दुन्दुभिवादिभिः दुन्दुभिस्तथा सेनाः परस्परम् आक्रमितवन्तः ।
क्रुद्धा भवानी राक्षसानां उपरि आक्रमणं निक्षिपत्।
वामहस्तेन इस्पातसिंहस्य नृत्यं कृतवती ।
अनेकचिन्तानां शरीरेषु प्रहृत्य वर्णात्मकं कृतवती ।
भ्रातरः भ्रातरान् दुर्गा इति भ्रान्त्या हन्ति।
क्रुद्धा सा दानवराजं प्रहृत्य तत् ।
लोचन धूमः यमपुरं प्रेषितः।
इदं प्रतीयते यत् सा सुम्भस्य वधार्थं अग्रिमधनं दत्तवती।२८।
पौरि
सुम्भं नृपं प्रति धावित्वा प्रार्थयन्तः राक्षसाः |
लोचनधूमः स्वसैनिकैः सह मारितः अस्ति
योधान् योधान् विवृत्य रणस्थले हतान्
आकाशात् तारा इव पतिताः योधाः इव
विद्युद्विह्वलाः पतिताः महतीः पर्वताः
आतङ्कितत्वे राक्षसानां बलानि पराजितानि सन्ति
अवशिष्टाः अपि हताः शेषाः राज्ञः समीपम् आगताः।२९।
पौरि
अत्यन्तं क्रुद्धः स राजा राक्षसान् आहूतवान् |
ते दुर्गां ग्रहणं कर्तुं निश्चयं कृतवन्तः।
चन्दः मुण्डः च महता बलेन सह प्रेषिताः।