बावन अखरी

(पुटः: 20)


ਮਣੀ ਮਿਟਾਇ ਜੀਵਤ ਮਰੈ ਗੁਰ ਪੂਰੇ ਉਪਦੇਸ ॥
मणी मिटाइ जीवत मरै गुर पूरे उपदेस ॥

यः स्वस्य अहङ्कारं निर्मूलयति, सः जीवितः एव मृतः तिष्ठति, सिद्धगुरुस्य शिक्षाभिः।

ਮਨੂਆ ਜੀਤੈ ਹਰਿ ਮਿਲੈ ਤਿਹ ਸੂਰਤਣ ਵੇਸ ॥
मनूआ जीतै हरि मिलै तिह सूरतण वेस ॥

मनः जित्वा भगवन्तं मिलति; सः मानवस्त्रधारितः अस्ति।

ਣਾ ਕੋ ਜਾਣੈ ਆਪਣੋ ਏਕਹਿ ਟੇਕ ਅਧਾਰ ॥
णा को जाणै आपणो एकहि टेक अधार ॥

न किमपि स्वस्य इति दावान् करोति; एकः प्रभुः तस्य लंगरः आश्रयः च अस्ति।

ਰੈਣਿ ਦਿਣਸੁ ਸਿਮਰਤ ਰਹੈ ਸੋ ਪ੍ਰਭੁ ਪੁਰਖੁ ਅਪਾਰ ॥
रैणि दिणसु सिमरत रहै सो प्रभु पुरखु अपार ॥

रात्रौ दिवा सः सर्वशक्तिमान् अनन्तं भगवन्तं सततं चिन्तयति।

ਰੇਣ ਸਗਲ ਇਆ ਮਨੁ ਕਰੈ ਏਊ ਕਰਮ ਕਮਾਇ ॥
रेण सगल इआ मनु करै एऊ करम कमाइ ॥

मनः सर्वेषां रजः करोति; तादृशं कर्म कर्म करोति।

ਹੁਕਮੈ ਬੂਝੈ ਸਦਾ ਸੁਖੁ ਨਾਨਕ ਲਿਖਿਆ ਪਾਇ ॥੩੧॥
हुकमै बूझै सदा सुखु नानक लिखिआ पाइ ॥३१॥

भगवतः आज्ञायाः हुकमं विज्ञाय सः शाश्वतं शान्तिं प्राप्नोति। तादृशं तस्य पूर्वनिर्धारितं दैवं नानक। ||३१||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਤਨੁ ਮਨੁ ਧਨੁ ਅਰਪਉ ਤਿਸੈ ਪ੍ਰਭੂ ਮਿਲਾਵੈ ਮੋਹਿ ॥
तनु मनु धनु अरपउ तिसै प्रभू मिलावै मोहि ॥

यः मां ईश्वरेण सह संयोजयितुं शक्नोति तस्मै मम शरीरं मनः धनं च समर्पयामि।

ਨਾਨਕ ਭ੍ਰਮ ਭਉ ਕਾਟੀਐ ਚੂਕੈ ਜਮ ਕੀ ਜੋਹ ॥੧॥
नानक भ्रम भउ काटीऐ चूकै जम की जोह ॥१॥

नानक मम शङ्का भयानि च निवृत्तानि, मृत्युदूतः मां पुनः न पश्यति । ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤਤਾ ਤਾ ਸਿਉ ਪ੍ਰੀਤਿ ਕਰਿ ਗੁਣ ਨਿਧਿ ਗੋਬਿਦ ਰਾਇ ॥
तता ता सिउ प्रीति करि गुण निधि गोबिद राइ ॥

तट्टः - ब्रह्माण्डस्य सार्वभौमस्य उत्कृष्टतानिधिस्य प्रति प्रेम आलिंगयतु।

ਫਲ ਪਾਵਹਿ ਮਨ ਬਾਛਤੇ ਤਪਤਿ ਤੁਹਾਰੀ ਜਾਇ ॥
फल पावहि मन बाछते तपति तुहारी जाइ ॥

चित्तकामफलं प्राप्स्यसि, तव प्रदीप्तपिपासा शाम्यति।

ਤ੍ਰਾਸ ਮਿਟੈ ਜਮ ਪੰਥ ਕੀ ਜਾਸੁ ਬਸੈ ਮਨਿ ਨਾਉ ॥
त्रास मिटै जम पंथ की जासु बसै मनि नाउ ॥

नाम्ना पूर्णहृदयस्य मृत्युमार्गे भयं न भवेत्।

ਗਤਿ ਪਾਵਹਿ ਮਤਿ ਹੋਇ ਪ੍ਰਗਾਸ ਮਹਲੀ ਪਾਵਹਿ ਠਾਉ ॥
गति पावहि मति होइ प्रगास महली पावहि ठाउ ॥

मोक्षं प्राप्स्यति, तस्य बुद्धिः प्रबुद्धा भविष्यति; सः भगवतः सान्निध्यस्य भवने स्वस्थानं प्राप्स्यति।

ਤਾਹੂ ਸੰਗਿ ਨ ਧਨੁ ਚਲੈ ਗ੍ਰਿਹ ਜੋਬਨ ਨਹ ਰਾਜ ॥
ताहू संगि न धनु चलै ग्रिह जोबन नह राज ॥

न धनं न गृहं न यौवनं न शक्तिः भवद्भिः सह गमिष्यति।

ਸੰਤਸੰਗਿ ਸਿਮਰਤ ਰਹਹੁ ਇਹੈ ਤੁਹਾਰੈ ਕਾਜ ॥
संतसंगि सिमरत रहहु इहै तुहारै काज ॥

सन्तसङ्घे भगवतः स्मरणेन ध्यानं कुर्वन्तु। एतत् एव भवतः उपयोगी भविष्यति।

ਤਾਤਾ ਕਛੂ ਨ ਹੋਈ ਹੈ ਜਉ ਤਾਪ ਨਿਵਾਰੈ ਆਪ ॥
ताता कछू न होई है जउ ताप निवारै आप ॥

दाहः सर्वथा न भविष्यति, यदा सः एव भवतः ज्वरं हरति।

ਪ੍ਰਤਿਪਾਲੈ ਨਾਨਕ ਹਮਹਿ ਆਪਹਿ ਮਾਈ ਬਾਪ ॥੩੨॥
प्रतिपालै नानक हमहि आपहि माई बाप ॥३२॥

हे नानक भगवान् एव अस्मान् पोषयति; सः अस्माकं माता पिता च अस्ति। ||३२||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਥਾਕੇ ਬਹੁ ਬਿਧਿ ਘਾਲਤੇ ਤ੍ਰਿਪਤਿ ਨ ਤ੍ਰਿਸਨਾ ਲਾਥ ॥
थाके बहु बिधि घालते त्रिपति न त्रिसना लाथ ॥

ते श्रान्ताः, सर्वविधरूपेण संघर्षं कुर्वन्तः; किन्तु तेषां तृप्तिः न भवति, तेषां तृष्णा च न शाम्यति।