चंडी दी वार

(पुटः: 6)


ਅਗਣਤ ਘੁਰੇ ਨਗਾਰੇ ਦਲਾਂ ਭਿੜੰਦਿਆਂ ॥
अगणत घुरे नगारे दलां भिड़ंदिआं ॥

सेनानां युद्धप्रज्वलनेन सह असंख्यतूर्याः ध्वनिताः ।

ਪਾਏ ਮਹਖਲ ਭਾਰੇ ਦੇਵਾਂ ਦਾਨਵਾਂ ॥
पाए महखल भारे देवां दानवां ॥

उभौ देवासुरौ पुरुषमहिष इव महत् कोलाहलं उत्थापितवन्तौ।

ਵਾਹਨ ਫਟ ਕਰਾਰੇ ਰਾਕਸਿ ਰੋਹਲੇ ॥
वाहन फट करारे राकसि रोहले ॥

क्रुद्धा राक्षसाः प्रहरन्ति प्रहारं व्रणकारिणः |

ਜਾਪਣ ਤੇਗੀ ਆਰੇ ਮਿਆਨੋ ਧੂਹੀਆਂ ॥
जापण तेगी आरे मिआनो धूहीआं ॥

आकृष्यमाणः खड्गः आरा इव दृश्यते ।

ਜੋਧੇ ਵਡੇ ਮੁਨਾਰੇ ਜਾਪਨ ਖੇਤ ਵਿਚ ॥
जोधे वडे मुनारे जापन खेत विच ॥

योद्धा युद्धक्षेत्रे उच्चमीनारा इव दृश्यन्ते।

ਦੇਵੀ ਆਪ ਸਵਾਰੇ ਪਬ ਜਵੇਹਣੇ ॥
देवी आप सवारे पब जवेहणे ॥

देवी स्वयम् एतान् गिरिरूपान् राक्षसान् जघान |

ਕਦੇ ਨ ਆਖਨ ਹਾਰੇ ਧਾਵਨ ਸਾਹਮਣੇ ॥
कदे न आखन हारे धावन साहमणे ॥

ते कदापि पराजयशब्दं न उक्त्वा देव्या पुरतः धावन्ति स्म ।

ਦੁਰਗਾ ਸਭ ਸੰਘਾਰੇ ਰਾਕਸਿ ਖੜਗ ਲੈ ॥੧੫॥
दुरगा सभ संघारे राकसि खड़ग लै ॥१५॥

दुर्गा खड्गधारिणी सर्वान् राक्षसान् जघान ॥१५॥

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਉਮਲ ਲਥੇ ਜੋਧੇ ਮਾਰੂ ਬਜਿਆ ॥
उमल लथे जोधे मारू बजिआ ॥

घातकं युद्धसङ्गीतं ध्वनितम्, योद्धाः च उत्साहेन युद्धक्षेत्रे आगतवन्तः ।

ਬਦਲ ਜਿਉ ਮਹਿਖਾਸੁਰ ਰਣ ਵਿਚਿ ਗਜਿਆ ॥
बदल जिउ महिखासुर रण विचि गजिआ ॥

महिषासुरः मेघ इव क्षेत्रे गर्जति स्म |

ਇੰਦ੍ਰ ਜੇਹਾ ਜੋਧਾ ਮੈਥਉ ਭਜਿਆ ॥
इंद्र जेहा जोधा मैथउ भजिआ ॥

इन्द्रसदृशो योद्धा मम पलायत |

ਕਉਣ ਵਿਚਾਰੀ ਦੁਰਗਾ ਜਿਨ ਰਣੁ ਸਜਿਆ ॥੧੬॥
कउण विचारी दुरगा जिन रणु सजिआ ॥१६॥

कोऽयं कृपणः दुर्गा मया सह युद्धाय आगता १६.

ਵਜੇ ਢੋਲ ਨਗਾਰੇ ਦਲਾਂ ਮੁਕਾਬਲਾ ॥
वजे ढोल नगारे दलां मुकाबला ॥

दुन्दुभिस्तूरिकाश्च सेनाः परस्परं आक्रमिताः |

ਤੀਰ ਫਿਰੈ ਰੈਬਾਰੇ ਆਮ੍ਹੋ ਸਾਮ੍ਹਣੇ ॥
तीर फिरै रैबारे आम्हो साम्हणे ॥

शराः मार्गदर्शकरूपेण विपरीतरूपेण गच्छन्ति।

ਅਗਣਤ ਬੀਰ ਸੰਘਾਰੇ ਲਗਦੀ ਕੈਬਰੀ ॥
अगणत बीर संघारे लगदी कैबरी ॥

बाणप्रहारेन असंख्य योद्धा हताः |

ਡਿਗੇ ਜਾਣਿ ਮੁਨਾਰੇ ਮਾਰੇ ਬਿਜੁ ਦੇ ॥
डिगे जाणि मुनारे मारे बिजु दे ॥

विद्युद् आहता इव मीनार इव पतन्।

ਖੁਲੀ ਵਾਲੀਂ ਦੈਤ ਅਹਾੜੇ ਸਭੇ ਸੂਰਮੇ ॥
खुली वालीं दैत अहाड़े सभे सूरमे ॥

अबद्धकेशाः सर्वे दैत्ययोद्धाः पीडिताः |

ਸੁਤੇ ਜਾਣਿ ਜਟਾਲੇ ਭੰਗਾਂ ਖਾਇ ਕੈ ॥੧੭॥
सुते जाणि जटाले भंगां खाइ कै ॥१७॥

जटाकुण्डलाः सन्यासाः मादकशङ्खान् खादित्वा सुप्ताः इव दृश्यन्ते।१७।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि