रहरासि साहिब

(पुटः: 16)


ਦੂਖ ਰੋਗ ਸੰਤਾਪ ਉਤਰੇ ਸੁਣੀ ਸਚੀ ਬਾਣੀ ॥
दूख रोग संताप उतरे सुणी सची बाणी ॥

वेदना व्याधिः दुःखं च गता सत्यं बनिं शृण्वन् |

ਸੰਤ ਸਾਜਨ ਭਏ ਸਰਸੇ ਪੂਰੇ ਗੁਰ ਤੇ ਜਾਣੀ ॥
संत साजन भए सरसे पूरे गुर ते जाणी ॥

सन्ताः मित्राणि च सम्यक् गुरुं ज्ञात्वा आनन्दे भवन्ति।

ਸੁਣਤੇ ਪੁਨੀਤ ਕਹਤੇ ਪਵਿਤੁ ਸਤਿਗੁਰੁ ਰਹਿਆ ਭਰਪੂਰੇ ॥
सुणते पुनीत कहते पवितु सतिगुरु रहिआ भरपूरे ॥

शुद्धाः श्रोतारः शुद्धाः वक्तारः; सच्चः गुरुः सर्वव्यापी व्याप्तः च अस्ति।

ਬਿਨਵੰਤਿ ਨਾਨਕੁ ਗੁਰ ਚਰਣ ਲਾਗੇ ਵਾਜੇ ਅਨਹਦ ਤੂਰੇ ॥੪੦॥੧॥
बिनवंति नानकु गुर चरण लागे वाजे अनहद तूरे ॥४०॥१॥

गुरूपादान् स्पृशन् नानकः प्रार्थयति, आकाशगङ्गानां अप्रहृतः ध्वनिप्रवाहः स्पन्दते, प्रतिध्वनति च। ||४०||१||

ਮੁੰਦਾਵਣੀ ਮਹਲਾ ੫ ॥
मुंदावणी महला ५ ॥

मुण्डावनी, पञ्चम मेहलः १.

ਥਾਲ ਵਿਚਿ ਤਿੰਨਿ ਵਸਤੂ ਪਈਓ ਸਤੁ ਸੰਤੋਖੁ ਵੀਚਾਰੋ ॥
थाल विचि तिंनि वसतू पईओ सतु संतोखु वीचारो ॥

अस्मिन् प्लेटे सत्यं, सन्तुष्टिः, चिन्तनं च इति त्रीणि वस्तूनि स्थापितानि सन्ति ।

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਠਾਕੁਰ ਕਾ ਪਇਓ ਜਿਸ ਕਾ ਸਭਸੁ ਅਧਾਰੋ ॥
अंम्रित नामु ठाकुर का पइओ जिस का सभसु अधारो ॥

अस्माकं भगवतः गुरुस्य च नाम नामस्य अम्ब्रोसियल अमृतम् अपि तस्मिन् स्थापितं अस्ति; सर्वेषां समर्थनम् एव।

ਜੇ ਕੋ ਖਾਵੈ ਜੇ ਕੋ ਭੁੰਚੈ ਤਿਸ ਕਾ ਹੋਇ ਉਧਾਰੋ ॥
जे को खावै जे को भुंचै तिस का होइ उधारो ॥

भुक्त्वा भुक्त्वा त्राता भवेत् ।

ਏਹ ਵਸਤੁ ਤਜੀ ਨਹ ਜਾਈ ਨਿਤ ਨਿਤ ਰਖੁ ਉਰਿ ਧਾਰੋ ॥
एह वसतु तजी नह जाई नित नित रखु उरि धारो ॥

एतत् वस्तु कदापि त्यक्तुं न शक्यते; एतत् सर्वदा नित्यं मनसि धारयतु।

ਤਮ ਸੰਸਾਰੁ ਚਰਨ ਲਗਿ ਤਰੀਐ ਸਭੁ ਨਾਨਕ ਬ੍ਰਹਮ ਪਸਾਰੋ ॥੧॥
तम संसारु चरन लगि तरीऐ सभु नानक ब्रहम पसारो ॥१॥

कृष्णः जगत्-सागरः लङ्घितः, भगवतः पादग्रहणेन; हे नानक सर्वं ईश्वरस्य विस्तारः। ||१||

ਸਲੋਕ ਮਹਲਾ ੫ ॥
सलोक महला ५ ॥

सलोक, पञ्चम मेहलः १.

ਤੇਰਾ ਕੀਤਾ ਜਾਤੋ ਨਾਹੀ ਮੈਨੋ ਜੋਗੁ ਕੀਤੋਈ ॥
तेरा कीता जातो नाही मैनो जोगु कीतोई ॥

न मया प्रशंसितं यत् त्वया मम कृते कृतं भगवन्; केवलं त्वमेव मां योग्यं कर्तुं शक्नोषि।

ਮੈ ਨਿਰਗੁਣਿਆਰੇ ਕੋ ਗੁਣੁ ਨਾਹੀ ਆਪੇ ਤਰਸੁ ਪਇਓਈ ॥
मै निरगुणिआरे को गुणु नाही आपे तरसु पइओई ॥

अहं अयोग्यः - मम मूल्यं गुणाः वा सर्वथा नास्ति। त्वं मयि दयां कृतवान्।

ਤਰਸੁ ਪਇਆ ਮਿਹਰਾਮਤਿ ਹੋਈ ਸਤਿਗੁਰੁ ਸਜਣੁ ਮਿਲਿਆ ॥
तरसु पइआ मिहरामति होई सतिगुरु सजणु मिलिआ ॥

त्वया मयि करुणामाशिषं दत्त्वा सत्यगुरुं मित्रं मिलितवान् ।

ਨਾਨਕ ਨਾਮੁ ਮਿਲੈ ਤਾਂ ਜੀਵਾਂ ਤਨੁ ਮਨੁ ਥੀਵੈ ਹਰਿਆ ॥੧॥
नानक नामु मिलै तां जीवां तनु मनु थीवै हरिआ ॥१॥

नानक यदि नाम धन्योऽस्मि, जीवामि, मम शरीरं मनः च प्रफुल्लितं भवति। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤਿਥੈ ਤੂ ਸਮਰਥੁ ਜਿਥੈ ਕੋਇ ਨਾਹਿ ॥
तिथै तू समरथु जिथै कोइ नाहि ॥

यत्र त्वं विभु भगवन् नान्यः कश्चित् ।

ਓਥੈ ਤੇਰੀ ਰਖ ਅਗਨੀ ਉਦਰ ਮਾਹਿ ॥
ओथै तेरी रख अगनी उदर माहि ॥

तत्र मातृगर्भाग्नौ त्वया नः रक्षितः |

ਸੁਣਿ ਕੈ ਜਮ ਕੇ ਦੂਤ ਨਾਇ ਤੇਰੈ ਛਡਿ ਜਾਹਿ ॥
सुणि कै जम के दूत नाइ तेरै छडि जाहि ॥

तव नाम श्रुत्वा पलायते मृत्युदूतः |

ਭਉਜਲੁ ਬਿਖਮੁ ਅਸਗਾਹੁ ਗੁਰਸਬਦੀ ਪਾਰਿ ਪਾਹਿ ॥
भउजलु बिखमु असगाहु गुरसबदी पारि पाहि ॥

भयङ्करं, विश्वासघातकं, दुर्गमं जगत्-सागरं पारं भवति, गुरुस्य शबादस्य वचनस्य माध्यमेन।