रहरासि साहिब

(पुटः: 4)


ਸੋ ਕਿਉ ਵਿਸਰੈ ਮੇਰੀ ਮਾਇ ॥
सो किउ विसरै मेरी माइ ॥

कथं तं विस्मरिष्यामि मातरि ।

ਸਾਚਾ ਸਾਹਿਬੁ ਸਾਚੈ ਨਾਇ ॥੧॥ ਰਹਾਉ ॥
साचा साहिबु साचै नाइ ॥१॥ रहाउ ॥

सत्यं स्वामी सत्यं तस्य नाम। ||१||विराम||

ਸਾਚੇ ਨਾਮ ਕੀ ਤਿਲੁ ਵਡਿਆਈ ॥
साचे नाम की तिलु वडिआई ॥

सत्यनामस्य माहात्म्यस्य किञ्चित् अपि वर्णनं कर्तुं प्रयतमानोऽपि ।

ਆਖਿ ਥਕੇ ਕੀਮਤਿ ਨਹੀ ਪਾਈ ॥
आखि थके कीमति नही पाई ॥

जनाः श्रान्ताः अभवन्, परन्तु ते तस्य मूल्याङ्कनं कर्तुं न शक्तवन्तः ।

ਜੇ ਸਭਿ ਮਿਲਿ ਕੈ ਆਖਣ ਪਾਹਿ ॥
जे सभि मिलि कै आखण पाहि ॥

सर्वेऽपि समागत्य तस्य विषये कथयिष्यन्ति चेदपि ।

ਵਡਾ ਨ ਹੋਵੈ ਘਾਟਿ ਨ ਜਾਇ ॥੨॥
वडा न होवै घाटि न जाइ ॥२॥

न सः महत्तरः न्यूनतरः वा भविष्यति स्म। ||२||

ਨਾ ਓਹੁ ਮਰੈ ਨ ਹੋਵੈ ਸੋਗੁ ॥
ना ओहु मरै न होवै सोगु ॥

स भगवान् न म्रियते; शोकस्य कारणं नास्ति।

ਦੇਦਾ ਰਹੈ ਨ ਚੂਕੈ ਭੋਗੁ ॥
देदा रहै न चूकै भोगु ॥

सः निरन्तरं ददाति, तस्य भोजनं कदापि न्यूनं न भवति।

ਗੁਣੁ ਏਹੋ ਹੋਰੁ ਨਾਹੀ ਕੋਇ ॥
गुणु एहो होरु नाही कोइ ॥

एषः गुणः तस्यैव अस्ति; तस्य सदृशः अन्यः नास्ति।

ਨਾ ਕੋ ਹੋਆ ਨਾ ਕੋ ਹੋਇ ॥੩॥
ना को होआ ना को होइ ॥३॥

कदापि न अभवत्, न भविष्यति। ||३||

ਜੇਵਡੁ ਆਪਿ ਤੇਵਡ ਤੇਰੀ ਦਾਤਿ ॥
जेवडु आपि तेवड तेरी दाति ॥

यथा महत् त्वं स्वयं भगवन् तव दानानि महान् ।

ਜਿਨਿ ਦਿਨੁ ਕਰਿ ਕੈ ਕੀਤੀ ਰਾਤਿ ॥
जिनि दिनु करि कै कीती राति ॥

अहस्य सृष्टिस्तथा रात्रिं सृजत् ।

ਖਸਮੁ ਵਿਸਾਰਹਿ ਤੇ ਕਮਜਾਤਿ ॥
खसमु विसारहि ते कमजाति ॥

ये विस्मरन्ति भगवन्तं स्वामिनं च नीचाः जघन्याः।

ਨਾਨਕ ਨਾਵੈ ਬਾਝੁ ਸਨਾਤਿ ॥੪॥੩॥
नानक नावै बाझु सनाति ॥४॥३॥

नानक, नाम्ना विना कृपणाः बहिष्कृताः। ||४||३||

ਰਾਗੁ ਗੂਜਰੀ ਮਹਲਾ ੪ ॥
रागु गूजरी महला ४ ॥

राग गूजरी, चतुर्थ मेहल : १.

ਹਰਿ ਕੇ ਜਨ ਸਤਿਗੁਰ ਸਤਪੁਰਖਾ ਬਿਨਉ ਕਰਉ ਗੁਰ ਪਾਸਿ ॥
हरि के जन सतिगुर सतपुरखा बिनउ करउ गुर पासि ॥

भगवतः विनयसेवक सच्चे गुरु सच्चे प्राथमिक भूते विनयशीलं प्रार्थयामि गुरु।

ਹਮ ਕੀਰੇ ਕਿਰਮ ਸਤਿਗੁਰ ਸਰਣਾਈ ਕਰਿ ਦਇਆ ਨਾਮੁ ਪਰਗਾਸਿ ॥੧॥
हम कीरे किरम सतिगुर सरणाई करि दइआ नामु परगासि ॥१॥

अहं कीटमात्रः कृमिः। सच्चे गुरु तव अभयारण्यम् अन्विष्यामि। कृपया करुणा भव, नाम ज्योतिर् भगवतः नाम ज्योतिषां माम् । ||१||

ਮੇਰੇ ਮੀਤ ਗੁਰਦੇਵ ਮੋ ਕਉ ਰਾਮ ਨਾਮੁ ਪਰਗਾਸਿ ॥
मेरे मीत गुरदेव मो कउ राम नामु परगासि ॥

भगवतः नाम्ना बोधय मे महामित्र दिव्य गुरु ।

ਗੁਰਮਤਿ ਨਾਮੁ ਮੇਰਾ ਪ੍ਰਾਨ ਸਖਾਈ ਹਰਿ ਕੀਰਤਿ ਹਮਰੀ ਰਹਰਾਸਿ ॥੧॥ ਰਹਾਉ ॥
गुरमति नामु मेरा प्रान सखाई हरि कीरति हमरी रहरासि ॥१॥ रहाउ ॥

गुरुशिक्षायाः माध्यमेन नाम मम जीवनस्य प्राणः अस्ति। भगवतः स्तुतिकीर्तनं मम जीवनस्य व्यवसायः। ||१||विराम||

ਹਰਿ ਜਨ ਕੇ ਵਡ ਭਾਗ ਵਡੇਰੇ ਜਿਨ ਹਰਿ ਹਰਿ ਸਰਧਾ ਹਰਿ ਪਿਆਸ ॥
हरि जन के वड भाग वडेरे जिन हरि हरि सरधा हरि पिआस ॥

भगवतः सेवकानां महत्तमं सौभाग्यं भवति; तेषां भगवति विश्वासः, भगवतः आकांक्षा च वर्तते।