रहरासि साहिब

(पुटः: 17)


ਜਿਨ ਕਉ ਲਗੀ ਪਿਆਸ ਅੰਮ੍ਰਿਤੁ ਸੇਇ ਖਾਹਿ ॥
जिन कउ लगी पिआस अंम्रितु सेइ खाहि ॥

ये तव तृष्णां अनुभवन्ति ते तव अम्ब्रोसियमामृतं गृहाण।

ਕਲਿ ਮਹਿ ਏਹੋ ਪੁੰਨੁ ਗੁਣ ਗੋਵਿੰਦ ਗਾਹਿ ॥
कलि महि एहो पुंनु गुण गोविंद गाहि ॥

अस्मिन् कलियुगस्य कृष्णयुगे एतत् एकमेव सद्भावं, विश्वेश्वरस्य गौरवपूर्णस्तुतिं गायितुं।

ਸਭਸੈ ਨੋ ਕਿਰਪਾਲੁ ਸਮੑਾਲੇ ਸਾਹਿ ਸਾਹਿ ॥
सभसै नो किरपालु समाले साहि साहि ॥

सः सर्वेषां दयालुः अस्ति; सः अस्मान् एकैकेन निःश्वासेन धारयति।

ਬਿਰਥਾ ਕੋਇ ਨ ਜਾਇ ਜਿ ਆਵੈ ਤੁਧੁ ਆਹਿ ॥੯॥
बिरथा कोइ न जाइ जि आवै तुधु आहि ॥९॥

ये भवतः समीपं प्रेम्णा श्रद्धया च आगच्छन्ति ते कदापि शून्यहस्ता न निवर्तन्ते । ||९||

ਸਲੋਕੁ ਮਃ ੫ ॥
सलोकु मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਅੰਤਰਿ ਗੁਰੁ ਆਰਾਧਣਾ ਜਿਹਵਾ ਜਪਿ ਗੁਰ ਨਾਉ ॥
अंतरि गुरु आराधणा जिहवा जपि गुर नाउ ॥

अन्तः गहने आराधनेन गुरुं पूजयन्तु, जिह्वाया गुरुनाम जपन्तु।

ਨੇਤ੍ਰੀ ਸਤਿਗੁਰੁ ਪੇਖਣਾ ਸ੍ਰਵਣੀ ਸੁਨਣਾ ਗੁਰ ਨਾਉ ॥
नेत्री सतिगुरु पेखणा स्रवणी सुनणा गुर नाउ ॥

सत्यगुरुं ते नेत्राणि पश्यन्तु, कर्णाः च गुरुनाम शृण्वन्तु।

ਸਤਿਗੁਰ ਸੇਤੀ ਰਤਿਆ ਦਰਗਹ ਪਾਈਐ ਠਾਉ ॥
सतिगुर सेती रतिआ दरगह पाईऐ ठाउ ॥

सत्यगुरुसङ्गतः भगवतः प्राङ्गणे मानस्थानं प्राप्स्यसि।

ਕਹੁ ਨਾਨਕ ਕਿਰਪਾ ਕਰੇ ਜਿਸ ਨੋ ਏਹ ਵਥੁ ਦੇਇ ॥
कहु नानक किरपा करे जिस नो एह वथु देइ ॥

कथयति नानकः, एषः निधिः तस्य दयायाः धन्यानां कृते प्रदत्तः अस्ति।

ਜਗ ਮਹਿ ਉਤਮ ਕਾਢੀਅਹਿ ਵਿਰਲੇ ਕੇਈ ਕੇਇ ॥੧॥
जग महि उतम काढीअहि विरले केई केइ ॥१॥

लोकमध्ये ते पुण्यतमाः इति विश्रुता - दुर्लभाः खलु। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਰਖੇ ਰਖਣਹਾਰਿ ਆਪਿ ਉਬਾਰਿਅਨੁ ॥
रखे रखणहारि आपि उबारिअनु ॥

हे त्राता भगवन् अस्मान् तारय पारं नय च।

ਗੁਰ ਕੀ ਪੈਰੀ ਪਾਇ ਕਾਜ ਸਵਾਰਿਅਨੁ ॥
गुर की पैरी पाइ काज सवारिअनु ॥

गुरुचरणेषु पतन्तः अस्माकं कार्याणि सिद्ध्या अलंकृतानि सन्ति।

ਹੋਆ ਆਪਿ ਦਇਆਲੁ ਮਨਹੁ ਨ ਵਿਸਾਰਿਅਨੁ ॥
होआ आपि दइआलु मनहु न विसारिअनु ॥

दयालुः दयालुः दयालुः च अभवः; वयं त्वां मनसा न विस्मरामः।

ਸਾਧ ਜਨਾ ਕੈ ਸੰਗਿ ਭਵਜਲੁ ਤਾਰਿਅਨੁ ॥
साध जना कै संगि भवजलु तारिअनु ॥

पवित्रस्य कम्पनीयां साधसंगते वयं भयानकं विश्व-समुद्रं पारं वहन्तः स्मः।

ਸਾਕਤ ਨਿੰਦਕ ਦੁਸਟ ਖਿਨ ਮਾਹਿ ਬਿਦਾਰਿਅਨੁ ॥
साकत निंदक दुसट खिन माहि बिदारिअनु ॥

क्षणमात्रेण त्वया अविश्वासिनः निन्दकाः शत्रून् नष्टाः ।

ਤਿਸੁ ਸਾਹਿਬ ਕੀ ਟੇਕ ਨਾਨਕ ਮਨੈ ਮਾਹਿ ॥
तिसु साहिब की टेक नानक मनै माहि ॥

सः प्रभुः गुरुः च मम लंगरः, आश्रयः च अस्ति; हे नानक मनसि दृढं धारय ।

ਜਿਸੁ ਸਿਮਰਤ ਸੁਖੁ ਹੋਇ ਸਗਲੇ ਦੂਖ ਜਾਹਿ ॥੨॥
जिसु सिमरत सुखु होइ सगले दूख जाहि ॥२॥

ध्याने तं स्मरन् सुखं आगच्छति, सर्वाणि दुःखानि दुःखानि च केवलं विलुप्ताः भवन्ति। ||२||