चंडी दी वार

(पुटः: 2)


ਸਾਧੂ ਸਤਜੁਗੁ ਬੀਤਿਆ ਅਧ ਸੀਲੀ ਤ੍ਰੇਤਾ ਆਇਆ ॥
साधू सतजुगु बीतिआ अध सीली त्रेता आइआ ॥

साधुः सत्ययुगः (सत्ययुगः) गतः, अर्धधर्मस्य त्रेतायुगम् आगतं।

ਨਚੀ ਕਲ ਸਰੋਸਰੀ ਕਲ ਨਾਰਦ ਡਉਰੂ ਵਾਇਆ ॥
नची कल सरोसरी कल नारद डउरू वाइआ ॥

सर्वेषां शिरसि विवादः नृत्यति स्म, कालः नारदः च स्वस्य ताबोरं ध्वनयन्ति स्म।

ਅਭਿਮਾਨੁ ਉਤਾਰਨ ਦੇਵਤਿਆਂ ਮਹਿਖਾਸੁਰ ਸੁੰਭ ਉਪਾਇਆ ॥
अभिमानु उतारन देवतिआं महिखासुर सुंभ उपाइआ ॥

महिषासुरः सुम्भश्च सृष्टौ देवानां गौरवहरणार्थम्।

ਜੀਤਿ ਲਏ ਤਿਨ ਦੇਵਤੇ ਤਿਹ ਲੋਕੀ ਰਾਜੁ ਕਮਾਇਆ ॥
जीति लए तिन देवते तिह लोकी राजु कमाइआ ॥

ते देवान् जित्वा त्रैलोक्यमापयन्ति स्म |

ਵਡਾ ਬੀਰੁ ਅਖਾਇ ਕੈ ਸਿਰ ਉਪਰ ਛਤ੍ਰੁ ਫਿਰਾਇਆ ॥
वडा बीरु अखाइ कै सिर उपर छत्रु फिराइआ ॥

महानायकः इति उच्यते स्म, तस्य शिरः उपरि वितानं चलति स्म ।

ਦਿਤਾ ਇੰਦ੍ਰੁ ਨਿਕਾਲ ਕੈ ਤਿਨ ਗਿਰ ਕੈਲਾਸੁ ਤਕਾਇਆ ॥
दिता इंद्रु निकाल कै तिन गिर कैलासु तकाइआ ॥

इन्द्रः स्वराज्यात् बहिः कृत्वा कैलाशपर्वतं प्रति पश्यन् |

ਡਰਿ ਕੈ ਹਥੋ ਦਾਨਵੀ ਦਿਲ ਅੰਦਰਿ ਤ੍ਰਾਸੁ ਵਧਾਇਆ ॥
डरि कै हथो दानवी दिल अंदरि त्रासु वधाइआ ॥

राक्षसैः भीतः तस्य हृदये भयतत्त्वं महतीं वर्धत

ਪਾਸ ਦੁਰਗਾ ਦੇ ਇੰਦ੍ਰੁ ਆਇਆ ॥੩॥
पास दुरगा दे इंद्रु आइआ ॥३॥

स आगतः, अतः दुर्गाम्।3।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਇਕ ਦਿਹਾੜੇ ਨਾਵਣ ਆਈ ਦੁਰਗਸਾਹ ॥
इक दिहाड़े नावण आई दुरगसाह ॥

एकदा दुर्गा स्नानार्थम् आगता।

ਇੰਦ੍ਰ ਬਿਰਥਾ ਸੁਣਾਈ ਅਪਣੇ ਹਾਲ ਦੀ ॥
इंद्र बिरथा सुणाई अपणे हाल दी ॥

इन्द्रः तस्याः कथा वेदनाम् अकथयत्-

ਛੀਨ ਲਈ ਠਕੁਰਾਈ ਸਾਤੇ ਦਾਨਵੀ ॥
छीन लई ठकुराई साते दानवी ॥

अस्मात् अस्माकं राज्यं हृताः राक्षसाः” इति।

ਲੋਕੀ ਤਿਹੀ ਫਿਰਾਈ ਦੋਹੀ ਆਪਣੀ ॥
लोकी तिही फिराई दोही आपणी ॥

तेषां त्रिषु लोकेषु अधिकारः घोषितः” इति ।

ਬੈਠੇ ਵਾਇ ਵਧਾਈ ਤੇ ਅਮਰਾਵਤੀ ॥
बैठे वाइ वधाई ते अमरावती ॥

देवपुरे अमरावतीयां तेषां हर्षेषु वाद्ययन्त्राणि वाद्यन्ते” इति ।

ਦਿਤੇ ਦੇਵ ਭਜਾਈ ਸਭਨਾ ਰਾਕਸਾਂ ॥
दिते देव भजाई सभना राकसां ॥

सर्वे राक्षसाः देवानां पलायनं कृतवन्तः” इति ।

ਕਿਨੇ ਨ ਜਿਤਾ ਜਾਈ ਮਹਖੇ ਦੈਤ ਨੂੰ ॥
किने न जिता जाई महखे दैत नूं ॥

न कश्चित् गत्वा महिखां राक्षसं जितवान्” इति।

ਤੇਰੀ ਸਾਮ ਤਕਾਈ ਦੇਵੀ ਦੁਰਗਸਾਹ ॥੪॥
तेरी साम तकाई देवी दुरगसाह ॥४॥

तव शरणमागतोऽहं देवि दुर्गा ॥४॥

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਦੁਰਗਾ ਬੈਣ ਸੁਣੰਦੀ ਹਸੀ ਹੜਹੜਾਇ ॥
दुरगा बैण सुणंदी हसी हड़हड़ाइ ॥

इति वचनं श्रुत्वा दुर्गा हृदयेन हसति स्म।

ਓਹੀ ਸੀਹੁ ਮੰਗਾਇਆ ਰਾਕਸ ਭਖਣਾ ॥
ओही सीहु मंगाइआ राकस भखणा ॥

प्रेषयामास तं सिंहं राक्षसभक्षकम् ।