चंडी दी वार

(पुटः: 9)


ਫੁਲ ਖਿੜੇ ਜਣ ਬਾਗੀਂ ਬਾਣੇ ਜੋਧਿਆਂ ॥
फुल खिड़े जण बागीं बाणे जोधिआं ॥

योधानां वस्त्राणि उद्याने पुष्पाणि इव दृश्यन्ते।

ਭੂਤਾਂ ਇਲਾਂ ਕਾਗੀਂ ਗੋਸਤ ਭਖਿਆ ॥
भूतां इलां कागीं गोसत भखिआ ॥

भूतगृध्रकाकाश्च मांसं खादितवन्तः ।

ਹੁੰਮੜ ਧੁੰਮੜ ਜਾਗੀ ਘਤੀ ਸੂਰਿਆਂ ॥੨੪॥
हुंमड़ धुंमड़ जागी घती सूरिआं ॥२४॥

शूराः योद्धवः परितः धावितुं आरब्धाः।24.

ਸਟ ਪਈ ਨਗਾਰੇ ਦਲਾਂ ਮੁਕਾਬਲਾ ॥
सट पई नगारे दलां मुकाबला ॥

तुरही ताडितः सेनाः परस्परं आक्रमणं कुर्वन्ति।

ਦਿਤੇ ਦੇਉ ਭਜਾਈ ਮਿਲਿ ਕੈ ਰਾਕਸੀਂ ॥
दिते देउ भजाई मिलि कै राकसीं ॥

दानवाः समागत्य देवानां पलायनं कृतवन्तः |

ਲੋਕੀ ਤਿਹੀ ਫਿਰਾਹੀ ਦੋਹੀ ਆਪਣੀ ॥
लोकी तिही फिराही दोही आपणी ॥

त्रिषु लोकेषु स्वाधिकारं प्रदर्शयन्ति स्म ।

ਦੁਰਗਾ ਦੀ ਸਾਮ ਤਕਾਈ ਦੇਵਾਂ ਡਰਦਿਆਂ ॥
दुरगा दी साम तकाई देवां डरदिआं ॥

देवा भयभीताः दुर्गाश्रयम् अययुः |

ਆਂਦੀ ਚੰਡਿ ਚੜਾਈ ਉਤੇ ਰਾਕਸਾ ॥੨੫॥
आंदी चंडि चड़ाई उते राकसा ॥२५॥

चण्डीं देवीं दानवैः सह युद्धं कृतवन्तः।।25।।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਆਈ ਫੇਰ ਭਵਾਨੀ ਖਬਰੀ ਪਾਈਆ ॥
आई फेर भवानी खबरी पाईआ ॥

भवानी देवी पुनः आगता इति वार्तां शृण्वन्ति राक्षसाः |

ਦੈਤ ਵਡੇ ਅਭਿਮਾਨੀ ਹੋਏ ਏਕਠੇ ॥
दैत वडे अभिमानी होए एकठे ॥

अत्यहहङ्कारिणः राक्षसाः समागताः |

ਲੋਚਨ ਧੂਮ ਗੁਮਾਨੀ ਰਾਇ ਬੁਲਾਇਆ ॥
लोचन धूम गुमानी राइ बुलाइआ ॥

राजा सुम्भः अहंकारं लोचन धूमं प्रेषितवान्।

ਜਗ ਵਿਚ ਵਡਾ ਦਾਨੋ ਆਪ ਕਹਾਇਆ ॥
जग विच वडा दानो आप कहाइआ ॥

सः आत्मनः महासुरस्य नामकरणं कृतवान् ।

ਸਟ ਪਈ ਖਰਚਾਮੀ ਦੁਰਗਾ ਲਿਆਵਣੀ ॥੨੬॥
सट पई खरचामी दुरगा लिआवणी ॥२६॥

गर्दभचर्मसंवृतं दुन्दुभिं प्रहृत्य दुर्गा आनीयिष्यतीति घोषितम्।२६।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਕੜਕ ਉਠੀ ਰਣ ਚੰਡੀ ਫਉਜਾਂ ਦੇਖ ਕੈ ॥
कड़क उठी रण चंडी फउजां देख कै ॥

रणक्षेत्रे सैन्यानि दृष्ट्वा चण्डी उच्चैः उद्घोषयत् |

ਧੂਹਿ ਮਿਆਨੋ ਖੰਡਾ ਹੋਈ ਸਾਹਮਣੇ ॥
धूहि मिआनो खंडा होई साहमणे ॥

सा द्विधातुं खड्गं स्कन्धात् आकृष्य शत्रुस्य पुरतः आगता ।

ਸਭੇ ਬੀਰ ਸੰਘਾਰੇ ਧੂਮਰਨੈਣ ਦੇ ॥
सभे बीर संघारे धूमरनैण दे ॥

धूमर नैनस्य सर्वान् योद्धान् सा हतवती।

ਜਣ ਲੈ ਕਟੇ ਆਰੇ ਦਰਖਤ ਬਾਢੀਆਂ ॥੨੭॥
जण लै कटे आरे दरखत बाढीआं ॥२७॥

इदं प्रतीयते यत् काष्ठकारैः आराभिः वृक्षाः छिन्नाः।।27।।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि