बावन अखरी

(पुटः: 22)


ਦਰਦ ਨਿਵਾਰਹਿ ਜਾ ਕੇ ਆਪੇ ॥
दरद निवारहि जा के आपे ॥

सः एव गुरमुखस्य पीडां हरति;

ਨਾਨਕ ਤੇ ਤੇ ਗੁਰਮੁਖਿ ਧ੍ਰਾਪੇ ॥੩੪॥
नानक ते ते गुरमुखि ध्रापे ॥३४॥

हे नानक, सः पूर्णः भवति। ||३४||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਧਰ ਜੀਅਰੇ ਇਕ ਟੇਕ ਤੂ ਲਾਹਿ ਬਿਡਾਨੀ ਆਸ ॥
धर जीअरे इक टेक तू लाहि बिडानी आस ॥

एकस्य भगवतः आश्रयं गृहाण मम आत्मा; अन्येषु आशां त्यजतु।

ਨਾਨਕ ਨਾਮੁ ਧਿਆਈਐ ਕਾਰਜੁ ਆਵੈ ਰਾਸਿ ॥੧॥
नानक नामु धिआईऐ कारजु आवै रासि ॥१॥

नानक ध्यात्वा नाम भगवतः नाम तव कार्याणि निराकृतानि भविष्यन्ति। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਧਧਾ ਧਾਵਤ ਤਉ ਮਿਟੈ ਸੰਤਸੰਗਿ ਹੋਇ ਬਾਸੁ ॥
धधा धावत तउ मिटै संतसंगि होइ बासु ॥

धधा - मनसः भ्रमणं निवर्तते, यदा सन्तसमाजे निवासं कर्तुं आगच्छति।

ਧੁਰ ਤੇ ਕਿਰਪਾ ਕਰਹੁ ਆਪਿ ਤਉ ਹੋਇ ਮਨਹਿ ਪਰਗਾਸੁ ॥
धुर ते किरपा करहु आपि तउ होइ मनहि परगासु ॥

यदि प्रभुः आदौ दयालुः तर्हि मनः प्रबुद्धः भवति।

ਧਨੁ ਸਾਚਾ ਤੇਊ ਸਚ ਸਾਹਾ ॥
धनु साचा तेऊ सच साहा ॥

येषां सच्चिदानन्दं वर्तते ते सच्चिदानन्दाः।

ਹਰਿ ਹਰਿ ਪੂੰਜੀ ਨਾਮ ਬਿਸਾਹਾ ॥
हरि हरि पूंजी नाम बिसाहा ॥

प्रभुः हरः हरः तेषां धनं तस्य नाम व्यापारं कुर्वन्ति।

ਧੀਰਜੁ ਜਸੁ ਸੋਭਾ ਤਿਹ ਬਨਿਆ ॥
धीरजु जसु सोभा तिह बनिआ ॥

धैर्यं वैभवं मानं च तेषु आगच्छन्ति

ਹਰਿ ਹਰਿ ਨਾਮੁ ਸ੍ਰਵਨ ਜਿਹ ਸੁਨਿਆ ॥
हरि हरि नामु स्रवन जिह सुनिआ ॥

ये भगवतः नाम शृण्वन्ति हर, हर।

ਗੁਰਮੁਖਿ ਜਿਹ ਘਟਿ ਰਹੇ ਸਮਾਈ ॥
गुरमुखि जिह घटि रहे समाई ॥

स गुरमुखः यस्य हृदयं भगवता विलीनं तिष्ठति,

ਨਾਨਕ ਤਿਹ ਜਨ ਮਿਲੀ ਵਡਾਈ ॥੩੫॥
नानक तिह जन मिली वडाई ॥३५॥

गौरवमहात्म्यं लभते नानक। ||३५||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਨਾਨਕ ਨਾਮੁ ਨਾਮੁ ਜਪੁ ਜਪਿਆ ਅੰਤਰਿ ਬਾਹਰਿ ਰੰਗਿ ॥
नानक नामु नामु जपु जपिआ अंतरि बाहरि रंगि ॥

नानक, यः नाम जपन्, अन्तः बहिः च प्रेम्णा नाम ध्यायन् ।

ਗੁਰਿ ਪੂਰੈ ਉਪਦੇਸਿਆ ਨਰਕੁ ਨਾਹਿ ਸਾਧਸੰਗਿ ॥੧॥
गुरि पूरै उपदेसिआ नरकु नाहि साधसंगि ॥१॥

सिद्धगुरुतः शिक्षां प्राप्नोति; सः पवित्रसङ्घस्य साधसंगतस्य सदस्यः भवति, नरकं न पतति। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਨੰਨਾ ਨਰਕਿ ਪਰਹਿ ਤੇ ਨਾਹੀ ॥
नंना नरकि परहि ते नाही ॥

नन्नः - येषां मनः शरीरं च नाम पूरितम्,

ਜਾ ਕੈ ਮਨਿ ਤਨਿ ਨਾਮੁ ਬਸਾਹੀ ॥
जा कै मनि तनि नामु बसाही ॥

भगवतः नाम, नरकं न पतति।