तत् स्थायी सत्यं च स्थानं पवित्रसङ्गे साधसंगते लभ्यते;
नानक, ते विनयशीलाः सत्त्वा न भ्रमन्ति न च भ्रमन्ति। ||२९||
सलोक् : १.
यदा धर्मन्यायाधीशः कस्यचित् नाशं कर्तुं आरभते तदा तस्य मार्गे कोऽपि बाधकं स्थापयितुं न शक्नोति।
साध-संगत-संयुक्ताः भगवन्तं ध्यायन्ति ये नानक, ते त्राताः भवन्ति। ||१||
पौरी : १.
धधाः - कुत्र गच्छसि भ्रमन् अन्वेष्यसि ? तस्य स्थाने स्वस्य मनसि अन्वेषणं कुर्वन्तु।
ईश्वरः त्वया सह अस्ति तर्हि त्वं किमर्थं वने वनं भ्रमसि ।
साधसंगते पवित्रसङ्घे भवतः भयङ्करस्य अहङ्कारस्य गौरवस्य टीलं विध्वंसयतु।
त्वं शान्तिं प्राप्स्यसि, सहजानन्दं च तिष्ठसि; ईश्वरदर्शनस्य धन्यं दर्शनं दृष्ट्वा भवन्तः आनन्दिताः भविष्यन्ति।
यस्य तादृशः टीला अस्ति, सः म्रियते, गर्भद्वारा पुनर्जन्मस्य पीडां च प्राप्नोति।
अहङ्कार-स्वार्थ-अभिमान-संलग्नः भाव-सङ्ग-मत्तः पुनर्जन्म-आगमन-गमनं च करिष्यति ।
शनैः शनैः निरन्तरं च अहम् अधुना पवित्रसन्तानाम् समक्षं समर्पितवान्; अहं तेषां अभयारण्यम् आगतः।
ईश्वरः मम दुःखस्य पाशं छिनत्ति; हे नानक, तेन मां स्वस्मिन् विलीयते। ||३०||
सलोक् : १.
यत्र पवित्रजनाः सततं जगत्पतेः स्तुतिकीर्तनं स्पन्दन्ति नानक
- धार्मिकः न्यायाधीशः वदति यत्, "मृत्युदूत, तत् स्थानं मा उपसृत्य, अन्यथा त्वं वा अहं वा न पलायिष्यामि!" ||१||
पौरी : १.
नन्नः - यः स्वात्मानं जित्वा, जीवनयुद्धे विजयते।
अहङ्कारविरागयोः युद्धं कुर्वन् म्रियते सः उदात्तः सुन्दरः च भवति ।