राक्षसस्त्रियः युद्धं पश्यन्ति, स्वमञ्चेषु उपविश्य ।
दुर्गायानेन दानवानां मध्ये कोलाहलः उत्पन्नः।।11।।
पौरि
शतसहस्राणि तुरङ्गाः परस्परं प्रतिध्वनयन्ति ।
अत्यन्तं क्रुद्धाः राक्षसाः न पलायन्ते युद्धक्षेत्रात् ।
सर्वे योधाः सिंह इव गर्जन्ति।
धनुषां प्रसारयन्ति, तस्य पुरतः बाणान् विदारयन्ति दुर्गा।।12।।
पौरि
द्वन्द्वशृङ्खलाः तुरङ्गाः रणक्षेत्रे ध्वनितवन्तः ।
जटाकुण्डलाः राक्षसाधिपाः रजसा आवृताः।
तेषां नासिकामुलूखल इव मुखानि च निचलानि इव दृश्यन्ते।
देव्या पुरतः शूरा दीर्घश्मश्रुधारिणः |
देवराज इत्यादयः योद्धाः युद्धे श्रान्ताः अभवन्, परन्तु शूराः योद्धाः स्वस्थानात् निवर्तयितुं न शक्तवन्तः ।
ते गर्जन्ति स्म। दुर्गां व्याप्ते कृष्णमेघ इव।13।
पौरि
गदचर्मवेष्टितं ढोलं ताडितं सेनाः परस्परं आक्रमणं कृतवन्तः ।
शूरा राक्षस-योद्धा दुर्गां व्याप्तवन्तः |
युद्धे महाज्ञाः प्रतिधावनं न जानन्ति।
देव्या हता स्वर्गं ययुः अन्ते ॥१४॥
पौरि