साधुः सत्ययुगः (सत्ययुगः) गतः, अर्धधर्मस्य त्रेतायुगम् आगतं।
सर्वेषां शिरसि विवादः नृत्यति स्म, कालः नारदः च स्वस्य ताबोरं ध्वनयन्ति स्म।
महिषासुरः सुम्भश्च सृष्टौ देवानां गौरवहरणार्थम्।
ते देवान् जित्वा त्रैलोक्यमापयन्ति स्म |
महानायकः इति उच्यते स्म, तस्य शिरः उपरि वितानं चलति स्म ।
इन्द्रः स्वराज्यात् बहिः कृत्वा कैलाशपर्वतं प्रति पश्यन् |
राक्षसैः भीतः तस्य हृदये भयतत्त्वं महतीं वर्धत
स आगतः, अतः दुर्गाम्।3।
पौरि
एकदा दुर्गा स्नानार्थम् आगता।
इन्द्रः तस्याः कथा वेदनाम् अकथयत्-
अस्मात् अस्माकं राज्यं हृताः राक्षसाः” इति।
तेषां त्रिषु लोकेषु अधिकारः घोषितः” इति ।
देवपुरे अमरावतीयां तेषां हर्षेषु वाद्ययन्त्राणि वाद्यन्ते” इति ।
सर्वे राक्षसाः देवानां पलायनं कृतवन्तः” इति ।
न कश्चित् गत्वा महिखां राक्षसं जितवान्” इति।
तव शरणमागतोऽहं देवि दुर्गा ॥४॥
पौरि
इति वचनं श्रुत्वा दुर्गा हृदयेन हसति स्म।
प्रेषयामास तं सिंहं राक्षसभक्षकम् ।