ये तव तृष्णां अनुभवन्ति ते तव अम्ब्रोसियमामृतं गृहाण।
अस्मिन् कलियुगस्य कृष्णयुगे एतत् एकमेव सद्भावं, विश्वेश्वरस्य गौरवपूर्णस्तुतिं गायितुं।
सः सर्वेषां दयालुः अस्ति; सः अस्मान् एकैकेन निःश्वासेन धारयति।
ये भवतः समीपं प्रेम्णा श्रद्धया च आगच्छन्ति ते कदापि शून्यहस्ता न निवर्तन्ते । ||९||
सलोक, पञ्चम मेहलः १.
अन्तः गहने आराधनेन गुरुं पूजयन्तु, जिह्वाया गुरुनाम जपन्तु।
सत्यगुरुं ते नेत्राणि पश्यन्तु, कर्णाः च गुरुनाम शृण्वन्तु।
सत्यगुरुसङ्गतः भगवतः प्राङ्गणे मानस्थानं प्राप्स्यसि।
कथयति नानकः, एषः निधिः तस्य दयायाः धन्यानां कृते प्रदत्तः अस्ति।
लोकमध्ये ते पुण्यतमाः इति विश्रुता - दुर्लभाः खलु। ||१||
पञ्चमः मेहलः १.
हे त्राता भगवन् अस्मान् तारय पारं नय च।
गुरुचरणेषु पतन्तः अस्माकं कार्याणि सिद्ध्या अलंकृतानि सन्ति।
दयालुः दयालुः दयालुः च अभवः; वयं त्वां मनसा न विस्मरामः।
पवित्रस्य कम्पनीयां साधसंगते वयं भयानकं विश्व-समुद्रं पारं वहन्तः स्मः।
क्षणमात्रेण त्वया अविश्वासिनः निन्दकाः शत्रून् नष्टाः ।
सः प्रभुः गुरुः च मम लंगरः, आश्रयः च अस्ति; हे नानक मनसि दृढं धारय ।
ध्याने तं स्मरन् सुखं आगच्छति, सर्वाणि दुःखानि दुःखानि च केवलं विलुप्ताः भवन्ति। ||२||