बावन अखरी

(पुटः: 23)


ਨਾਮੁ ਨਿਧਾਨੁ ਗੁਰਮੁਖਿ ਜੋ ਜਪਤੇ ॥
नामु निधानु गुरमुखि जो जपते ॥

ये गुर्मुखाः नाम निधिं जपन्ति,

ਬਿਖੁ ਮਾਇਆ ਮਹਿ ਨਾ ਓਇ ਖਪਤੇ ॥
बिखु माइआ महि ना ओइ खपते ॥

मायाविषेण न नश्यन्ति।

ਨੰਨਾਕਾਰੁ ਨ ਹੋਤਾ ਤਾ ਕਹੁ ॥
नंनाकारु न होता ता कहु ॥

गुरुणा नाममन्त्रं येषां ते, २.

ਨਾਮੁ ਮੰਤ੍ਰੁ ਗੁਰਿ ਦੀਨੋ ਜਾ ਕਹੁ ॥
नामु मंत्रु गुरि दीनो जा कहु ॥

न निवर्तयिष्यते।

ਨਿਧਿ ਨਿਧਾਨ ਹਰਿ ਅੰਮ੍ਰਿਤ ਪੂਰੇ ॥
निधि निधान हरि अंम्रित पूरे ॥

ते भगवतः अम्ब्रोसियल अमृतेन, उदात्तधननिधिना पूरिताः पूर्णाः च भवन्ति;

ਤਹ ਬਾਜੇ ਨਾਨਕ ਅਨਹਦ ਤੂਰੇ ॥੩੬॥
तह बाजे नानक अनहद तूरे ॥३६॥

तेषां कृते स्पन्दते नानक अप्रहृतः दिवो रागः । ||३६||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਪਤਿ ਰਾਖੀ ਗੁਰਿ ਪਾਰਬ੍ਰਹਮ ਤਜਿ ਪਰਪੰਚ ਮੋਹ ਬਿਕਾਰ ॥
पति राखी गुरि पारब्रहम तजि परपंच मोह बिकार ॥

गुरुः परमेश्वरः मम गौरवं रक्षितवान्, यदा अहं पाखण्डं, भावनात्मकं आसक्तिं, भ्रष्टाचारं च त्यक्तवान्।

ਨਾਨਕ ਸੋਊ ਆਰਾਧੀਐ ਅੰਤੁ ਨ ਪਾਰਾਵਾਰੁ ॥੧॥
नानक सोऊ आराधीऐ अंतु न पारावारु ॥१॥

अन्तं न सीमां च तं पूजस्व नानक । ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਪਪਾ ਪਰਮਿਤਿ ਪਾਰੁ ਨ ਪਾਇਆ ॥
पपा परमिति पारु न पाइआ ॥

पप्पा - सः अनुमानात् परः अस्ति; तस्य सीमाः न लभ्यन्ते।

ਪਤਿਤ ਪਾਵਨ ਅਗਮ ਹਰਿ ਰਾਇਆ ॥
पतित पावन अगम हरि राइआ ॥

सार्वभौमः राजा दुर्गमः अस्ति;

ਹੋਤ ਪੁਨੀਤ ਕੋਟ ਅਪਰਾਧੂ ॥
होत पुनीत कोट अपराधू ॥

स पापिनां शुद्धिकर्ता। कोटिकोटि पापिनः शुद्धाः भवन्ति;

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਜਪਹਿ ਮਿਲਿ ਸਾਧੂ ॥
अंम्रित नामु जपहि मिलि साधू ॥

पवित्रं मिलित्वा अम्ब्रोसियल नाम भगवतः नाम जपन्ति।

ਪਰਪਚ ਧ੍ਰੋਹ ਮੋਹ ਮਿਟਨਾਈ ॥
परपच ध्रोह मोह मिटनाई ॥

वञ्चना, धोखाधड़ी, भावनात्मकता च निराकृता भवति,

ਜਾ ਕਉ ਰਾਖਹੁ ਆਪਿ ਗੁਸਾਈ ॥
जा कउ राखहु आपि गुसाई ॥

विश्वेश्वरेण रक्षिताभिः |

ਪਾਤਿਸਾਹੁ ਛਤ੍ਰ ਸਿਰ ਸੋਊ ॥
पातिसाहु छत्र सिर सोऊ ॥

शिरसा उपरि राजवितानं स परमो राजा ।

ਨਾਨਕ ਦੂਸਰ ਅਵਰੁ ਨ ਕੋਊ ॥੩੭॥
नानक दूसर अवरु न कोऊ ॥३७॥

हे नानक, अन्यः सर्वथा नास्ति। ||३७||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਫਾਹੇ ਕਾਟੇ ਮਿਟੇ ਗਵਨ ਫਤਿਹ ਭਈ ਮਨਿ ਜੀਤ ॥
फाहे काटे मिटे गवन फतिह भई मनि जीत ॥

मृत्युपाशः छिन्नः भवति, कस्यचित् भ्रमणं निवर्तते; विजयो भवति, यदा स्वस्य मनः जिते।