चंडी दी वार

(पुटः: 4)


ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਦੇਖਨ ਚੰਡ ਪ੍ਰਚੰਡ ਨੂੰ ਰਣ ਘੁਰੇ ਨਗਾਰੇ ॥
देखन चंड प्रचंड नूं रण घुरे नगारे ॥

चण्डी इत्यस्य तीव्रं महिमाम् दृष्ट्वा युद्धक्षेत्रे तुरहीः ध्वनिं कृतवन्तः ।

ਧਾਏ ਰਾਕਸਿ ਰੋਹਲੇ ਚਉਗਿਰਦੋ ਭਾਰੇ ॥
धाए राकसि रोहले चउगिरदो भारे ॥

अत्यन्तक्रुद्धा दैत्याश्चतुर्पार्श्वतः |

ਹਥੀਂ ਤੇਗਾਂ ਪਕੜਿ ਕੈ ਰਣ ਭਿੜੇ ਕਰਾਰੇ ॥
हथीं तेगां पकड़ि कै रण भिड़े करारे ॥

खड्गहस्तेषु धारयन्तः युद्धे सुशूरतया युद्धं कृतवन्तः ।

ਕਦੇ ਨ ਨਠੇ ਜੁਧ ਤੇ ਜੋਧੇ ਜੁਝਾਰੇ ॥
कदे न नठे जुध ते जोधे जुझारे ॥

एते उग्रवादिनः युद्धक्षेत्रात् कदापि न पलायितवन्तः ।

ਦਿਲ ਵਿਚ ਰੋਹ ਬਢਾਇ ਕੈ ਮਾਰਿ ਮਾਰਿ ਪੁਕਾਰੇ ॥
दिल विच रोह बढाइ कै मारि मारि पुकारे ॥

अत्यन्तं क्रुद्धाः ते स्वपङ्क्तौ हन्तुं मारयन्तु इति उद्घोषयन्ति स्म।

ਮਾਰੇ ਚੰਡ ਪ੍ਰਚੰਡ ਨੈ ਬੀਰ ਖੇਤ ਉਤਾਰੇ ॥
मारे चंड प्रचंड नै बीर खेत उतारे ॥

तीव्रमहिमा चण्डी योद्धान् हत्वा क्षेत्रे क्षिपत् |

ਮਾਰੇ ਜਾਪਨ ਬਿਜੁਲੀ ਸਿਰਭਾਰ ਮੁਨਾਰੇ ॥੯॥
मारे जापन बिजुली सिरभार मुनारे ॥९॥

विद्युत् मीनारान् निर्मूलयित्वा शिरसा क्षिप्तवती इति भासते स्म।9.

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਚੋਟ ਪਈ ਦਮਾਮੇ ਦਲਾਂ ਮੁਕਾਬਲਾ ॥
चोट पई दमामे दलां मुकाबला ॥

ताडितः दुन्दुभिश्च सेनाः परस्परं आक्रमितवन्तः ।

ਦੇਵੀ ਦਸਤ ਨਚਾਈ ਸੀਹਣ ਸਾਰਦੀ ॥
देवी दसत नचाई सीहण सारदी ॥

देवी इस्पातसिंहायाः नृत्यं कृतवती।

ਪੇਟ ਮਲੰਦੇ ਲਾਈ ਮਹਖੇ ਦੈਤ ਨੂੰ ॥
पेट मलंदे लाई महखे दैत नूं ॥

आघातं च ददौ महिषं दानवमुदरं मर्दयन्तम् |

ਗੁਰਦੇ ਆਂਦਾ ਖਾਈ ਨਾਲੇ ਰੁਕੜੇ ॥
गुरदे आंदा खाई नाले रुकड़े ॥

(खड्गः) वृक्कं आन्त्रं पृष्ठपार्श्वं च विदारयति स्म।

ਜੇਹੀ ਦਿਲ ਵਿਚ ਆਈ ਕਹੀ ਸੁਣਾਇ ਕੈ ॥
जेही दिल विच आई कही सुणाइ कै ॥

मम मनसि यत् किमपि आगतं तत् मया कथितम्।

ਚੋਟੀ ਜਾਣ ਦਿਖਾਈ ਤਾਰੇ ਧੂਮਕੇਤ ॥੧੦॥
चोटी जाण दिखाई तारे धूमकेत ॥१०॥

धूम्केतुः (शूटिंग् स्टारः) स्वस्य शीर्षग्रन्थिं प्रदर्शितवान् इति भासते।१०।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਚੋਟਾਂ ਪਵਨ ਨਗਾਰੇ ਅਣੀਆਂ ਜੁਟੀਆਂ ॥
चोटां पवन नगारे अणीआं जुटीआं ॥

ताडिताः भेषाः सेनाः परस्परं निकटयुद्धं कुर्वन्ति ।

ਧੂਹ ਲਈਆਂ ਤਰਵਾਰੀ ਦੇਵਾਂ ਦਾਨਵੀ ॥
धूह लईआं तरवारी देवां दानवी ॥

देवदानवः खड्गान् आकृष्य।

ਵਾਹਨ ਵਾਰੋ ਵਾਰੀ ਸੂਰੇ ਸੰਘਰੇ ॥
वाहन वारो वारी सूरे संघरे ॥

तान् च प्रहृत्य योद्धान् हत्वा पुनः पुनः।

ਵਗੈ ਰਤੁ ਝੁਲਾਰੀ ਜਿਉ ਗੇਰੂ ਬਾਬਤ੍ਰਾ ॥
वगै रतु झुलारी जिउ गेरू बाबत्रा ॥

यथा रक्ता ओचरवर्णः वस्त्रेभ्यः प्रक्षालितः भवति तथा रक्तं जलप्रपातवत् प्रवहति ।