गुरोः नित्यं स्थैर्यं लभते नानक नित्यं भ्रमणं निवर्तते। ||१||
पौरी : १.
फफ्फा - एतावत्कालं यावत् भ्रमित्वा भ्रमित्वा च त्वं आगतः;
अस्मिन् कलियुगस्य कृष्णयुगे त्वया एतत् मानवशरीरं प्राप्तम्, अतः अतीव दुर्गमम् ।
एषः अवसरः पुनः भवतः हस्ते न आगमिष्यति।
अतः नाम जपे भगवतः नाम, मृत्युपाशः छिन्नः भविष्यति।
न त्वया पुनर्जन्मने आगमनं गमनं च पुनः पुनः,
यदि त्वं एकैकं भगवन्तं जपसि ध्यायसि च।
दयां वर्षय देव प्रजापति भगवन् ।
निर्धनं नानकं च स्वेन सह संयोजयतु। ||३८||
सलोक् : १.
शृणु मम प्रार्थनां परमेश्वर, नम्रेषु दयालुः जगत्पते |
पवित्रस्य पादस्य रजः शान्तिः धनं महान् भोगः सुखं च नानकस्य कृते। ||१||
पौरी : १.
बब्बा - ईश्वरं वेद ब्राह्मणः।
वैष्णवः स गुरमुखत्वेन धर्मजीवनं यापयति।
यः स्वस्य दुष्टं निर्मूलयति सः शूरः योद्धा;
न किमपि दुष्टं तस्य समीपं अपि न गच्छति।
मनुष्यः स्वस्य अहङ्कारस्य, स्वार्थस्य, अभिमानस्य च शृङ्खलाभिः बद्धः भवति।
आध्यात्मिकरूपेण अन्धाः दोषं अन्येषां उपरि स्थापयन्ति।