बावन अखरी

(पुटः: 25)


ਬਾਤ ਚੀਤ ਸਭ ਰਹੀ ਸਿਆਨਪ ॥
बात चीत सभ रही सिआनप ॥

परन्तु सर्वे वादविवादाः, चतुराः युक्तयः च किमपि प्रयोजनं न कुर्वन्ति।

ਜਿਸਹਿ ਜਨਾਵਹੁ ਸੋ ਜਾਨੈ ਨਾਨਕ ॥੩੯॥
जिसहि जनावहु सो जानै नानक ॥३९॥

हे नानक, स एव ज्ञायते, यं भगवता ज्ञातुम् प्रेरयति। ||३९||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਭੈ ਭੰਜਨ ਅਘ ਦੂਖ ਨਾਸ ਮਨਹਿ ਅਰਾਧਿ ਹਰੇ ॥
भै भंजन अघ दूख नास मनहि अराधि हरे ॥

भयनाशनं पापशोकनिर्मूलनं - तं भगवन्तं मनसि निधाय।

ਸੰਤਸੰਗ ਜਿਹ ਰਿਦ ਬਸਿਓ ਨਾਨਕ ਤੇ ਨ ਭ੍ਰਮੇ ॥੧॥
संतसंग जिह रिद बसिओ नानक ते न भ्रमे ॥१॥

यस्य हृदयं सन्तसमाजे तिष्ठति नानक सन्देहं न भ्रमति। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਭਭਾ ਭਰਮੁ ਮਿਟਾਵਹੁ ਅਪਨਾ ॥
भभा भरमु मिटावहु अपना ॥

भाभा - तव संशयं मोहं च निक्षिप्य

ਇਆ ਸੰਸਾਰੁ ਸਗਲ ਹੈ ਸੁਪਨਾ ॥
इआ संसारु सगल है सुपना ॥

अयं संसारः केवलं स्वप्नः एव।

ਭਰਮੇ ਸੁਰਿ ਨਰ ਦੇਵੀ ਦੇਵਾ ॥
भरमे सुरि नर देवी देवा ॥

दूतसत्त्वा देवीदेवताश्च संशयेन मोहिताः |

ਭਰਮੇ ਸਿਧ ਸਾਧਿਕ ਬ੍ਰਹਮੇਵਾ ॥
भरमे सिध साधिक ब्रहमेवा ॥

सिद्धा साधकाश्च ब्रह्मापि संशयमोहिताः।

ਭਰਮਿ ਭਰਮਿ ਮਾਨੁਖ ਡਹਕਾਏ ॥
भरमि भरमि मानुख डहकाए ॥

भ्रमन्तः संशयमोहिताः जनाः नष्टाः भवन्ति।

ਦੁਤਰ ਮਹਾ ਬਿਖਮ ਇਹ ਮਾਏ ॥
दुतर महा बिखम इह माए ॥

एतावता सुदुष्करं द्रोहं च अस्य मायासागरस्य अतिक्रमणम् ।

ਗੁਰਮੁਖਿ ਭ੍ਰਮ ਭੈ ਮੋਹ ਮਿਟਾਇਆ ॥
गुरमुखि भ्रम भै मोह मिटाइआ ॥

सन्देहं भयं आसक्तिं च निर्मूलितं गुरमुखं,

ਨਾਨਕ ਤੇਹ ਪਰਮ ਸੁਖ ਪਾਇਆ ॥੪੦॥
नानक तेह परम सुख पाइआ ॥४०॥

परां शान्तिं लभते नानक। ||४०||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਮਾਇਆ ਡੋਲੈ ਬਹੁ ਬਿਧੀ ਮਨੁ ਲਪਟਿਓ ਤਿਹ ਸੰਗ ॥
माइआ डोलै बहु बिधी मनु लपटिओ तिह संग ॥

माया मनसि लसति, एतावता प्रकारेण च भ्रमति।

ਮਾਗਨ ਤੇ ਜਿਹ ਤੁਮ ਰਖਹੁ ਸੁ ਨਾਨਕ ਨਾਮਹਿ ਰੰਗ ॥੧॥
मागन ते जिह तुम रखहु सु नानक नामहि रंग ॥१॥

यदा त्वं कस्यचित् धनं याचयितुम् भगवन् निवारयसि तदा नानक नाम प्रेम्णा आगच्छति। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਮਮਾ ਮਾਗਨਹਾਰ ਇਆਨਾ ॥
ममा मागनहार इआना ॥

मम्मा - याचकः एवम् अज्ञानी अस्ति

ਦੇਨਹਾਰ ਦੇ ਰਹਿਓ ਸੁਜਾਨਾ ॥
देनहार दे रहिओ सुजाना ॥

महान् दाता निरन्तरं ददाति। सः सर्वज्ञः अस्ति।