सेनानां युद्धप्रज्वलनेन सह असंख्यतूर्याः ध्वनिताः ।
उभौ देवासुरौ पुरुषमहिष इव महत् कोलाहलं उत्थापितवन्तौ।
क्रुद्धा राक्षसाः प्रहरन्ति प्रहारं व्रणकारिणः |
आकृष्यमाणः खड्गः आरा इव दृश्यते ।
योद्धा युद्धक्षेत्रे उच्चमीनारा इव दृश्यन्ते।
देवी स्वयम् एतान् गिरिरूपान् राक्षसान् जघान |
ते कदापि पराजयशब्दं न उक्त्वा देव्या पुरतः धावन्ति स्म ।
दुर्गा खड्गधारिणी सर्वान् राक्षसान् जघान ॥१५॥
पौरि
घातकं युद्धसङ्गीतं ध्वनितम्, योद्धाः च उत्साहेन युद्धक्षेत्रे आगतवन्तः ।
महिषासुरः मेघ इव क्षेत्रे गर्जति स्म |
इन्द्रसदृशो योद्धा मम पलायत |
कोऽयं कृपणः दुर्गा मया सह युद्धाय आगता १६.
दुन्दुभिस्तूरिकाश्च सेनाः परस्परं आक्रमिताः |
शराः मार्गदर्शकरूपेण विपरीतरूपेण गच्छन्ति।
बाणप्रहारेन असंख्य योद्धा हताः |
विद्युद् आहता इव मीनार इव पतन्।
अबद्धकेशाः सर्वे दैत्ययोद्धाः पीडिताः |
जटाकुण्डलाः सन्यासाः मादकशङ्खान् खादित्वा सुप्ताः इव दृश्यन्ते।१७।
पौरि