चंडी दी वार

(पुटः: 8)


ਮਾਰੇ ਬੀਰ ਜਟਾਣੀ ਦਲ ਵਿਚ ਅਗਲੇ ॥
मारे बीर जटाणी दल विच अगले ॥

जटाकुण्डलैः शूरान् शूरान् बहुसंख्यं हत्वा रणे ।

ਮੰਗਨ ਨਾਹੀ ਪਾਣੀ ਦਲੀ ਹੰਘਾਰ ਕੈ ॥
मंगन नाही पाणी दली हंघार कै ॥

सेनाः आव्हानं कुर्वन्तः एते योद्धाः जलं अपि न याचन्ते ।

ਜਣ ਕਰੀ ਸਮਾਇ ਪਠਾਣੀ ਸੁਣਿ ਕੈ ਰਾਗ ਨੂੰ ॥
जण करी समाइ पठाणी सुणि कै राग नूं ॥

इदं प्रतीयते यत् सङ्गीतं श्रुत्वा पठनाः आनन्दस्य अवस्थां अवगतवन्तः।

ਰਤੂ ਦੇ ਹੜਵਾਣੀ ਚਲੇ ਬੀਰ ਖੇਤ ॥
रतू दे हड़वाणी चले बीर खेत ॥

योद्धानां रक्तस्य प्लावः प्रवहति।

ਪੀਤਾ ਫੁਲੁ ਇਆਣੀ ਘੁਮਨ ਸੂਰਮੇ ॥੨੦॥
पीता फुलु इआणी घुमन सूरमे ॥२०॥

शूरा योद्धा अज्ञानेन मादकं पोपं खादितमिव भ्रमन्ति।२०।।

ਹੋਈ ਅਲੋਪ ਭਵਾਨੀ ਦੇਵਾਂ ਨੂੰ ਰਾਜ ਦੇ ॥
होई अलोप भवानी देवां नूं राज दे ॥

भवानी (दुर्गा) देवेभ्यः राज्यं दत्त्वा अन्तर्धानं जातम्।

ਈਸਰ ਦੀ ਬਰਦਾਨੀ ਹੋਈ ਜਿਤ ਦਿਨ ॥
ईसर दी बरदानी होई जित दिन ॥

यस्य दिवसस्य कृते शिवः वरं दत्तवान्।

ਸੁੰਭ ਨਿਸੁੰਭ ਗੁਮਾਨੀ ਜਨਮੇ ਸੂਰਮੇ ॥
सुंभ निसुंभ गुमानी जनमे सूरमे ॥

सुम्भं निसुम्भं च गर्विता योद्धा जाताः |

ਇੰਦ੍ਰ ਦੀ ਰਾਜਧਾਨੀ ਤਕੀ ਜਿਤਨੀ ॥੨੧॥
इंद्र दी राजधानी तकी जितनी ॥२१॥

ते इन्द्रराजधानीं जितुम् योजनां कृतवन्तः।21।

ਇੰਦ੍ਰਪੁਰੀ ਤੇ ਧਾਵਣਾ ਵਡ ਜੋਧੀ ਮਤਾ ਪਕਾਇਆ ॥
इंद्रपुरी ते धावणा वड जोधी मता पकाइआ ॥

महायोद्धा इन्द्रराज्यं प्रति त्वरितम् ।

ਸੰਜ ਪਟੇਲਾ ਪਾਖਰਾ ਭੇੜ ਸੰਦਾ ਸਾਜੁ ਬਣਾਇਆ ॥
संज पटेला पाखरा भेड़ संदा साजु बणाइआ ॥

मेखलाभिः, काठीभिः सह कवचयुक्तं युद्धसामग्री सज्जीकर्तुं प्रवृत्ताः ।

ਜੰਮੇ ਕਟਕ ਅਛੂਹਣੀ ਅਸਮਾਨੁ ਗਰਦੀ ਛਾਇਆ ॥
जंमे कटक अछूहणी असमानु गरदी छाइआ ॥

लक्षशः योद्धानां सेना समागत्य रजः आकाशं च उत्थितः |

ਰੋਹ ਸੁੰਭ ਨਿਸੁੰਭ ਸਿਧਾਇਆ ॥੨੨॥
रोह सुंभ निसुंभ सिधाइआ ॥२२॥

सुम्भश्च निसुम्भश्च क्रोधपूर्णौ अग्रे गतौ।।22।।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਸੁੰਭ ਨਿਸੁੰਭ ਅਲਾਇਆ ਵਡ ਜੋਧੀ ਸੰਘਰੁ ਵਾਏ ॥
सुंभ निसुंभ अलाइआ वड जोधी संघरु वाए ॥

सुम्भं निसुम्भं च महायोद्धान् युद्धस्य बगलं ध्वनयितुं आज्ञापयत्।

ਰੋਹ ਦਿਖਾਲੀ ਦਿਤੀਆ ਵਰਿਆਮੀ ਤੁਰੇ ਨਚਾਏ ॥
रोह दिखाली दितीआ वरिआमी तुरे नचाए ॥

महान् क्रोधः दृश्यमानः, शूराः योद्धवः अश्वानाम् नृत्यं कृतवन्तः ।

ਘੁਰੇ ਦਮਾਮੇ ਦੋਹਰੇ ਜਮ ਬਾਹਣ ਜਿਉ ਅਰੜਾਏ ॥
घुरे दमामे दोहरे जम बाहण जिउ अरड़ाए ॥

द्वितुरकीः यमवाहनस्य पुरुषमहिषस्य उच्चैः स्वरमिव ।

ਦੇਉ ਦਾਨੋ ਲੁਝਣ ਆਏ ॥੨੩॥
देउ दानो लुझण आए ॥२३॥

युद्धाय समागताः सुरासुराः ॥२३॥

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਦਾਨੋ ਦੇਉ ਅਨਾਗੀ ਸੰਘਰੁ ਰਚਿਆ ॥
दानो देउ अनागी संघरु रचिआ ॥

असुरदेवैः निरन्तरं युद्धं प्रारब्धम् अस्ति।