इव आसीत् यत् एकत्र आगच्छन्तः खड्गाः फूत्काराः छताः इव आसन् ।
ये आहूताः आसन्, ते सर्वे युद्धाय गतवन्तः।
गृहीताः सर्वे वधार्थं यमपुरं प्रेषिताः इति भासते।३०।
पौरि
दुन्दुभिस्तूरिकाश्च सेनाः परस्परं आक्रम्य च ।
क्रुद्धाः योद्धाः राक्षसान् प्रति जग्मुः |
खड्गधारिणः सर्वे, अश्वानाम् नृत्यं कृतवन्तः।
बहूनि हतानि क्षिप्ताः च रणक्षेत्रे |
देव्या विक्षिप्ताः बाणाः वर्षाणाम् आगताः।31।
दुन्दुभिश्च शङ्खानि च ध्वन्य युद्धं प्रारब्धम् |
धनुर्गृह्य दुर्गा बाणविहाराय पुनः पुनः ।
ये देव्यां प्रति हस्तान् उत्थापयन्ति स्म, ते न जीवन्ति स्म।
चन्दमुण्डौ च नाशयत् ॥३२॥
सुम्भः निसुम्भः च एतद् वधं श्रुत्वा अतीव क्रुद्धौ अभवताम्।
आहूताः सर्वान् शूरान् योद्धान्, ये तेषां सल्लाहकाराः आसन् |
ये इन्द्रादयः देवाः कृताः पलायन्ते |
देवी तान् क्षणमात्रेण जघान |
चन्दमुण्डं मनसि कृत्वा शोकेन हस्तौ मर्दयन् ।
ततः श्रान्वत बीजः सज्जीकृत्य राज्ञा प्रेषितः।
मेखलायुक्तं कवचं शिरस्त्राणं च स्फुरति स्म।