कथं तं विस्मरिष्यामि मातरि ।
सत्यं स्वामी सत्यं तस्य नाम। ||१||विराम||
सत्यनामस्य माहात्म्यस्य किञ्चित् अपि वर्णनं कर्तुं प्रयतमानोऽपि ।
जनाः श्रान्ताः अभवन्, परन्तु ते तस्य मूल्याङ्कनं कर्तुं न शक्तवन्तः ।
सर्वेऽपि समागत्य तस्य विषये कथयिष्यन्ति चेदपि ।
न सः महत्तरः न्यूनतरः वा भविष्यति स्म। ||२||
स भगवान् न म्रियते; शोकस्य कारणं नास्ति।
सः निरन्तरं ददाति, तस्य भोजनं कदापि न्यूनं न भवति।
एषः गुणः तस्यैव अस्ति; तस्य सदृशः अन्यः नास्ति।
कदापि न अभवत्, न भविष्यति। ||३||
यथा महत् त्वं स्वयं भगवन् तव दानानि महान् ।
अहस्य सृष्टिस्तथा रात्रिं सृजत् ।
ये विस्मरन्ति भगवन्तं स्वामिनं च नीचाः जघन्याः।
नानक, नाम्ना विना कृपणाः बहिष्कृताः। ||४||३||
राग गूजरी, चतुर्थ मेहल : १.
भगवतः विनयसेवक सच्चे गुरु सच्चे प्राथमिक भूते विनयशीलं प्रार्थयामि गुरु।
अहं कीटमात्रः कृमिः। सच्चे गुरु तव अभयारण्यम् अन्विष्यामि। कृपया करुणा भव, नाम ज्योतिर् भगवतः नाम ज्योतिषां माम् । ||१||
भगवतः नाम्ना बोधय मे महामित्र दिव्य गुरु ।
गुरुशिक्षायाः माध्यमेन नाम मम जीवनस्य प्राणः अस्ति। भगवतः स्तुतिकीर्तनं मम जीवनस्य व्यवसायः। ||१||विराम||
भगवतः सेवकानां महत्तमं सौभाग्यं भवति; तेषां भगवति विश्वासः, भगवतः आकांक्षा च वर्तते।