सा देवान् अवदत्, मा चिन्ता मातरम् इतः परम्
राक्षसानां वधार्थं महामाता महाक्रोधं प्रदर्शयत्।।5।।
दोहरा
आगताः क्रुद्धाः दानवाः रणे युद्धेच्छया |
खड्गाः खड्गाः च तादृशेन तेजसा स्फुरन्ति यत् सूर्यः न दृश्यते।6.
पौरि
उभौ सेनाभ्यां सम्मुखौ दुन्दुभिशङ्खतुरही च ।
खड्गकवचविभूषिता राक्षसा महाक्रोधाः |
योद्धाः युद्ध-अग्रभागस्य सम्मुखाः आसन्, तेषु कश्चन अपि तस्य पदानि पुनः अनुसरणं कर्तुं न जानाति।
शूराः योद्धवः गर्जन्ति स्म युद्धे ॥७॥
पौरि
युद्धतुरही निनादन्तोत्साहदुन्दुभिश्च युद्धक्षेत्रे गर्जन्ति स्म |
शूलाः डुलन्ति स्म, ध्वजानां तेजस्वीः लटकाः च स्फुरन्ति स्म ।
ढोल-तुरही च प्रतिध्वनितौ चिन्ता जटा इव मत्तः इव निद्रां कुर्वन्तः आसन्।
दुर्गा राक्षसाश्च युद्धं कृतवन्तः यत्र घोरं सङ्गीतं वाद्यते ।
शूराः योद्धवः शाखायाः सह लसन्तः phylianthus emblica इव खड्गैः विदारिताः आसन् ।
केचन खड्गेन च्छिन्नाः भ्रमन्ति उन्मत्तमत्ताः इव।
केचन गुल्मात् उद्धृताः भवन्ति यथा वालुकायाः सुवर्णस्य पानस्य प्रक्रिया।
गदाः शूलाः खड्गाः बाणाः च वास्तविकत्वरया प्रहृताः भवन्ति।
कृष्णसर्पाः दंष्ट्राः क्रुद्धाः वीराः म्रियन्ते इति भासते।८।