सः एव गुरमुखस्य पीडां हरति;
हे नानक, सः पूर्णः भवति। ||३४||
सलोक् : १.
एकस्य भगवतः आश्रयं गृहाण मम आत्मा; अन्येषु आशां त्यजतु।
नानक ध्यात्वा नाम भगवतः नाम तव कार्याणि निराकृतानि भविष्यन्ति। ||१||
पौरी : १.
धधा - मनसः भ्रमणं निवर्तते, यदा सन्तसमाजे निवासं कर्तुं आगच्छति।
यदि प्रभुः आदौ दयालुः तर्हि मनः प्रबुद्धः भवति।
येषां सच्चिदानन्दं वर्तते ते सच्चिदानन्दाः।
प्रभुः हरः हरः तेषां धनं तस्य नाम व्यापारं कुर्वन्ति।
धैर्यं वैभवं मानं च तेषु आगच्छन्ति
ये भगवतः नाम शृण्वन्ति हर, हर।
स गुरमुखः यस्य हृदयं भगवता विलीनं तिष्ठति,
गौरवमहात्म्यं लभते नानक। ||३५||
सलोक् : १.
नानक, यः नाम जपन्, अन्तः बहिः च प्रेम्णा नाम ध्यायन् ।
सिद्धगुरुतः शिक्षां प्राप्नोति; सः पवित्रसङ्घस्य साधसंगतस्य सदस्यः भवति, नरकं न पतति। ||१||
पौरी : १.
नन्नः - येषां मनः शरीरं च नाम पूरितम्,
भगवतः नाम, नरकं न पतति।