रहरासि साहिब

(पुटः: 3)


ਕਹਣੈ ਵਾਲੇ ਤੇਰੇ ਰਹੇ ਸਮਾਇ ॥੧॥
कहणै वाले तेरे रहे समाइ ॥१॥

ये त्वां वर्णयन्ति भगवन् ते त्वयि मग्नाः लीनाः तिष्ठन्ति । ||१||

ਵਡੇ ਮੇਰੇ ਸਾਹਿਬਾ ਗਹਿਰ ਗੰਭੀਰਾ ਗੁਣੀ ਗਹੀਰਾ ॥
वडे मेरे साहिबा गहिर गंभीरा गुणी गहीरा ॥

अगाहगभीरगुरवे महाप्रभो त्वं श्रेष्ठाब्धिः ।

ਕੋਇ ਨ ਜਾਣੈ ਤੇਰਾ ਕੇਤਾ ਕੇਵਡੁ ਚੀਰਾ ॥੧॥ ਰਹਾਉ ॥
कोइ न जाणै तेरा केता केवडु चीरा ॥१॥ रहाउ ॥

तव विस्तारस्य विस्तारं विशालतां वा कोऽपि न जानाति। ||१||विराम||

ਸਭਿ ਸੁਰਤੀ ਮਿਲਿ ਸੁਰਤਿ ਕਮਾਈ ॥
सभि सुरती मिलि सुरति कमाई ॥

सर्वे सहजज्ञानिनः मिलित्वा सहजध्यानस्य अभ्यासं कृतवन्तः।

ਸਭ ਕੀਮਤਿ ਮਿਲਿ ਕੀਮਤਿ ਪਾਈ ॥
सभ कीमति मिलि कीमति पाई ॥

सर्वे मूल्याङ्ककाः मिलित्वा मूल्याङ्कनं कृतवन्तः।

ਗਿਆਨੀ ਧਿਆਨੀ ਗੁਰ ਗੁਰਹਾਈ ॥
गिआनी धिआनी गुर गुरहाई ॥

अध्यात्मगुरुः ध्यानगुरुः गुरुगुरुः |

ਕਹਣੁ ਨ ਜਾਈ ਤੇਰੀ ਤਿਲੁ ਵਡਿਆਈ ॥੨॥
कहणु न जाई तेरी तिलु वडिआई ॥२॥

-ते भवतः महत्त्वस्य किञ्चित् अपि वर्णनं कर्तुं न शक्नुवन्ति। ||२||

ਸਭਿ ਸਤ ਸਭਿ ਤਪ ਸਭਿ ਚੰਗਿਆਈਆ ॥
सभि सत सभि तप सभि चंगिआईआ ॥

सर्वं सत्यं सर्वं तपः अनुशासनं सर्वं सद्भावम्,

ਸਿਧਾ ਪੁਰਖਾ ਕੀਆ ਵਡਿਆਈਆ ॥
सिधा पुरखा कीआ वडिआईआ ॥

सिद्धानां सर्वाणि महाचमत्कारिकानि आध्यात्मिकशक्तयः |

ਤੁਧੁ ਵਿਣੁ ਸਿਧੀ ਕਿਨੈ ਨ ਪਾਈਆ ॥
तुधु विणु सिधी किनै न पाईआ ॥

त्वया विना न कश्चित् तादृशी शक्तिः प्राप्ता।

ਕਰਮਿ ਮਿਲੈ ਨਾਹੀ ਠਾਕਿ ਰਹਾਈਆ ॥੩॥
करमि मिलै नाही ठाकि रहाईआ ॥३॥

तव प्रसादेन एव प्राप्यन्ते। न कश्चित् तान् अवरुद्धुं शक्नोति, तेषां प्रवाहं निवारयितुं वा शक्नोति। ||३||

ਆਖਣ ਵਾਲਾ ਕਿਆ ਵੇਚਾਰਾ ॥
आखण वाला किआ वेचारा ॥

दरिद्राः असहायः प्राणिनः किं कर्तुं शक्नुवन्ति ?

ਸਿਫਤੀ ਭਰੇ ਤੇਰੇ ਭੰਡਾਰਾ ॥
सिफती भरे तेरे भंडारा ॥

तव स्तुतिः तव निधिभिः प्रफुल्लितः अस्ति।

ਜਿਸੁ ਤੂ ਦੇਹਿ ਤਿਸੈ ਕਿਆ ਚਾਰਾ ॥
जिसु तू देहि तिसै किआ चारा ॥

येभ्यः त्वं ददासि-कथं ते अन्यं चिन्तयिष्यन्ति।

ਨਾਨਕ ਸਚੁ ਸਵਾਰਣਹਾਰਾ ॥੪॥੨॥
नानक सचु सवारणहारा ॥४॥२॥

अलंकारं करोति नानक सत्यः । ||४||२||

ਆਸਾ ਮਹਲਾ ੧ ॥
आसा महला १ ॥

आसा, प्रथम मेहल : १.

ਆਖਾ ਜੀਵਾ ਵਿਸਰੈ ਮਰਿ ਜਾਉ ॥
आखा जीवा विसरै मरि जाउ ॥

तत् जपन् जीवामि; विस्मृत्य अहं म्रियते।

ਆਖਣਿ ਅਉਖਾ ਸਾਚਾ ਨਾਉ ॥
आखणि अउखा साचा नाउ ॥

सत्यनामस्य जपः एतावत् कठिनः अस्ति।

ਸਾਚੇ ਨਾਮ ਕੀ ਲਾਗੈ ਭੂਖ ॥
साचे नाम की लागै भूख ॥

यदि कश्चित् सत्यनामस्य क्षुधां अनुभवति तर्हि

ਉਤੁ ਭੂਖੈ ਖਾਇ ਚਲੀਅਹਿ ਦੂਖ ॥੧॥
उतु भूखै खाइ चलीअहि दूख ॥१॥

सा क्षुधा तस्य दुःखं भक्षयिष्यति। ||१||