योधानां वस्त्राणि उद्याने पुष्पाणि इव दृश्यन्ते।
भूतगृध्रकाकाश्च मांसं खादितवन्तः ।
शूराः योद्धवः परितः धावितुं आरब्धाः।24.
तुरही ताडितः सेनाः परस्परं आक्रमणं कुर्वन्ति।
दानवाः समागत्य देवानां पलायनं कृतवन्तः |
त्रिषु लोकेषु स्वाधिकारं प्रदर्शयन्ति स्म ।
देवा भयभीताः दुर्गाश्रयम् अययुः |
चण्डीं देवीं दानवैः सह युद्धं कृतवन्तः।।25।।
पौरि
भवानी देवी पुनः आगता इति वार्तां शृण्वन्ति राक्षसाः |
अत्यहहङ्कारिणः राक्षसाः समागताः |
राजा सुम्भः अहंकारं लोचन धूमं प्रेषितवान्।
सः आत्मनः महासुरस्य नामकरणं कृतवान् ।
गर्दभचर्मसंवृतं दुन्दुभिं प्रहृत्य दुर्गा आनीयिष्यतीति घोषितम्।२६।
पौरि
रणक्षेत्रे सैन्यानि दृष्ट्वा चण्डी उच्चैः उद्घोषयत् |
सा द्विधातुं खड्गं स्कन्धात् आकृष्य शत्रुस्य पुरतः आगता ।
धूमर नैनस्य सर्वान् योद्धान् सा हतवती।
इदं प्रतीयते यत् काष्ठकारैः आराभिः वृक्षाः छिन्नाः।।27।।
पौरि