रहरासि साहिब

(पुटः: 1)


ਹਰਿ ਜੁਗੁ ਜੁਗੁ ਭਗਤ ਉਪਾਇਆ ਪੈਜ ਰਖਦਾ ਆਇਆ ਰਾਮ ਰਾਜੇ ॥
हरि जुगु जुगु भगत उपाइआ पैज रखदा आइआ राम राजे ॥

सृजति युगे युगे स्वभक्तान् गौरवं च रक्षति नृप ।

ਹਰਣਾਖਸੁ ਦੁਸਟੁ ਹਰਿ ਮਾਰਿਆ ਪ੍ਰਹਲਾਦੁ ਤਰਾਇਆ ॥
हरणाखसु दुसटु हरि मारिआ प्रहलादु तराइआ ॥

भगवान् दुष्टं हरणखाशं हत्वा, प्रह्लादं च तारितवान्।

ਅਹੰਕਾਰੀਆ ਨਿੰਦਕਾ ਪਿਠਿ ਦੇਇ ਨਾਮਦੇਉ ਮੁਖਿ ਲਾਇਆ ॥
अहंकारीआ निंदका पिठि देइ नामदेउ मुखि लाइआ ॥

अहङ्कारिणां निन्दकानां च पृष्ठं कृत्वा नाम दैवं प्रति मुखं दर्शितवान्।

ਜਨ ਨਾਨਕ ਐਸਾ ਹਰਿ ਸੇਵਿਆ ਅੰਤਿ ਲਏ ਛਡਾਇਆ ॥੪॥੧੩॥੨੦॥
जन नानक ऐसा हरि सेविआ अंति लए छडाइआ ॥४॥१३॥२०॥

सेवकः नानकः भगवतः एतावत् सेवां कृतवान् यत् सः अन्ते तं मोचयिष्यति। ||४||१३||२०||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਦੁਖੁ ਦਾਰੂ ਸੁਖੁ ਰੋਗੁ ਭਇਆ ਜਾ ਸੁਖੁ ਤਾਮਿ ਨ ਹੋਈ ॥
दुखु दारू सुखु रोगु भइआ जा सुखु तामि न होई ॥

दुःखं भेषजं, भोगं च रोगं, यतः यत्र सुखं भवति तत्र ईश्वरस्य इच्छा नास्ति।

ਤੂੰ ਕਰਤਾ ਕਰਣਾ ਮੈ ਨਾਹੀ ਜਾ ਹਉ ਕਰੀ ਨ ਹੋਈ ॥੧॥
तूं करता करणा मै नाही जा हउ करी न होई ॥१॥

त्वं प्रजापतिः प्रभुः; अहं किमपि कर्तुं न शक्नोमि। प्रयत्नः कृतः चेदपि किमपि न भवति। ||१||

ਬਲਿਹਾਰੀ ਕੁਦਰਤਿ ਵਸਿਆ ॥
बलिहारी कुदरति वसिआ ॥

सर्वत्र व्याप्तस्य तव विभुं सृजनात्मकशक्तेः बलिदानम् अस्मि ।

ਤੇਰਾ ਅੰਤੁ ਨ ਜਾਈ ਲਖਿਆ ॥੧॥ ਰਹਾਉ ॥
तेरा अंतु न जाई लखिआ ॥१॥ रहाउ ॥

भवतः सीमाः ज्ञातुं न शक्यन्ते। ||१||विराम||

ਜਾਤਿ ਮਹਿ ਜੋਤਿ ਜੋਤਿ ਮਹਿ ਜਾਤਾ ਅਕਲ ਕਲਾ ਭਰਪੂਰਿ ਰਹਿਆ ॥
जाति महि जोति जोति महि जाता अकल कला भरपूरि रहिआ ॥

तव ज्योतिः तव प्राणिषु, तव प्राणिः तव ज्योतिषु सन्ति; सर्वत्र व्याप्ता तव शक्तिर्विभवः |

ਤੂੰ ਸਚਾ ਸਾਹਿਬੁ ਸਿਫਤਿ ਸੁਆਲਿੑਉ ਜਿਨਿ ਕੀਤੀ ਸੋ ਪਾਰਿ ਪਇਆ ॥
तूं सचा साहिबु सिफति सुआलिउ जिनि कीती सो पारि पइआ ॥

त्वं सच्चिदानन्दः स्वामी च असि; भवतः स्तुतिः एतावत् सुन्दरः अस्ति। यः तत् गायति, सः पारं वहति।

ਕਹੁ ਨਾਨਕ ਕਰਤੇ ਕੀਆ ਬਾਤਾ ਜੋ ਕਿਛੁ ਕਰਣਾ ਸੁ ਕਰਿ ਰਹਿਆ ॥੨॥
कहु नानक करते कीआ बाता जो किछु करणा सु करि रहिआ ॥२॥

नानकः प्रजापति भगवतः कथाः वदति; यत्किमपि कर्तव्यं तत् करोति। ||२||

ਸੋ ਦਰੁ ਰਾਗੁ ਆਸਾ ਮਹਲਾ ੧ ॥
सो दरु रागु आसा महला १ ॥

सो दर ~ तत् द्वार। राग आसा, प्रथम मेहल : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸੋ ਦਰੁ ਤੇਰਾ ਕੇਹਾ ਸੋ ਘਰੁ ਕੇਹਾ ਜਿਤੁ ਬਹਿ ਸਰਬ ਸਮਾਲੇ ॥
सो दरु तेरा केहा सो घरु केहा जितु बहि सरब समाले ॥

क्व तत् द्वारं क्व च तत् गृहं यस्मिन् त्वं उपविश्य सर्वान् परिपालयसि ।

ਵਾਜੇ ਤੇਰੇ ਨਾਦ ਅਨੇਕ ਅਸੰਖਾ ਕੇਤੇ ਤੇਰੇ ਵਾਵਣਹਾਰੇ ॥
वाजे तेरे नाद अनेक असंखा केते तेरे वावणहारे ॥

नादस्य ध्वनि-प्रवाहः तत्र भवतः कृते स्पन्दते, असंख्याकाः सङ्गीतकाराः च भवतः कृते तत्र सर्वविधं वाद्ययन्त्रं वादयन्ति ।

ਕੇਤੇ ਤੇਰੇ ਰਾਗ ਪਰੀ ਸਿਉ ਕਹੀਅਹਿ ਕੇਤੇ ਤੇਰੇ ਗਾਵਣਹਾਰੇ ॥
केते तेरे राग परी सिउ कहीअहि केते तेरे गावणहारे ॥

एतावन्तः रागाः सङ्गीतसौहार्दाः च भवतः कृते सन्ति; एतावन्तः वादकाः भवतः स्तोत्राणि गायन्ति।

ਗਾਵਨਿ ਤੁਧਨੋ ਪਵਣੁ ਪਾਣੀ ਬੈਸੰਤਰੁ ਗਾਵੈ ਰਾਜਾ ਧਰਮੁ ਦੁਆਰੇ ॥
गावनि तुधनो पवणु पाणी बैसंतरु गावै राजा धरमु दुआरे ॥

वायुः, जलं, अग्निः च त्वां गायन्ति। धर्मन्यायाधीशः तव द्वारे गायति।

ਗਾਵਨਿ ਤੁਧਨੋ ਚਿਤੁ ਗੁਪਤੁ ਲਿਖਿ ਜਾਣਨਿ ਲਿਖਿ ਲਿਖਿ ਧਰਮੁ ਬੀਚਾਰੇ ॥
गावनि तुधनो चितु गुपतु लिखि जाणनि लिखि लिखि धरमु बीचारे ॥

चित्रगुप्त चैतन्यस्य अवचेतनस्य च दूताः ये कर्मणां अभिलेखं धारयन्ति, धर्मस्य धर्मन्यायाधीशः च यः एतत् अभिलेखं पठति, ते भवतः विषये गायन्ति।

ਗਾਵਨਿ ਤੁਧਨੋ ਈਸਰੁ ਬ੍ਰਹਮਾ ਦੇਵੀ ਸੋਹਨਿ ਤੇਰੇ ਸਦਾ ਸਵਾਰੇ ॥
गावनि तुधनो ईसरु ब्रहमा देवी सोहनि तेरे सदा सवारे ॥

शिवः ब्रह्मा च सौन्दर्यदेवी नित्यं त्वया अलङ्कृता त्वां गायन्ति।