बावन अखरी

(पुटः: 24)


ਨਾਨਕ ਗੁਰ ਤੇ ਥਿਤ ਪਾਈ ਫਿਰਨ ਮਿਟੇ ਨਿਤ ਨੀਤ ॥੧॥
नानक गुर ते थित पाई फिरन मिटे नित नीत ॥१॥

गुरोः नित्यं स्थैर्यं लभते नानक नित्यं भ्रमणं निवर्तते। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਫਫਾ ਫਿਰਤ ਫਿਰਤ ਤੂ ਆਇਆ ॥
फफा फिरत फिरत तू आइआ ॥

फफ्फा - एतावत्कालं यावत् भ्रमित्वा भ्रमित्वा च त्वं आगतः;

ਦ੍ਰੁਲਭ ਦੇਹ ਕਲਿਜੁਗ ਮਹਿ ਪਾਇਆ ॥
द्रुलभ देह कलिजुग महि पाइआ ॥

अस्मिन् कलियुगस्य कृष्णयुगे त्वया एतत् मानवशरीरं प्राप्तम्, अतः अतीव दुर्गमम् ।

ਫਿਰਿ ਇਆ ਅਉਸਰੁ ਚਰੈ ਨ ਹਾਥਾ ॥
फिरि इआ अउसरु चरै न हाथा ॥

एषः अवसरः पुनः भवतः हस्ते न आगमिष्यति।

ਨਾਮੁ ਜਪਹੁ ਤਉ ਕਟੀਅਹਿ ਫਾਸਾ ॥
नामु जपहु तउ कटीअहि फासा ॥

अतः नाम जपे भगवतः नाम, मृत्युपाशः छिन्नः भविष्यति।

ਫਿਰਿ ਫਿਰਿ ਆਵਨ ਜਾਨੁ ਨ ਹੋਈ ॥
फिरि फिरि आवन जानु न होई ॥

न त्वया पुनर्जन्मने आगमनं गमनं च पुनः पुनः,

ਏਕਹਿ ਏਕ ਜਪਹੁ ਜਪੁ ਸੋਈ ॥
एकहि एक जपहु जपु सोई ॥

यदि त्वं एकैकं भगवन्तं जपसि ध्यायसि च।

ਕਰਹੁ ਕ੍ਰਿਪਾ ਪ੍ਰਭ ਕਰਨੈਹਾਰੇ ॥
करहु क्रिपा प्रभ करनैहारे ॥

दयां वर्षय देव प्रजापति भगवन् ।

ਮੇਲਿ ਲੇਹੁ ਨਾਨਕ ਬੇਚਾਰੇ ॥੩੮॥
मेलि लेहु नानक बेचारे ॥३८॥

निर्धनं नानकं च स्वेन सह संयोजयतु। ||३८||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਬਿਨਉ ਸੁਨਹੁ ਤੁਮ ਪਾਰਬ੍ਰਹਮ ਦੀਨ ਦਇਆਲ ਗੁਪਾਲ ॥
बिनउ सुनहु तुम पारब्रहम दीन दइआल गुपाल ॥

शृणु मम प्रार्थनां परमेश्वर, नम्रेषु दयालुः जगत्पते |

ਸੁਖ ਸੰਪੈ ਬਹੁ ਭੋਗ ਰਸ ਨਾਨਕ ਸਾਧ ਰਵਾਲ ॥੧॥
सुख संपै बहु भोग रस नानक साध रवाल ॥१॥

पवित्रस्य पादस्य रजः शान्तिः धनं महान् भोगः सुखं च नानकस्य कृते। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਬਬਾ ਬ੍ਰਹਮੁ ਜਾਨਤ ਤੇ ਬ੍ਰਹਮਾ ॥
बबा ब्रहमु जानत ते ब्रहमा ॥

बब्बा - ईश्वरं वेद ब्राह्मणः।

ਬੈਸਨੋ ਤੇ ਗੁਰਮੁਖਿ ਸੁਚ ਧਰਮਾ ॥
बैसनो ते गुरमुखि सुच धरमा ॥

वैष्णवः स गुरमुखत्वेन धर्मजीवनं यापयति।

ਬੀਰਾ ਆਪਨ ਬੁਰਾ ਮਿਟਾਵੈ ॥
बीरा आपन बुरा मिटावै ॥

यः स्वस्य दुष्टं निर्मूलयति सः शूरः योद्धा;

ਤਾਹੂ ਬੁਰਾ ਨਿਕਟਿ ਨਹੀ ਆਵੈ ॥
ताहू बुरा निकटि नही आवै ॥

न किमपि दुष्टं तस्य समीपं अपि न गच्छति।

ਬਾਧਿਓ ਆਪਨ ਹਉ ਹਉ ਬੰਧਾ ॥
बाधिओ आपन हउ हउ बंधा ॥

मनुष्यः स्वस्य अहङ्कारस्य, स्वार्थस्य, अभिमानस्य च शृङ्खलाभिः बद्धः भवति।

ਦੋਸੁ ਦੇਤ ਆਗਹ ਕਉ ਅੰਧਾ ॥
दोसु देत आगह कउ अंधा ॥

आध्यात्मिकरूपेण अन्धाः दोषं अन्येषां उपरि स्थापयन्ति।