इन्द्रः त्वां गायति स्वसिंहासनस्थः, तव द्वारे देवताभिः सह।
समाधिस्थसिद्धाः त्वां गायन्ति; साधवः त्वां चिन्तयन् गायन्ति।
ब्रह्मचारिणः कट्टरपंथिनः शान्तिग्राहिणः च त्वां गायन्ति; निर्भयाः योद्धवः त्वां गायन्ति।
त्वां गायन्ति पण्डिताः वेदपाठाः धर्मविदः सर्वयुगपरमर्षिभिः सह ।
स्वर्गे, लोके, अवचेतनस्य पातालस्य च हृदयं लोभयन्तः मोहिनीः त्वां गायन्ति मनोहराः स्वर्गाः।
त्वया निर्मिताः आकाशरत्नाः, अष्टषष्टिः तीर्थाः च तीर्थाः त्वां गायन्ति।
त्वां गायन्ति शूरा महाबलाः योद्धवः | अध्यात्मवीराश्चत्वारो सृष्टिस्रोताश्च त्वां गायन्ति ।
तव हस्तेन निर्मिताः व्यवस्थापिताः च लोकाः सौरमण्डलाः आकाशगङ्गाश्च त्वां गायन्ति ।
ते एव त्वां गायन्ति तव इच्छाप्रियं । तव भक्ताः तव उदात्ततत्त्वेन ओतप्रोताः |
एतावन्तः अन्ये त्वां गायन्ति, ते मनसि न आगच्छन्ति। सर्वान् कथं चिन्तयामि नानक ।
स सत्येश्वरः सत्यः सदा सत्यः सत्यं तस्य नाम।
सः अस्ति, भविष्यति च सर्वदा। न प्रयास्यति यदापि तेन निर्मितं जगत् प्रयाति।
सः जगत् विविधवर्णैः, भूतजातीयैः, मायानां विविधैः च सृजत् ।
सृष्टिं सृष्ट्वा स्वयं माहात्म्येन पश्यति।
यद् इच्छति तत् करोति। तस्मै कोऽपि आदेशं दातुं न शक्नोति।
स राजा राजराजः परमेश्वरः नृपेश्वरः । नानकः स्वस्य इच्छायाः अधीनः एव तिष्ठति। ||१||
आसा, प्रथम मेहल : १.
तस्य माहात्म्यं श्रुत्वा सर्वे तं महान् वदन्ति।
किन्तु तस्य महत्त्वं कियत् महत्-एतत् केवलं तेषां ज्ञायते ये तं दृष्टवन्तः।
तस्य मूल्यं अनुमानितुं न शक्यते; सः वर्णयितुं न शक्यते।