चंडी दी वार

(पुटः: 7)


ਦੁਹਾਂ ਕੰਧਾਰਾਂ ਮੁਹਿ ਜੁੜੇ ਨਾਲਿ ਧਉਸਾ ਭਾਰੀ ॥
दुहां कंधारां मुहि जुड़े नालि धउसा भारी ॥

उभौ सैन्यौ परस्परं सम्मुखौ स्तः प्रतिध्वनितबृहत्तुरहीना सह।

ਕੜਕ ਉਠਿਆ ਫਉਜ ਤੇ ਵਡਾ ਅਹੰਕਾਰੀ ॥
कड़क उठिआ फउज ते वडा अहंकारी ॥

सेनायाः अत्यन्तं अहंकारी योद्धा गर्जति स्म |

ਲੈ ਕੈ ਚਲਿਆ ਸੂਰਮੇ ਨਾਲਿ ਵਡੇ ਹਜਾਰੀ ॥
लै कै चलिआ सूरमे नालि वडे हजारी ॥

सः सहस्रैः महाबलैः सह युद्धक्षेत्रं प्रति गच्छति।

ਮਿਆਨੋ ਖੰਡਾ ਧੂਹਿਆ ਮਹਖਾਸੁਰ ਭਾਰੀ ॥
मिआनो खंडा धूहिआ महखासुर भारी ॥

महिषासुरः स्वस्य विशालं द्विधातुं खड्गं स्वस्य स्कन्धात् बहिः आकृष्य ।

ਉਮਲ ਲਥੇ ਸੂਰਮੇ ਮਾਰ ਮਚੀ ਕਰਾਰੀ ॥
उमल लथे सूरमे मार मची करारी ॥

योद्धवः उत्साहेन क्षेत्रं प्रविश्य तत्र भयंकरं युद्धम् अभवत् ।

ਜਾਪੇ ਚਲੇ ਰਤ ਦੇ ਸਲਲੇ ਜਟਧਾਰੀ ॥੧੮॥
जापे चले रत दे सलले जटधारी ॥१८॥

शिवस्य उलझितकेशात् रक्तं जलवत् (गङ्गायाः) प्रवहति इति भासते।।18।।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਸਟ ਪਈ ਜਮਧਾਣੀ ਦਲਾਂ ਮੁਕਾਬਲਾ ॥
सट पई जमधाणी दलां मुकाबला ॥

पुरुषमहिषचर्मसंवृतं यमयानं यदा तुरही ध्वन्यते स्म तदा सेनाः परस्परं आक्रमयन्ति स्म ।

ਧੂਹਿ ਲਈ ਕ੍ਰਿਪਾਣੀ ਦੁਰਗਾ ਮਿਆਨ ਤੇ ॥
धूहि लई क्रिपाणी दुरगा मिआन ते ॥

दुर्गा खड्गं स्कन्धात् आकृष्य।

ਚੰਡੀ ਰਾਕਸਿ ਖਾਣੀ ਵਾਹੀ ਦੈਤ ਨੂੰ ॥
चंडी राकसि खाणी वाही दैत नूं ॥

तेन चण्डिणा राक्षसभक्षकम् (तत् खड्गम्)।

ਕੋਪਰ ਚੂਰ ਚਵਾਣੀ ਲਥੀ ਕਰਗ ਲੈ ॥
कोपर चूर चवाणी लथी करग लै ॥

कपालं मुखं च खण्डं कृत्वा कङ्कालं विदारयति स्म ।

ਪਾਖਰ ਤੁਰਾ ਪਲਾਣੀ ਰੜਕੀ ਧਰਤ ਜਾਇ ॥
पाखर तुरा पलाणी रड़की धरत जाइ ॥

अश्वस्य च काठीं, कैपरीशनं च अधिकं विद्ध्य वृषभेन (धौल) आश्रितां पृथिव्यां प्रहारं कृतवान्।

ਲੈਦੀ ਅਘਾ ਸਿਧਾਣੀ ਸਿੰਗਾਂ ਧਉਲ ਦਿਆਂ ॥
लैदी अघा सिधाणी सिंगां धउल दिआं ॥

अग्रे गत्वा वृषभस्य शृङ्गान् आहतत् ।

ਕੂਰਮ ਸਿਰ ਲਹਿਲਾਣੀ ਦੁਸਮਨ ਮਾਰਿ ਕੈ ॥
कूरम सिर लहिलाणी दुसमन मारि कै ॥

ततः वृषभं समर्थयन् कूर्मं प्रहृत्य शत्रुं मारितवान् ।

ਵਢੇ ਗਨ ਤਿਖਾਣੀ ਮੂਏ ਖੇਤ ਵਿਚ ॥
वढे गन तिखाणी मूए खेत विच ॥

दानवाः मृताः शयन्ते रणस्थले काष्ठखण्डाः काष्ठखण्डाः ।

ਰਣ ਵਿਚ ਘਤੀ ਘਾਣੀ ਲੋਹੂ ਮਿਝ ਦੀ ॥
रण विच घती घाणी लोहू मिझ दी ॥

रक्तमज्जायाः दबावः युद्धक्षेत्रे प्रवृत्तः अस्ति।

ਚਾਰੇ ਜੁਗ ਕਹਾਣੀ ਚਲਗ ਤੇਗ ਦੀ ॥
चारे जुग कहाणी चलग तेग दी ॥

चतुष्टयेषु युगेषु खड्गकथा प्रकीर्तिता भविष्यति।

ਬਿਧਣ ਖੇਤ ਵਿਹਾਣੀ ਮਹਖੇ ਦੈਤ ਨੂੰ ॥੧੯॥
बिधण खेत विहाणी महखे दैत नूं ॥१९॥

महिषे राक्षसे सङ्ग्रामे वेदनाकालोऽभवत् ॥१९॥

ਇਤੀ ਮਹਖਾਸੁਰ ਦੈਤ ਮਾਰੇ ਦੁਰਗਾ ਆਇਆ ॥
इती महखासुर दैत मारे दुरगा आइआ ॥

एवं दुर्गामागमने महिषासुरः राक्षसः हतः |

ਚਉਦਹ ਲੋਕਾਂ ਰਾਣੀ ਸਿੰਘ ਨਚਾਇਆ ॥
चउदह लोकां राणी सिंघ नचाइआ ॥

चतुर्दशलोकेषु सिंहं नृत्यं कृत्वा राज्ञी |