रहरासि साहिब

(पुटः: 2)


ਗਾਵਨਿ ਤੁਧਨੋ ਇੰਦ੍ਰ ਇੰਦ੍ਰਾਸਣਿ ਬੈਠੇ ਦੇਵਤਿਆ ਦਰਿ ਨਾਲੇ ॥
गावनि तुधनो इंद्र इंद्रासणि बैठे देवतिआ दरि नाले ॥

इन्द्रः त्वां गायति स्वसिंहासनस्थः, तव द्वारे देवताभिः सह।

ਗਾਵਨਿ ਤੁਧਨੋ ਸਿਧ ਸਮਾਧੀ ਅੰਦਰਿ ਗਾਵਨਿ ਤੁਧਨੋ ਸਾਧ ਬੀਚਾਰੇ ॥
गावनि तुधनो सिध समाधी अंदरि गावनि तुधनो साध बीचारे ॥

समाधिस्थसिद्धाः त्वां गायन्ति; साधवः त्वां चिन्तयन् गायन्ति।

ਗਾਵਨਿ ਤੁਧਨੋ ਜਤੀ ਸਤੀ ਸੰਤੋਖੀ ਗਾਵਨਿ ਤੁਧਨੋ ਵੀਰ ਕਰਾਰੇ ॥
गावनि तुधनो जती सती संतोखी गावनि तुधनो वीर करारे ॥

ब्रह्मचारिणः कट्टरपंथिनः शान्तिग्राहिणः च त्वां गायन्ति; निर्भयाः योद्धवः त्वां गायन्ति।

ਗਾਵਨਿ ਤੁਧਨੋ ਪੰਡਿਤ ਪੜਨਿ ਰਖੀਸੁਰ ਜੁਗੁ ਜੁਗੁ ਵੇਦਾ ਨਾਲੇ ॥
गावनि तुधनो पंडित पड़नि रखीसुर जुगु जुगु वेदा नाले ॥

त्वां गायन्ति पण्डिताः वेदपाठाः धर्मविदः सर्वयुगपरमर्षिभिः सह ।

ਗਾਵਨਿ ਤੁਧਨੋ ਮੋਹਣੀਆ ਮਨੁ ਮੋਹਨਿ ਸੁਰਗੁ ਮਛੁ ਪਇਆਲੇ ॥
गावनि तुधनो मोहणीआ मनु मोहनि सुरगु मछु पइआले ॥

स्वर्गे, लोके, अवचेतनस्य पातालस्य च हृदयं लोभयन्तः मोहिनीः त्वां गायन्ति मनोहराः स्वर्गाः।

ਗਾਵਨਿ ਤੁਧਨੋ ਰਤਨ ਉਪਾਏ ਤੇਰੇ ਅਠਸਠਿ ਤੀਰਥ ਨਾਲੇ ॥
गावनि तुधनो रतन उपाए तेरे अठसठि तीरथ नाले ॥

त्वया निर्मिताः आकाशरत्नाः, अष्टषष्टिः तीर्थाः च तीर्थाः त्वां गायन्ति।

ਗਾਵਨਿ ਤੁਧਨੋ ਜੋਧ ਮਹਾਬਲ ਸੂਰਾ ਗਾਵਨਿ ਤੁਧਨੋ ਖਾਣੀ ਚਾਰੇ ॥
गावनि तुधनो जोध महाबल सूरा गावनि तुधनो खाणी चारे ॥

त्वां गायन्ति शूरा महाबलाः योद्धवः | अध्यात्मवीराश्चत्वारो सृष्टिस्रोताश्च त्वां गायन्ति ।

ਗਾਵਨਿ ਤੁਧਨੋ ਖੰਡ ਮੰਡਲ ਬ੍ਰਹਮੰਡਾ ਕਰਿ ਕਰਿ ਰਖੇ ਤੇਰੇ ਧਾਰੇ ॥
गावनि तुधनो खंड मंडल ब्रहमंडा करि करि रखे तेरे धारे ॥

तव हस्तेन निर्मिताः व्यवस्थापिताः च लोकाः सौरमण्डलाः आकाशगङ्गाश्च त्वां गायन्ति ।

ਸੇਈ ਤੁਧਨੋ ਗਾਵਨਿ ਜੋ ਤੁਧੁ ਭਾਵਨਿ ਰਤੇ ਤੇਰੇ ਭਗਤ ਰਸਾਲੇ ॥
सेई तुधनो गावनि जो तुधु भावनि रते तेरे भगत रसाले ॥

ते एव त्वां गायन्ति तव इच्छाप्रियं । तव भक्ताः तव उदात्ततत्त्वेन ओतप्रोताः |

ਹੋਰਿ ਕੇਤੇ ਤੁਧਨੋ ਗਾਵਨਿ ਸੇ ਮੈ ਚਿਤਿ ਨ ਆਵਨਿ ਨਾਨਕੁ ਕਿਆ ਬੀਚਾਰੇ ॥
होरि केते तुधनो गावनि से मै चिति न आवनि नानकु किआ बीचारे ॥

एतावन्तः अन्ये त्वां गायन्ति, ते मनसि न आगच्छन्ति। सर्वान् कथं चिन्तयामि नानक ।

ਸੋਈ ਸੋਈ ਸਦਾ ਸਚੁ ਸਾਹਿਬੁ ਸਾਚਾ ਸਾਚੀ ਨਾਈ ॥
सोई सोई सदा सचु साहिबु साचा साची नाई ॥

स सत्येश्वरः सत्यः सदा सत्यः सत्यं तस्य नाम।

ਹੈ ਭੀ ਹੋਸੀ ਜਾਇ ਨ ਜਾਸੀ ਰਚਨਾ ਜਿਨਿ ਰਚਾਈ ॥
है भी होसी जाइ न जासी रचना जिनि रचाई ॥

सः अस्ति, भविष्यति च सर्वदा। न प्रयास्यति यदापि तेन निर्मितं जगत् प्रयाति।

ਰੰਗੀ ਰੰਗੀ ਭਾਤੀ ਕਰਿ ਕਰਿ ਜਿਨਸੀ ਮਾਇਆ ਜਿਨਿ ਉਪਾਈ ॥
रंगी रंगी भाती करि करि जिनसी माइआ जिनि उपाई ॥

सः जगत् विविधवर्णैः, भूतजातीयैः, मायानां विविधैः च सृजत् ।

ਕਰਿ ਕਰਿ ਦੇਖੈ ਕੀਤਾ ਆਪਣਾ ਜਿਉ ਤਿਸ ਦੀ ਵਡਿਆਈ ॥
करि करि देखै कीता आपणा जिउ तिस दी वडिआई ॥

सृष्टिं सृष्ट्वा स्वयं माहात्म्येन पश्यति।

ਜੋ ਤਿਸੁ ਭਾਵੈ ਸੋਈ ਕਰਸੀ ਫਿਰਿ ਹੁਕਮੁ ਨ ਕਰਣਾ ਜਾਈ ॥
जो तिसु भावै सोई करसी फिरि हुकमु न करणा जाई ॥

यद् इच्छति तत् करोति। तस्मै कोऽपि आदेशं दातुं न शक्नोति।

ਸੋ ਪਾਤਿਸਾਹੁ ਸਾਹਾ ਪਤਿਸਾਹਿਬੁ ਨਾਨਕ ਰਹਣੁ ਰਜਾਈ ॥੧॥
सो पातिसाहु साहा पतिसाहिबु नानक रहणु रजाई ॥१॥

स राजा राजराजः परमेश्वरः नृपेश्वरः । नानकः स्वस्य इच्छायाः अधीनः एव तिष्ठति। ||१||

ਆਸਾ ਮਹਲਾ ੧ ॥
आसा महला १ ॥

आसा, प्रथम मेहल : १.

ਸੁਣਿ ਵਡਾ ਆਖੈ ਸਭੁ ਕੋਇ ॥
सुणि वडा आखै सभु कोइ ॥

तस्य माहात्म्यं श्रुत्वा सर्वे तं महान् वदन्ति।

ਕੇਵਡੁ ਵਡਾ ਡੀਠਾ ਹੋਇ ॥
केवडु वडा डीठा होइ ॥

किन्तु तस्य महत्त्वं कियत् महत्-एतत् केवलं तेषां ज्ञायते ये तं दृष्टवन्तः।

ਕੀਮਤਿ ਪਾਇ ਨ ਕਹਿਆ ਜਾਇ ॥
कीमति पाइ न कहिआ जाइ ॥

तस्य मूल्यं अनुमानितुं न शक्यते; सः वर्णयितुं न शक्यते।