परन्तु सर्वे वादविवादाः, चतुराः युक्तयः च किमपि प्रयोजनं न कुर्वन्ति।
हे नानक, स एव ज्ञायते, यं भगवता ज्ञातुम् प्रेरयति। ||३९||
सलोक् : १.
भयनाशनं पापशोकनिर्मूलनं - तं भगवन्तं मनसि निधाय।
यस्य हृदयं सन्तसमाजे तिष्ठति नानक सन्देहं न भ्रमति। ||१||
पौरी : १.
भाभा - तव संशयं मोहं च निक्षिप्य
अयं संसारः केवलं स्वप्नः एव।
दूतसत्त्वा देवीदेवताश्च संशयेन मोहिताः |
सिद्धा साधकाश्च ब्रह्मापि संशयमोहिताः।
भ्रमन्तः संशयमोहिताः जनाः नष्टाः भवन्ति।
एतावता सुदुष्करं द्रोहं च अस्य मायासागरस्य अतिक्रमणम् ।
सन्देहं भयं आसक्तिं च निर्मूलितं गुरमुखं,
परां शान्तिं लभते नानक। ||४०||
सलोक् : १.
माया मनसि लसति, एतावता प्रकारेण च भ्रमति।
यदा त्वं कस्यचित् धनं याचयितुम् भगवन् निवारयसि तदा नानक नाम प्रेम्णा आगच्छति। ||१||
पौरी : १.
मम्मा - याचकः एवम् अज्ञानी अस्ति
महान् दाता निरन्तरं ददाति। सः सर्वज्ञः अस्ति।