ये त्वां वर्णयन्ति भगवन् ते त्वयि मग्नाः लीनाः तिष्ठन्ति । ||१||
अगाहगभीरगुरवे महाप्रभो त्वं श्रेष्ठाब्धिः ।
तव विस्तारस्य विस्तारं विशालतां वा कोऽपि न जानाति। ||१||विराम||
सर्वे सहजज्ञानिनः मिलित्वा सहजध्यानस्य अभ्यासं कृतवन्तः।
सर्वे मूल्याङ्ककाः मिलित्वा मूल्याङ्कनं कृतवन्तः।
अध्यात्मगुरुः ध्यानगुरुः गुरुगुरुः |
-ते भवतः महत्त्वस्य किञ्चित् अपि वर्णनं कर्तुं न शक्नुवन्ति। ||२||
सर्वं सत्यं सर्वं तपः अनुशासनं सर्वं सद्भावम्,
सिद्धानां सर्वाणि महाचमत्कारिकानि आध्यात्मिकशक्तयः |
त्वया विना न कश्चित् तादृशी शक्तिः प्राप्ता।
तव प्रसादेन एव प्राप्यन्ते। न कश्चित् तान् अवरुद्धुं शक्नोति, तेषां प्रवाहं निवारयितुं वा शक्नोति। ||३||
दरिद्राः असहायः प्राणिनः किं कर्तुं शक्नुवन्ति ?
तव स्तुतिः तव निधिभिः प्रफुल्लितः अस्ति।
येभ्यः त्वं ददासि-कथं ते अन्यं चिन्तयिष्यन्ति।
अलंकारं करोति नानक सत्यः । ||४||२||
आसा, प्रथम मेहल : १.
तत् जपन् जीवामि; विस्मृत्य अहं म्रियते।
सत्यनामस्य जपः एतावत् कठिनः अस्ति।
यदि कश्चित् सत्यनामस्य क्षुधां अनुभवति तर्हि
सा क्षुधा तस्य दुःखं भक्षयिष्यति। ||१||