सर्वे जीवाः तव-सर्वात्मनः दाता असि।
भगवन्तं ध्यायन्तु हे सन्ताः; सः सर्वदुःखानां निवारकः अस्ति।
भगवान् एव स्वामी, स्वयं भगवान् सेवकः। हे नानक, दरिद्राः भूताः कृपणाः कृपणाः च! ||१||
एकैकहृदये सर्वेषु च नित्यं भवसि। हे प्रिये भगवन् त्वमेव ।
केचन दाताः, केचन याचकाः च। एतत् सर्वं भवतः आश्चर्यं क्रीडा अस्ति।
त्वमेव दाता त्वमेव भोक्ता । अहं त्वदन्यं न जानामि।
त्वं परमेश्वरः परमेश्वरः अनन्तोऽनन्तः | तव कानि गुणानि वक्तुं वर्णयितुं च शक्नुयाम् ।
ये त्वां सेवन्ते तेभ्यः तेभ्यः प्रिये भगवन् दासः नानकः यज्ञः। ||२||
ये त्वां ध्यायन्ते भगवन्, ये त्वां ध्यायन्ति-ते विनयाः प्रशान्ताः संसारे निवसन्ति।
मुक्ताः मुक्ताः- ये भगवन्तं ध्यायन्ति। तेषां कृते मृत्युपाशः छिन्नः भवति।
ये ध्यायन्ति निर्भयं, निर्भयं भगवन्तं-सर्वं भयं निवर्तन्ते।
ये सेवन्ते, ये मम प्रियेश्वरं सेवन्ते, ते भगवतः सत्तायां लीनाः, हर, हर।
धन्याः ते धन्याः ते ध्यायन्ते प्रियेश्वरम्। सेवकः नानकः तेषां यज्ञः अस्ति। ||३||
भक्ति त्वयि भक्तिः प्रफुल्लितोऽनन्तोऽप्रमेया निधिः ।
तव भक्ताः तव भक्ताः त्वां स्तुवन्ति प्रभो बहुविधैः असंख्यैः ।
भवतः कृते बहवः, भवतः कृते, एतावन्तः बहवः पूजां कुर्वन्ति, हे प्रिये अनन्तेश्वर; अनुशासितं ध्यानं कुर्वन्ति, जपन्ति च अनन्तम्।
भवतः कृते बहवः, भवतः कृते, एतावन्तः बहुभिः पठन्ति विविधानि सिमृतानि शास्त्राणि च। संस्कारं धर्मं च कुर्वन्ति ।
ते भक्ताः, ते भक्ताः उदात्ताः भृत्य नानक मम प्रियेश्वरदेवस्य प्रियाः। ||४||
त्वं आदिभूतः परम अद्भुतः प्रजापतिः असि। भवद् इव महान् अन्यः नास्ति।
युगं युगं त्वमेव । नित्यं नित्यं त्वमेव । त्वं कदापि न परिवर्तयसि प्रजापति भगवन् |