ये गुर्मुखाः नाम निधिं जपन्ति,
मायाविषेण न नश्यन्ति।
गुरुणा नाममन्त्रं येषां ते, २.
न निवर्तयिष्यते।
ते भगवतः अम्ब्रोसियल अमृतेन, उदात्तधननिधिना पूरिताः पूर्णाः च भवन्ति;
तेषां कृते स्पन्दते नानक अप्रहृतः दिवो रागः । ||३६||
सलोक् : १.
गुरुः परमेश्वरः मम गौरवं रक्षितवान्, यदा अहं पाखण्डं, भावनात्मकं आसक्तिं, भ्रष्टाचारं च त्यक्तवान्।
अन्तं न सीमां च तं पूजस्व नानक । ||१||
पौरी : १.
पप्पा - सः अनुमानात् परः अस्ति; तस्य सीमाः न लभ्यन्ते।
सार्वभौमः राजा दुर्गमः अस्ति;
स पापिनां शुद्धिकर्ता। कोटिकोटि पापिनः शुद्धाः भवन्ति;
पवित्रं मिलित्वा अम्ब्रोसियल नाम भगवतः नाम जपन्ति।
वञ्चना, धोखाधड़ी, भावनात्मकता च निराकृता भवति,
विश्वेश्वरेण रक्षिताभिः |
शिरसा उपरि राजवितानं स परमो राजा ।
हे नानक, अन्यः सर्वथा नास्ति। ||३७||
सलोक् : १.
मृत्युपाशः छिन्नः भवति, कस्यचित् भ्रमणं निवर्तते; विजयो भवति, यदा स्वस्य मनः जिते।