चंडी दी वार

(पुटः: 5)


ਦੇਖਨ ਬੈਠ ਅਟਾਰੀ ਨਾਰੀ ਰਾਕਸਾਂ ॥
देखन बैठ अटारी नारी राकसां ॥

राक्षसस्त्रियः युद्धं पश्यन्ति, स्वमञ्चेषु उपविश्य ।

ਪਾਈ ਧੂਮ ਸਵਾਰੀ ਦੁਰਗਾ ਦਾਨਵੀ ॥੧੧॥
पाई धूम सवारी दुरगा दानवी ॥११॥

दुर्गायानेन दानवानां मध्ये कोलाहलः उत्पन्नः।।11।।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਲਖ ਨਗਾਰੇ ਵਜਨ ਆਮ੍ਹੋ ਸਾਮ੍ਹਣੇ ॥
लख नगारे वजन आम्हो साम्हणे ॥

शतसहस्राणि तुरङ्गाः परस्परं प्रतिध्वनयन्ति ।

ਰਾਕਸ ਰਣੋ ਨ ਭਜਨ ਰੋਹੇ ਰੋਹਲੇ ॥
राकस रणो न भजन रोहे रोहले ॥

अत्यन्तं क्रुद्धाः राक्षसाः न पलायन्ते युद्धक्षेत्रात् ।

ਸੀਹਾਂ ਵਾਂਗੂ ਗਜਣ ਸਭੇ ਸੂਰਮੇ ॥
सीहां वांगू गजण सभे सूरमे ॥

सर्वे योधाः सिंह इव गर्जन्ति।

ਤਣਿ ਤਣਿ ਕੈਬਰ ਛਡਨ ਦੁਰਗਾ ਸਾਮਣੇ ॥੧੨॥
तणि तणि कैबर छडन दुरगा सामणे ॥१२॥

धनुषां प्रसारयन्ति, तस्य पुरतः बाणान् विदारयन्ति दुर्गा।।12।।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਘੁਰੇ ਨਗਾਰੇ ਦੋਹਰੇ ਰਣ ਸੰਗਲੀਆਲੇ ॥
घुरे नगारे दोहरे रण संगलीआले ॥

द्वन्द्वशृङ्खलाः तुरङ्गाः रणक्षेत्रे ध्वनितवन्तः ।

ਧੂੜਿ ਲਪੇਟੇ ਧੂਹਰੇ ਸਿਰਦਾਰ ਜਟਾਲੇ ॥
धूड़ि लपेटे धूहरे सिरदार जटाले ॥

जटाकुण्डलाः राक्षसाधिपाः रजसा आवृताः।

ਉਖਲੀਆਂ ਨਾਸਾ ਜਿਨਾ ਮੁਹਿ ਜਾਪਨ ਆਲੇ ॥
उखलीआं नासा जिना मुहि जापन आले ॥

तेषां नासिकामुलूखल इव मुखानि च निचलानि इव दृश्यन्ते।

ਧਾਏ ਦੇਵੀ ਸਾਹਮਣੇ ਬੀਰ ਮੁਛਲੀਆਲੇ ॥
धाए देवी साहमणे बीर मुछलीआले ॥

देव्या पुरतः शूरा दीर्घश्मश्रुधारिणः |

ਸੁਰਪਤ ਜੇਹੇ ਲੜ ਹਟੇ ਬੀਰ ਟਲੇ ਨ ਟਾਲੇ ॥
सुरपत जेहे लड़ हटे बीर टले न टाले ॥

देवराज इत्यादयः योद्धाः युद्धे श्रान्ताः अभवन्, परन्तु शूराः योद्धाः स्वस्थानात् निवर्तयितुं न शक्तवन्तः ।

ਗਜੇ ਦੁਰਗਾ ਘੇਰਿ ਕੈ ਜਣੁ ਘਣੀਅਰ ਕਾਲੇ ॥੧੩॥
गजे दुरगा घेरि कै जणु घणीअर काले ॥१३॥

ते गर्जन्ति स्म। दुर्गां व्याप्ते कृष्णमेघ इव।13।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਚੋਟ ਪਈ ਖਰਚਾਮੀ ਦਲਾਂ ਮੁਕਾਬਲਾ ॥
चोट पई खरचामी दलां मुकाबला ॥

गदचर्मवेष्टितं ढोलं ताडितं सेनाः परस्परं आक्रमणं कृतवन्तः ।

ਘੇਰ ਲਈ ਵਰਿਆਮੀ ਦੁਰਗਾ ਆਇ ਕੈ ॥
घेर लई वरिआमी दुरगा आइ कै ॥

शूरा राक्षस-योद्धा दुर्गां व्याप्तवन्तः |

ਰਾਕਸ ਵਡੇ ਅਲਾਮੀ ਭਜ ਨ ਜਾਣਦੇ ॥
राकस वडे अलामी भज न जाणदे ॥

युद्धे महाज्ञाः प्रतिधावनं न जानन्ति।

ਅੰਤ ਹੋਏ ਸੁਰਗਾਮੀ ਮਾਰੇ ਦੇਵਤਾ ॥੧੪॥
अंत होए सुरगामी मारे देवता ॥१४॥

देव्या हता स्वर्गं ययुः अन्ते ॥१४॥

ਪਉੜੀ ॥
पउड़ी ॥

पौरि