सङ्गृह्य यत् शक्यं तत् सङ्गृह्य अविश्वासिनः निन्दकाः म्रियन्ते नानक, परन्तु अन्ते तेषां सह मायाधनं न गच्छति। ||१||
पौरी : १.
T'HAT'HA: किमपि स्थायित्वं नास्ति - किमर्थं त्वं पादौ प्रसारयसि ?
त्वं मायाम् अनुसृत्य एतावता वञ्चनानि वञ्चनानि च कर्माणि करोषि ।
त्वं पुटं पूरयितुं कार्यं करोषि मूर्खः, ततः श्रान्तः पतसि ।
एतत् तु भवतः तस्मिन् एव अन्तिमे क्षणे किमपि प्रयोजनं न भविष्यति।
विश्वेश्वरस्य उपरि स्पन्दनं कृत्वा, सन्तानाम् उपदेशं स्वीकृत्य एव स्थिरतां प्राप्स्यसि।
एकेश्वरप्रेमं सदा आलिंगयन्तु - एषः एव सच्चः प्रेम!
स कर्ता, कारणानां कारणम्। सर्वे मार्गाः साधनानि च तस्य हस्ते एव सन्ति।
यस्मै मां सङ्गच्छसि, तस्मिन् अहं सक्तोऽस्मि; हे नानक, अहं केवलं असहायः प्राणी अस्मि । ||३३||
सलोक् : १.
तस्य दासाः एकेश्वरं सर्वं दाताम् अवलोकितवन्तः।
ते एकैकेन निःश्वासेन तं चिन्तयन्ति एव; हे नानक तस्य दर्शनस्य भगवद्दर्शनं तेषां समर्थनम्। ||१||
पौरी : १.
दद्दः - एकः प्रभुः महान् दाता अस्ति; सः सर्वेषां दाता अस्ति।
तस्य दानस्य सीमा नास्ति। तस्य असंख्यगोदामाः अतिप्रवाहपर्यन्तं पूरिताः सन्ति।
महान् दाता सदा जीवति।
किमर्थं तं विस्मृतं मूढमते ।
न कश्चित् दोषः सखे।
ईश्वरः मायायाः भावात्मकसङ्गस्य बन्धनं निर्मितवान्।