चंडी दी वार

(पुटः: 10)


ਚੋਬੀਂ ਧਉਂਸ ਬਜਾਈ ਦਲਾਂ ਮੁਕਾਬਲਾ ॥
चोबीं धउंस बजाई दलां मुकाबला ॥

दुन्दुभिवादिभिः दुन्दुभिस्तथा सेनाः परस्परम् आक्रमितवन्तः ।

ਰੋਹ ਭਵਾਨੀ ਆਈ ਉਤੇ ਰਾਕਸਾਂ ॥
रोह भवानी आई उते राकसां ॥

क्रुद्धा भवानी राक्षसानां उपरि आक्रमणं निक्षिपत्।

ਖਬੈ ਦਸਤ ਨਚਾਈ ਸੀਹਣ ਸਾਰ ਦੀ ॥
खबै दसत नचाई सीहण सार दी ॥

वामहस्तेन इस्पातसिंहस्य नृत्यं कृतवती ।

ਬਹੁਤਿਆਂ ਦੇ ਤਨ ਲਾਈ ਕੀਤੀ ਰੰਗੁਲੀ ॥
बहुतिआं दे तन लाई कीती रंगुली ॥

अनेकचिन्तानां शरीरेषु प्रहृत्य वर्णात्मकं कृतवती ।

ਭਾਈਆਂ ਮਾਰਨ ਭਾਈ ਦੁਰਗਾ ਜਾਣਿ ਕੈ ॥
भाईआं मारन भाई दुरगा जाणि कै ॥

भ्रातरः भ्रातरान् दुर्गा इति भ्रान्त्या हन्ति।

ਰੋਹ ਹੋਇ ਚਲਾਈ ਰਾਕਸਿ ਰਾਇ ਨੂੰ ॥
रोह होइ चलाई राकसि राइ नूं ॥

क्रुद्धा सा दानवराजं प्रहृत्य तत् ।

ਜਮ ਪੁਰ ਦੀਆ ਪਠਾਈ ਲੋਚਨ ਧੂਮ ਨੂੰ ॥
जम पुर दीआ पठाई लोचन धूम नूं ॥

लोचन धूमः यमपुरं प्रेषितः।

ਜਾਪੇ ਦਿਤੀ ਸਾਈ ਮਾਰਨ ਸੁੰਭ ਦੀ ॥੨੮॥
जापे दिती साई मारन सुंभ दी ॥२८॥

इदं प्रतीयते यत् सा सुम्भस्य वधार्थं अग्रिमधनं दत्तवती।२८।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਭੰਨੇ ਦੈਤ ਪੁਕਾਰੇ ਰਾਜੇ ਸੁੰਭ ਥੈ ॥
भंने दैत पुकारे राजे सुंभ थै ॥

सुम्भं नृपं प्रति धावित्वा प्रार्थयन्तः राक्षसाः |

ਲੋਚਨ ਧੂਮ ਸੰਘਾਰੇ ਸਣੇ ਸਿਪਾਹੀਆਂ ॥
लोचन धूम संघारे सणे सिपाहीआं ॥

लोचनधूमः स्वसैनिकैः सह मारितः अस्ति

ਚੁਣਿ ਚੁਣਿ ਜੋਧੇ ਮਾਰੇ ਅੰਦਰ ਖੇਤ ਦੈ ॥
चुणि चुणि जोधे मारे अंदर खेत दै ॥

योधान् योधान् विवृत्य रणस्थले हतान्

ਜਾਪਨ ਅੰਬਰਿ ਤਾਰੇ ਡਿਗਨਿ ਸੂਰਮੇ ॥
जापन अंबरि तारे डिगनि सूरमे ॥

आकाशात् तारा इव पतिताः योधाः इव

ਗਿਰੇ ਪਰਬਤ ਭਾਰੇ ਮਾਰੇ ਬਿਜੁ ਦੇ ॥
गिरे परबत भारे मारे बिजु दे ॥

विद्युद्विह्वलाः पतिताः महतीः पर्वताः

ਦੈਤਾਂ ਦੇ ਦਲ ਹਾਰੇ ਦਹਸਤ ਖਾਇ ਕੈ ॥
दैतां दे दल हारे दहसत खाइ कै ॥

आतङ्कितत्वे राक्षसानां बलानि पराजितानि सन्ति

ਬਚੇ ਸੁ ਮਾਰੇ ਮਾਰੇ ਰਹਦੇ ਰਾਇ ਥੈ ॥੨੯॥
बचे सु मारे मारे रहदे राइ थै ॥२९॥

अवशिष्टाः अपि हताः शेषाः राज्ञः समीपम् आगताः।२९।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਰੋਹ ਹੋਇ ਬੁਲਾਏ ਰਾਕਸਿ ਰਾਇ ਨੇ ॥
रोह होइ बुलाए राकसि राइ ने ॥

अत्यन्तं क्रुद्धः स राजा राक्षसान् आहूतवान् |

ਬੈਠੇ ਮਤਾ ਪਕਾਏ ਦੁਰਗਾ ਲਿਆਵਣੀ ॥
बैठे मता पकाए दुरगा लिआवणी ॥

ते दुर्गां ग्रहणं कर्तुं निश्चयं कृतवन्तः।

ਚੰਡ ਅਰ ਮੁੰਡ ਪਠਾਏ ਬਹੁਤਾ ਕਟਕੁ ਦੈ ॥
चंड अर मुंड पठाए बहुता कटकु दै ॥

चन्दः मुण्डः च महता बलेन सह प्रेषिताः।