रहरासि साहिब

(पुटः: 5)


ਹਰਿ ਹਰਿ ਨਾਮੁ ਮਿਲੈ ਤ੍ਰਿਪਤਾਸਹਿ ਮਿਲਿ ਸੰਗਤਿ ਗੁਣ ਪਰਗਾਸਿ ॥੨॥
हरि हरि नामु मिलै त्रिपतासहि मिलि संगति गुण परगासि ॥२॥

लब्ध्वा भगवतः नाम हर, हर, ते तृप्ताः भवन्ति; संगतस्य धन्यसङ्घस्य सह मिलित्वा तेषां गुणाः प्रकाशन्ते। ||२||

ਜਿਨ ਹਰਿ ਹਰਿ ਹਰਿ ਰਸੁ ਨਾਮੁ ਨ ਪਾਇਆ ਤੇ ਭਾਗਹੀਣ ਜਮ ਪਾਸਿ ॥
जिन हरि हरि हरि रसु नामु न पाइआ ते भागहीण जम पासि ॥

ये भगवतः नाम उदात्ततत्त्वं हर्, हर्, हरं न प्राप्तवन्तः, ते अत्यन्तं दुर्भाग्याः; ते मृत्युदूतेन दूरं नयन्ते।

ਜੋ ਸਤਿਗੁਰ ਸਰਣਿ ਸੰਗਤਿ ਨਹੀ ਆਏ ਧ੍ਰਿਗੁ ਜੀਵੇ ਧ੍ਰਿਗੁ ਜੀਵਾਸਿ ॥੩॥
जो सतिगुर सरणि संगति नही आए ध्रिगु जीवे ध्रिगु जीवासि ॥३॥

ये सच्चिगुरु-संगत-अभयारण्यं न अन्वितवन्तः, पवित्रसङ्घ-शप्ताः तेषां जीवनं, शापिताः च तेषां जीवनस्य आशाः। ||३||

ਜਿਨ ਹਰਿ ਜਨ ਸਤਿਗੁਰ ਸੰਗਤਿ ਪਾਈ ਤਿਨ ਧੁਰਿ ਮਸਤਕਿ ਲਿਖਿਆ ਲਿਖਾਸਿ ॥
जिन हरि जन सतिगुर संगति पाई तिन धुरि मसतकि लिखिआ लिखासि ॥

ये भगवतः विनयशीलाः सेवकाः सत्यगुरुसङ्गतिं प्राप्तवन्तः, तेषां ललाटेषु एतादृशं पूर्वनिर्धारितं दैवं अभिलेखितम् अस्ति।

ਧਨੁ ਧੰਨੁ ਸਤਸੰਗਤਿ ਜਿਤੁ ਹਰਿ ਰਸੁ ਪਾਇਆ ਮਿਲਿ ਜਨ ਨਾਨਕ ਨਾਮੁ ਪਰਗਾਸਿ ॥੪॥੪॥
धनु धंनु सतसंगति जितु हरि रसु पाइआ मिलि जन नानक नामु परगासि ॥४॥४॥

धन्यः धन्यः सत्संगतः सत्यसङ्घः यत्र भगवत्तत्त्वं लभ्यते। तस्य विनयेन भृत्येन सह मिलित्वा नानकं नाम ज्योतिः प्रकाशते। ||४||४||

ਰਾਗੁ ਗੂਜਰੀ ਮਹਲਾ ੫ ॥
रागु गूजरी महला ५ ॥

राग गूजरी, पंचम मेहल : १.

ਕਾਹੇ ਰੇ ਮਨ ਚਿਤਵਹਿ ਉਦਮੁ ਜਾ ਆਹਰਿ ਹਰਿ ਜੀਉ ਪਰਿਆ ॥
काहे रे मन चितवहि उदमु जा आहरि हरि जीउ परिआ ॥

किमर्थं मनसि योजनां योजनां च करोषि यदा प्रियेश्वरः एव तव परिचर्याम् अङ्गीकुर्वति।

ਸੈਲ ਪਥਰ ਮਹਿ ਜੰਤ ਉਪਾਏ ਤਾ ਕਾ ਰਿਜਕੁ ਆਗੈ ਕਰਿ ਧਰਿਆ ॥੧॥
सैल पथर महि जंत उपाए ता का रिजकु आगै करि धरिआ ॥१॥

शिलाशिलाभ्यां सः जीवान् सृष्टवान्; तेषां पोषणं पुरतः स्थापयति। ||१||

ਮੇਰੇ ਮਾਧਉ ਜੀ ਸਤਸੰਗਤਿ ਮਿਲੇ ਸੁ ਤਰਿਆ ॥
मेरे माधउ जी सतसंगति मिले सु तरिआ ॥

सत्संगते सत्सङ्घं योऽनुयुञ्जते स मुक्ता भवति प्रिये आत्मनाथ ।

ਗੁਰਪਰਸਾਦਿ ਪਰਮ ਪਦੁ ਪਾਇਆ ਸੂਕੇ ਕਾਸਟ ਹਰਿਆ ॥੧॥ ਰਹਾਉ ॥
गुरपरसादि परम पदु पाइआ सूके कासट हरिआ ॥१॥ रहाउ ॥

गुरुप्रसादेन परमं पदं लभ्यते, शुष्ककाष्ठं पुनः लसत्हरिते प्रफुल्लितं भवति। ||१||विराम||

ਜਨਨਿ ਪਿਤਾ ਲੋਕ ਸੁਤ ਬਨਿਤਾ ਕੋਇ ਨ ਕਿਸ ਕੀ ਧਰਿਆ ॥
जननि पिता लोक सुत बनिता कोइ न किस की धरिआ ॥

मातृपितृमित्रपुत्रपत्नी-न कश्चित् अन्यस्य आश्रयः।

ਸਿਰਿ ਸਿਰਿ ਰਿਜਕੁ ਸੰਬਾਹੇ ਠਾਕੁਰੁ ਕਾਹੇ ਮਨ ਭਉ ਕਰਿਆ ॥੨॥
सिरि सिरि रिजकु संबाहे ठाकुरु काहे मन भउ करिआ ॥२॥

प्रत्येकस्य व्यक्तिस्य कृते अस्माकं प्रभुः स्वामी च पोषणं करोति। किमर्थं भयं मनसि । ||२||

ਊਡੇ ਊਡਿ ਆਵੈ ਸੈ ਕੋਸਾ ਤਿਸੁ ਪਾਛੈ ਬਚਰੇ ਛਰਿਆ ॥
ऊडे ऊडि आवै सै कोसा तिसु पाछै बचरे छरिआ ॥

ज्वालामुखीः स्वबालान् त्यक्त्वा शतशः माइलपर्यन्तं उड्डीयन्ते ।

ਤਿਨ ਕਵਣੁ ਖਲਾਵੈ ਕਵਣੁ ਚੁਗਾਵੈ ਮਨ ਮਹਿ ਸਿਮਰਨੁ ਕਰਿਆ ॥੩॥
तिन कवणु खलावै कवणु चुगावै मन महि सिमरनु करिआ ॥३॥

कः तान् पोषयति, को च तान् आत्मनः पोषणं कर्तुं उपदिशति? किं भवता कदापि मनसि एतत् चिन्तितम् ? ||३||

ਸਭਿ ਨਿਧਾਨ ਦਸ ਅਸਟ ਸਿਧਾਨ ਠਾਕੁਰ ਕਰ ਤਲ ਧਰਿਆ ॥
सभि निधान दस असट सिधान ठाकुर कर तल धरिआ ॥

नवनिधयः सर्वे, अष्टादश अलौकिकशक्तयः च अस्माकं भगवता, स्वामिना च हस्ततलयोः धारिताः सन्ति।

ਜਨ ਨਾਨਕ ਬਲਿ ਬਲਿ ਸਦ ਬਲਿ ਜਾਈਐ ਤੇਰਾ ਅੰਤੁ ਨ ਪਾਰਾਵਰਿਆ ॥੪॥੫॥
जन नानक बलि बलि सद बलि जाईऐ तेरा अंतु न पारावरिआ ॥४॥५॥

सेवकः नानकः भक्तः, समर्पितः, सदा यज्ञः भवतः भगवन् | भवतः विस्तारस्य सीमा नास्ति, सीमा नास्ति। ||४||५||

ਰਾਗੁ ਆਸਾ ਮਹਲਾ ੪ ਸੋ ਪੁਰਖੁ ॥
रागु आसा महला ४ सो पुरखु ॥

राग आस, चतुर्थ मेहल, सो पुरख ~ तत् आदिम जीव:

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸੋ ਪੁਰਖੁ ਨਿਰੰਜਨੁ ਹਰਿ ਪੁਰਖੁ ਨਿਰੰਜਨੁ ਹਰਿ ਅਗਮਾ ਅਗਮ ਅਪਾਰਾ ॥
सो पुरखु निरंजनु हरि पुरखु निरंजनु हरि अगमा अगम अपारा ॥

सः आदिमः सत्त्वः अमलः शुद्धः च अस्ति। भगवान् आदिभूतः निर्मलः शुद्धः च अस्ति। अगम्यमप्राप्यमप्रतिद्वन्द्वी भगवान् |

ਸਭਿ ਧਿਆਵਹਿ ਸਭਿ ਧਿਆਵਹਿ ਤੁਧੁ ਜੀ ਹਰਿ ਸਚੇ ਸਿਰਜਣਹਾਰਾ ॥
सभि धिआवहि सभि धिआवहि तुधु जी हरि सचे सिरजणहारा ॥

सर्वे ध्यायन्ति सर्वे त्वां ध्यायन्ति प्रिये भगवन् सत्यं प्रजापति भगवन्।