वेदना व्याधिः दुःखं च गता सत्यं बनिं शृण्वन् |
सन्ताः मित्राणि च सम्यक् गुरुं ज्ञात्वा आनन्दे भवन्ति।
शुद्धाः श्रोतारः शुद्धाः वक्तारः; सच्चः गुरुः सर्वव्यापी व्याप्तः च अस्ति।
गुरूपादान् स्पृशन् नानकः प्रार्थयति, आकाशगङ्गानां अप्रहृतः ध्वनिप्रवाहः स्पन्दते, प्रतिध्वनति च। ||४०||१||
मुण्डावनी, पञ्चम मेहलः १.
अस्मिन् प्लेटे सत्यं, सन्तुष्टिः, चिन्तनं च इति त्रीणि वस्तूनि स्थापितानि सन्ति ।
अस्माकं भगवतः गुरुस्य च नाम नामस्य अम्ब्रोसियल अमृतम् अपि तस्मिन् स्थापितं अस्ति; सर्वेषां समर्थनम् एव।
भुक्त्वा भुक्त्वा त्राता भवेत् ।
एतत् वस्तु कदापि त्यक्तुं न शक्यते; एतत् सर्वदा नित्यं मनसि धारयतु।
कृष्णः जगत्-सागरः लङ्घितः, भगवतः पादग्रहणेन; हे नानक सर्वं ईश्वरस्य विस्तारः। ||१||
सलोक, पञ्चम मेहलः १.
न मया प्रशंसितं यत् त्वया मम कृते कृतं भगवन्; केवलं त्वमेव मां योग्यं कर्तुं शक्नोषि।
अहं अयोग्यः - मम मूल्यं गुणाः वा सर्वथा नास्ति। त्वं मयि दयां कृतवान्।
त्वया मयि करुणामाशिषं दत्त्वा सत्यगुरुं मित्रं मिलितवान् ।
नानक यदि नाम धन्योऽस्मि, जीवामि, मम शरीरं मनः च प्रफुल्लितं भवति। ||१||
पौरी : १.
यत्र त्वं विभु भगवन् नान्यः कश्चित् ।
तत्र मातृगर्भाग्नौ त्वया नः रक्षितः |
तव नाम श्रुत्वा पलायते मृत्युदूतः |
भयङ्करं, विश्वासघातकं, दुर्गमं जगत्-सागरं पारं भवति, गुरुस्य शबादस्य वचनस्य माध्यमेन।