जटाकुण्डलैः शूरान् शूरान् बहुसंख्यं हत्वा रणे ।
सेनाः आव्हानं कुर्वन्तः एते योद्धाः जलं अपि न याचन्ते ।
इदं प्रतीयते यत् सङ्गीतं श्रुत्वा पठनाः आनन्दस्य अवस्थां अवगतवन्तः।
योद्धानां रक्तस्य प्लावः प्रवहति।
शूरा योद्धा अज्ञानेन मादकं पोपं खादितमिव भ्रमन्ति।२०।।
भवानी (दुर्गा) देवेभ्यः राज्यं दत्त्वा अन्तर्धानं जातम्।
यस्य दिवसस्य कृते शिवः वरं दत्तवान्।
सुम्भं निसुम्भं च गर्विता योद्धा जाताः |
ते इन्द्रराजधानीं जितुम् योजनां कृतवन्तः।21।
महायोद्धा इन्द्रराज्यं प्रति त्वरितम् ।
मेखलाभिः, काठीभिः सह कवचयुक्तं युद्धसामग्री सज्जीकर्तुं प्रवृत्ताः ।
लक्षशः योद्धानां सेना समागत्य रजः आकाशं च उत्थितः |
सुम्भश्च निसुम्भश्च क्रोधपूर्णौ अग्रे गतौ।।22।।
पौरि
सुम्भं निसुम्भं च महायोद्धान् युद्धस्य बगलं ध्वनयितुं आज्ञापयत्।
महान् क्रोधः दृश्यमानः, शूराः योद्धवः अश्वानाम् नृत्यं कृतवन्तः ।
द्वितुरकीः यमवाहनस्य पुरुषमहिषस्य उच्चैः स्वरमिव ।
युद्धाय समागताः सुरासुराः ॥२३॥
पौरि
असुरदेवैः निरन्तरं युद्धं प्रारब्धम् अस्ति।