उभौ सैन्यौ परस्परं सम्मुखौ स्तः प्रतिध्वनितबृहत्तुरहीना सह।
सेनायाः अत्यन्तं अहंकारी योद्धा गर्जति स्म |
सः सहस्रैः महाबलैः सह युद्धक्षेत्रं प्रति गच्छति।
महिषासुरः स्वस्य विशालं द्विधातुं खड्गं स्वस्य स्कन्धात् बहिः आकृष्य ।
योद्धवः उत्साहेन क्षेत्रं प्रविश्य तत्र भयंकरं युद्धम् अभवत् ।
शिवस्य उलझितकेशात् रक्तं जलवत् (गङ्गायाः) प्रवहति इति भासते।।18।।
पौरि
पुरुषमहिषचर्मसंवृतं यमयानं यदा तुरही ध्वन्यते स्म तदा सेनाः परस्परं आक्रमयन्ति स्म ।
दुर्गा खड्गं स्कन्धात् आकृष्य।
तेन चण्डिणा राक्षसभक्षकम् (तत् खड्गम्)।
कपालं मुखं च खण्डं कृत्वा कङ्कालं विदारयति स्म ।
अश्वस्य च काठीं, कैपरीशनं च अधिकं विद्ध्य वृषभेन (धौल) आश्रितां पृथिव्यां प्रहारं कृतवान्।
अग्रे गत्वा वृषभस्य शृङ्गान् आहतत् ।
ततः वृषभं समर्थयन् कूर्मं प्रहृत्य शत्रुं मारितवान् ।
दानवाः मृताः शयन्ते रणस्थले काष्ठखण्डाः काष्ठखण्डाः ।
रक्तमज्जायाः दबावः युद्धक्षेत्रे प्रवृत्तः अस्ति।
चतुष्टयेषु युगेषु खड्गकथा प्रकीर्तिता भविष्यति।
महिषे राक्षसे सङ्ग्रामे वेदनाकालोऽभवत् ॥१९॥
एवं दुर्गामागमने महिषासुरः राक्षसः हतः |
चतुर्दशलोकेषु सिंहं नृत्यं कृत्वा राज्ञी |