यः स्वस्य अहङ्कारं निर्मूलयति, सः जीवितः एव मृतः तिष्ठति, सिद्धगुरुस्य शिक्षाभिः।
मनः जित्वा भगवन्तं मिलति; सः मानवस्त्रधारितः अस्ति।
न किमपि स्वस्य इति दावान् करोति; एकः प्रभुः तस्य लंगरः आश्रयः च अस्ति।
रात्रौ दिवा सः सर्वशक्तिमान् अनन्तं भगवन्तं सततं चिन्तयति।
मनः सर्वेषां रजः करोति; तादृशं कर्म कर्म करोति।
भगवतः आज्ञायाः हुकमं विज्ञाय सः शाश्वतं शान्तिं प्राप्नोति। तादृशं तस्य पूर्वनिर्धारितं दैवं नानक। ||३१||
सलोक् : १.
यः मां ईश्वरेण सह संयोजयितुं शक्नोति तस्मै मम शरीरं मनः धनं च समर्पयामि।
नानक मम शङ्का भयानि च निवृत्तानि, मृत्युदूतः मां पुनः न पश्यति । ||१||
पौरी : १.
तट्टः - ब्रह्माण्डस्य सार्वभौमस्य उत्कृष्टतानिधिस्य प्रति प्रेम आलिंगयतु।
चित्तकामफलं प्राप्स्यसि, तव प्रदीप्तपिपासा शाम्यति।
नाम्ना पूर्णहृदयस्य मृत्युमार्गे भयं न भवेत्।
मोक्षं प्राप्स्यति, तस्य बुद्धिः प्रबुद्धा भविष्यति; सः भगवतः सान्निध्यस्य भवने स्वस्थानं प्राप्स्यति।
न धनं न गृहं न यौवनं न शक्तिः भवद्भिः सह गमिष्यति।
सन्तसङ्घे भगवतः स्मरणेन ध्यानं कुर्वन्तु। एतत् एव भवतः उपयोगी भविष्यति।
दाहः सर्वथा न भविष्यति, यदा सः एव भवतः ज्वरं हरति।
हे नानक भगवान् एव अस्मान् पोषयति; सः अस्माकं माता पिता च अस्ति। ||३२||
सलोक् : १.
ते श्रान्ताः, सर्वविधरूपेण संघर्षं कुर्वन्तः; किन्तु तेषां तृप्तिः न भवति, तेषां तृष्णा च न शाम्यति।