਆਂ ॥
संज पटोला पाए चिलकत टोपीआं ॥

मेखलायुक्तं कवचं शिरस्त्राणं च स्फुरति स्म।