बावन अखरी

(पुटः: 19)


ਡੇਰਾ ਨਿਹਚਲੁ ਸਚੁ ਸਾਧਸੰਗ ਪਾਇਆ ॥
डेरा निहचलु सचु साधसंग पाइआ ॥

तत् स्थायी सत्यं च स्थानं पवित्रसङ्गे साधसंगते लभ्यते;

ਨਾਨਕ ਤੇ ਜਨ ਨਹ ਡੋਲਾਇਆ ॥੨੯॥
नानक ते जन नह डोलाइआ ॥२९॥

नानक, ते विनयशीलाः सत्त्वा न भ्रमन्ति न च भ्रमन्ति। ||२९||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਢਾਹਨ ਲਾਗੇ ਧਰਮ ਰਾਇ ਕਿਨਹਿ ਨ ਘਾਲਿਓ ਬੰਧ ॥
ढाहन लागे धरम राइ किनहि न घालिओ बंध ॥

यदा धर्मन्यायाधीशः कस्यचित् नाशं कर्तुं आरभते तदा तस्य मार्गे कोऽपि बाधकं स्थापयितुं न शक्नोति।

ਨਾਨਕ ਉਬਰੇ ਜਪਿ ਹਰੀ ਸਾਧਸੰਗਿ ਸਨਬੰਧ ॥੧॥
नानक उबरे जपि हरी साधसंगि सनबंध ॥१॥

साध-संगत-संयुक्ताः भगवन्तं ध्यायन्ति ये नानक, ते त्राताः भवन्ति। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਢਢਾ ਢੂਢਤ ਕਹ ਫਿਰਹੁ ਢੂਢਨੁ ਇਆ ਮਨ ਮਾਹਿ ॥
ढढा ढूढत कह फिरहु ढूढनु इआ मन माहि ॥

धधाः - कुत्र गच्छसि भ्रमन् अन्वेष्यसि ? तस्य स्थाने स्वस्य मनसि अन्वेषणं कुर्वन्तु।

ਸੰਗਿ ਤੁਹਾਰੈ ਪ੍ਰਭੁ ਬਸੈ ਬਨੁ ਬਨੁ ਕਹਾ ਫਿਰਾਹਿ ॥
संगि तुहारै प्रभु बसै बनु बनु कहा फिराहि ॥

ईश्वरः त्वया सह अस्ति तर्हि त्वं किमर्थं वने वनं भ्रमसि ।

ਢੇਰੀ ਢਾਹਹੁ ਸਾਧਸੰਗਿ ਅਹੰਬੁਧਿ ਬਿਕਰਾਲ ॥
ढेरी ढाहहु साधसंगि अहंबुधि बिकराल ॥

साधसंगते पवित्रसङ्घे भवतः भयङ्करस्य अहङ्कारस्य गौरवस्य टीलं विध्वंसयतु।

ਸੁਖੁ ਪਾਵਹੁ ਸਹਜੇ ਬਸਹੁ ਦਰਸਨੁ ਦੇਖਿ ਨਿਹਾਲ ॥
सुखु पावहु सहजे बसहु दरसनु देखि निहाल ॥

त्वं शान्तिं प्राप्स्यसि, सहजानन्दं च तिष्ठसि; ईश्वरदर्शनस्य धन्यं दर्शनं दृष्ट्वा भवन्तः आनन्दिताः भविष्यन्ति।

ਢੇਰੀ ਜਾਮੈ ਜਮਿ ਮਰੈ ਗਰਭ ਜੋਨਿ ਦੁਖ ਪਾਇ ॥
ढेरी जामै जमि मरै गरभ जोनि दुख पाइ ॥

यस्य तादृशः टीला अस्ति, सः म्रियते, गर्भद्वारा पुनर्जन्मस्य पीडां च प्राप्नोति।

ਮੋਹ ਮਗਨ ਲਪਟਤ ਰਹੈ ਹਉ ਹਉ ਆਵੈ ਜਾਇ ॥
मोह मगन लपटत रहै हउ हउ आवै जाइ ॥

अहङ्कार-स्वार्थ-अभिमान-संलग्नः भाव-सङ्ग-मत्तः पुनर्जन्म-आगमन-गमनं च करिष्यति ।

ਢਹਤ ਢਹਤ ਅਬ ਢਹਿ ਪਰੇ ਸਾਧ ਜਨਾ ਸਰਨਾਇ ॥
ढहत ढहत अब ढहि परे साध जना सरनाइ ॥

शनैः शनैः निरन्तरं च अहम् अधुना पवित्रसन्तानाम् समक्षं समर्पितवान्; अहं तेषां अभयारण्यम् आगतः।

ਦੁਖ ਕੇ ਫਾਹੇ ਕਾਟਿਆ ਨਾਨਕ ਲੀਏ ਸਮਾਇ ॥੩੦॥
दुख के फाहे काटिआ नानक लीए समाइ ॥३०॥

ईश्वरः मम दुःखस्य पाशं छिनत्ति; हे नानक, तेन मां स्वस्मिन् विलीयते। ||३०||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਜਹ ਸਾਧੂ ਗੋਬਿਦ ਭਜਨੁ ਕੀਰਤਨੁ ਨਾਨਕ ਨੀਤ ॥
जह साधू गोबिद भजनु कीरतनु नानक नीत ॥

यत्र पवित्रजनाः सततं जगत्पतेः स्तुतिकीर्तनं स्पन्दन्ति नानक

ਣਾ ਹਉ ਣਾ ਤੂੰ ਣਹ ਛੁਟਹਿ ਨਿਕਟਿ ਨ ਜਾਈਅਹੁ ਦੂਤ ॥੧॥
णा हउ णा तूं णह छुटहि निकटि न जाईअहु दूत ॥१॥

- धार्मिकः न्यायाधीशः वदति यत्, "मृत्युदूत, तत् स्थानं मा उपसृत्य, अन्यथा त्वं वा अहं वा न पलायिष्यामि!" ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਣਾਣਾ ਰਣ ਤੇ ਸੀਝੀਐ ਆਤਮ ਜੀਤੈ ਕੋਇ ॥
णाणा रण ते सीझीऐ आतम जीतै कोइ ॥

नन्नः - यः स्वात्मानं जित्वा, जीवनयुद्धे विजयते।

ਹਉਮੈ ਅਨ ਸਿਉ ਲਰਿ ਮਰੈ ਸੋ ਸੋਭਾ ਦੂ ਹੋਇ ॥
हउमै अन सिउ लरि मरै सो सोभा दू होइ ॥

अहङ्कारविरागयोः युद्धं कुर्वन् म्रियते सः उदात्तः सुन्दरः च भवति ।