चंडी दी वार

(पुटः: 3)


ਚਿੰਤਾ ਕਰਹੁ ਨ ਕਾਈ ਦੇਵਾ ਨੂੰ ਆਖਿਆ ॥
चिंता करहु न काई देवा नूं आखिआ ॥

सा देवान् अवदत्, मा चिन्ता मातरम् इतः परम्

ਰੋਹ ਹੋਈ ਮਹਾ ਮਾਈ ਰਾਕਸਿ ਮਾਰਣੇ ॥੫॥
रोह होई महा माई राकसि मारणे ॥५॥

राक्षसानां वधार्थं महामाता महाक्रोधं प्रदर्शयत्।।5।।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਰਾਕਸਿ ਆਏ ਰੋਹਲੇ ਖੇਤ ਭਿੜਨ ਕੇ ਚਾਇ ॥
राकसि आए रोहले खेत भिड़न के चाइ ॥

आगताः क्रुद्धाः दानवाः रणे युद्धेच्छया |

ਲਸਕਨ ਤੇਗਾਂ ਬਰਛੀਆਂ ਸੂਰਜੁ ਨਦਰਿ ਨ ਪਾਇ ॥੬॥
लसकन तेगां बरछीआं सूरजु नदरि न पाइ ॥६॥

खड्गाः खड्गाः च तादृशेन तेजसा स्फुरन्ति यत् सूर्यः न दृश्यते।6.

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਦੁਹਾਂ ਕੰਧਾਰਾ ਮੁਹਿ ਜੁੜੇ ਢੋਲ ਸੰਖ ਨਗਾਰੇ ਬਜੇ ॥
दुहां कंधारा मुहि जुड़े ढोल संख नगारे बजे ॥

उभौ सेनाभ्यां सम्मुखौ दुन्दुभिशङ्खतुरही च ।

ਰਾਕਸਿ ਆਏ ਰੋਹਲੇ ਤਰਵਾਰੀ ਬਖਤਰ ਸਜੇ ॥
राकसि आए रोहले तरवारी बखतर सजे ॥

खड्गकवचविभूषिता राक्षसा महाक्रोधाः |

ਜੁਟੇ ਸਉਹੇ ਜੁਧ ਨੂੰ ਇਕ ਜਾਤ ਨ ਜਾਣਨ ਭਜੇ ॥
जुटे सउहे जुध नूं इक जात न जाणन भजे ॥

योद्धाः युद्ध-अग्रभागस्य सम्मुखाः आसन्, तेषु कश्चन अपि तस्य पदानि पुनः अनुसरणं कर्तुं न जानाति।

ਖੇਤ ਅੰਦਰਿ ਜੋਧੇ ਗਜੇ ॥੭॥
खेत अंदरि जोधे गजे ॥७॥

शूराः योद्धवः गर्जन्ति स्म युद्धे ॥७॥

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਜੰਗ ਮੁਸਾਫਾ ਬਜਿਆ ਰਣ ਘੁਰੇ ਨਗਾਰੇ ਚਾਵਲੇ ॥
जंग मुसाफा बजिआ रण घुरे नगारे चावले ॥

युद्धतुरही निनादन्तोत्साहदुन्दुभिश्च युद्धक्षेत्रे गर्जन्ति स्म |

ਝੂਲਣ ਨੇਜੇ ਬੈਰਕਾ ਨੀਸਾਣ ਲਸਨਿ ਲਿਸਾਵਲੇ ॥
झूलण नेजे बैरका नीसाण लसनि लिसावले ॥

शूलाः डुलन्ति स्म, ध्वजानां तेजस्वीः लटकाः च स्फुरन्ति स्म ।

ਢੋਲ ਨਗਾਰੇ ਪਉਣ ਦੇ ਊਂਘਨ ਜਾਣ ਜਟਾਵਲੇ ॥
ढोल नगारे पउण दे ऊंघन जाण जटावले ॥

ढोल-तुरही च प्रतिध्वनितौ चिन्ता जटा इव मत्तः इव निद्रां कुर्वन्तः आसन्।

ਦੁਰਗਾ ਦਾਨੋ ਡਹੇ ਰਣ ਨਾਦ ਵਜਨ ਖੇਤੁ ਭੀਹਾਵਲੇ ॥
दुरगा दानो डहे रण नाद वजन खेतु भीहावले ॥

दुर्गा राक्षसाश्च युद्धं कृतवन्तः यत्र घोरं सङ्गीतं वाद्यते ।

ਬੀਰ ਪਰੋਤੇ ਬਰਛੀਏਂ ਜਣ ਡਾਲ ਚਮੁਟੇ ਆਵਲੇ ॥
बीर परोते बरछीएं जण डाल चमुटे आवले ॥

शूराः योद्धवः शाखायाः सह लसन्तः phylianthus emblica इव खड्गैः विदारिताः आसन् ।

ਇਕ ਵਢੇ ਤੇਗੀ ਤੜਫੀਅਨ ਮਦ ਪੀਤੇ ਲੋਟਨਿ ਬਾਵਲੇ ॥
इक वढे तेगी तड़फीअन मद पीते लोटनि बावले ॥

केचन खड्गेन च्छिन्नाः भ्रमन्ति उन्मत्तमत्ताः इव।

ਇਕ ਚੁਣ ਚੁਣ ਝਾੜਉ ਕਢੀਅਨ ਰੇਤ ਵਿਚੋਂ ਸੁਇਨਾ ਡਾਵਲੇ ॥
इक चुण चुण झाड़उ कढीअन रेत विचों सुइना डावले ॥

केचन गुल्मात् उद्धृताः भवन्ति यथा वालुकायाः सुवर्णस्य पानस्य प्रक्रिया।

ਗਦਾ ਤ੍ਰਿਸੂਲਾਂ ਬਰਛੀਆਂ ਤੀਰ ਵਗਨ ਖਰੇ ਉਤਾਵਲੇ ॥
गदा त्रिसूलां बरछीआं तीर वगन खरे उतावले ॥

गदाः शूलाः खड्गाः बाणाः च वास्तविकत्वरया प्रहृताः भवन्ति।

ਜਣ ਡਸੇ ਭੁਜੰਗਮ ਸਾਵਲੇ ਮਰ ਜਾਵਨ ਬੀਰ ਰੁਹਾਵਲੇ ॥੮॥
जण डसे भुजंगम सावले मर जावन बीर रुहावले ॥८॥

कृष्णसर्पाः दंष्ट्राः क्रुद्धाः वीराः म्रियन्ते इति भासते।८।