बावन अखरी

(पुटः: 21)


ਸੰਚਿ ਸੰਚਿ ਸਾਕਤ ਮੂਏ ਨਾਨਕ ਮਾਇਆ ਨ ਸਾਥ ॥੧॥
संचि संचि साकत मूए नानक माइआ न साथ ॥१॥

सङ्गृह्य यत् शक्यं तत् सङ्गृह्य अविश्वासिनः निन्दकाः म्रियन्ते नानक, परन्तु अन्ते तेषां सह मायाधनं न गच्छति। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਥਥਾ ਥਿਰੁ ਕੋਊ ਨਹੀ ਕਾਇ ਪਸਾਰਹੁ ਪਾਵ ॥
थथा थिरु कोऊ नही काइ पसारहु पाव ॥

T'HAT'HA: किमपि स्थायित्वं नास्ति - किमर्थं त्वं पादौ प्रसारयसि ?

ਅਨਿਕ ਬੰਚ ਬਲ ਛਲ ਕਰਹੁ ਮਾਇਆ ਏਕ ਉਪਾਵ ॥
अनिक बंच बल छल करहु माइआ एक उपाव ॥

त्वं मायाम् अनुसृत्य एतावता वञ्चनानि वञ्चनानि च कर्माणि करोषि ।

ਥੈਲੀ ਸੰਚਹੁ ਸ੍ਰਮੁ ਕਰਹੁ ਥਾਕਿ ਪਰਹੁ ਗਾਵਾਰ ॥
थैली संचहु स्रमु करहु थाकि परहु गावार ॥

त्वं पुटं पूरयितुं कार्यं करोषि मूर्खः, ततः श्रान्तः पतसि ।

ਮਨ ਕੈ ਕਾਮਿ ਨ ਆਵਈ ਅੰਤੇ ਅਉਸਰ ਬਾਰ ॥
मन कै कामि न आवई अंते अउसर बार ॥

एतत् तु भवतः तस्मिन् एव अन्तिमे क्षणे किमपि प्रयोजनं न भविष्यति।

ਥਿਤਿ ਪਾਵਹੁ ਗੋਬਿਦ ਭਜਹੁ ਸੰਤਹ ਕੀ ਸਿਖ ਲੇਹੁ ॥
थिति पावहु गोबिद भजहु संतह की सिख लेहु ॥

विश्वेश्वरस्य उपरि स्पन्दनं कृत्वा, सन्तानाम् उपदेशं स्वीकृत्य एव स्थिरतां प्राप्स्यसि।

ਪ੍ਰੀਤਿ ਕਰਹੁ ਸਦ ਏਕ ਸਿਉ ਇਆ ਸਾਚਾ ਅਸਨੇਹੁ ॥
प्रीति करहु सद एक सिउ इआ साचा असनेहु ॥

एकेश्वरप्रेमं सदा आलिंगयन्तु - एषः एव सच्चः प्रेम!

ਕਾਰਨ ਕਰਨ ਕਰਾਵਨੋ ਸਭ ਬਿਧਿ ਏਕੈ ਹਾਥ ॥
कारन करन करावनो सभ बिधि एकै हाथ ॥

स कर्ता, कारणानां कारणम्। सर्वे मार्गाः साधनानि च तस्य हस्ते एव सन्ति।

ਜਿਤੁ ਜਿਤੁ ਲਾਵਹੁ ਤਿਤੁ ਤਿਤੁ ਲਗਹਿ ਨਾਨਕ ਜੰਤ ਅਨਾਥ ॥੩੩॥
जितु जितु लावहु तितु तितु लगहि नानक जंत अनाथ ॥३३॥

यस्मै मां सङ्गच्छसि, तस्मिन् अहं सक्तोऽस्मि; हे नानक, अहं केवलं असहायः प्राणी अस्मि । ||३३||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਦਾਸਹ ਏਕੁ ਨਿਹਾਰਿਆ ਸਭੁ ਕਛੁ ਦੇਵਨਹਾਰ ॥
दासह एकु निहारिआ सभु कछु देवनहार ॥

तस्य दासाः एकेश्वरं सर्वं दाताम् अवलोकितवन्तः।

ਸਾਸਿ ਸਾਸਿ ਸਿਮਰਤ ਰਹਹਿ ਨਾਨਕ ਦਰਸ ਅਧਾਰ ॥੧॥
सासि सासि सिमरत रहहि नानक दरस अधार ॥१॥

ते एकैकेन निःश्वासेन तं चिन्तयन्ति एव; हे नानक तस्य दर्शनस्य भगवद्दर्शनं तेषां समर्थनम्। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਦਦਾ ਦਾਤਾ ਏਕੁ ਹੈ ਸਭ ਕਉ ਦੇਵਨਹਾਰ ॥
ददा दाता एकु है सभ कउ देवनहार ॥

दद्दः - एकः प्रभुः महान् दाता अस्ति; सः सर्वेषां दाता अस्ति।

ਦੇਂਦੇ ਤੋਟਿ ਨ ਆਵਈ ਅਗਨਤ ਭਰੇ ਭੰਡਾਰ ॥
देंदे तोटि न आवई अगनत भरे भंडार ॥

तस्य दानस्य सीमा नास्ति। तस्य असंख्यगोदामाः अतिप्रवाहपर्यन्तं पूरिताः सन्ति।

ਦੈਨਹਾਰੁ ਸਦ ਜੀਵਨਹਾਰਾ ॥
दैनहारु सद जीवनहारा ॥

महान् दाता सदा जीवति।

ਮਨ ਮੂਰਖ ਕਿਉ ਤਾਹਿ ਬਿਸਾਰਾ ॥
मन मूरख किउ ताहि बिसारा ॥

किमर्थं तं विस्मृतं मूढमते ।

ਦੋਸੁ ਨਹੀ ਕਾਹੂ ਕਉ ਮੀਤਾ ॥
दोसु नही काहू कउ मीता ॥

न कश्चित् दोषः सखे।

ਮਾਇਆ ਮੋਹ ਬੰਧੁ ਪ੍ਰਭਿ ਕੀਤਾ ॥
माइआ मोह बंधु प्रभि कीता ॥

ईश्वरः मायायाः भावात्मकसङ्गस्य बन्धनं निर्मितवान्।