बावन अखरी

(पुटः: 26)


ਜੋ ਦੀਨੋ ਸੋ ਏਕਹਿ ਬਾਰ ॥
जो दीनो सो एकहि बार ॥

यद् यद् ददति सकृत् सदा ददाति।

ਮਨ ਮੂਰਖ ਕਹ ਕਰਹਿ ਪੁਕਾਰ ॥
मन मूरख कह करहि पुकार ॥

किमर्थं शिक्षसे मूढचेतसः उच्चैः क्रन्दसि ।

ਜਉ ਮਾਗਹਿ ਤਉ ਮਾਗਹਿ ਬੀਆ ॥
जउ मागहि तउ मागहि बीआ ॥

यदा यदा किमपि याचन्ते तदा तदा लौकिकवस्तूनि याचन्ते;

ਜਾ ਤੇ ਕੁਸਲ ਨ ਕਾਹੂ ਥੀਆ ॥
जा ते कुसल न काहू थीआ ॥

एतेभ्यः कश्चित् सुखं न प्राप्तवान्।

ਮਾਗਨਿ ਮਾਗ ਤ ਏਕਹਿ ਮਾਗ ॥
मागनि माग त एकहि माग ॥

यदि भवता अवश्यं दानं याचितं तर्हि एकेश्वरं याचयतु।

ਨਾਨਕ ਜਾ ਤੇ ਪਰਹਿ ਪਰਾਗ ॥੪੧॥
नानक जा ते परहि पराग ॥४१॥

हे नानक तेन त्राता भविष्यसि । ||४१||

ਸਲੋਕ ॥
सलोक ॥

सलोक् : १.

ਮਤਿ ਪੂਰੀ ਪਰਧਾਨ ਤੇ ਗੁਰ ਪੂਰੇ ਮਨ ਮੰਤ ॥
मति पूरी परधान ते गुर पूरे मन मंत ॥

सिद्धा बुद्धिः, अत्यन्तं विशिष्टा च कीर्तिः, येषां मनः सिद्धगुरुमन्त्रेण पूरितम् अस्ति।

ਜਿਹ ਜਾਨਿਓ ਪ੍ਰਭੁ ਆਪੁਨਾ ਨਾਨਕ ਤੇ ਭਗਵੰਤ ॥੧॥
जिह जानिओ प्रभु आपुना नानक ते भगवंत ॥१॥

ये स्वदेवं ज्ञातुम् आगच्छन्ति नानक ते महाभागाः | ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਮਮਾ ਜਾਹੂ ਮਰਮੁ ਪਛਾਨਾ ॥
ममा जाहू मरमु पछाना ॥

मम्मा - ये ईश्वरस्य रहस्यं अवगच्छन्ति ते तृप्ताः भवन्ति,

ਭੇਟਤ ਸਾਧਸੰਗ ਪਤੀਆਨਾ ॥
भेटत साधसंग पतीआना ॥

पवित्रसङ्घस्य साधसंगतस्य सदस्यत्वेन।

ਦੁਖ ਸੁਖ ਉਆ ਕੈ ਸਮਤ ਬੀਚਾਰਾ ॥
दुख सुख उआ कै समत बीचारा ॥

सुखदुःखं च समानं पश्यन्ति।

ਨਰਕ ਸੁਰਗ ਰਹਤ ਅਉਤਾਰਾ ॥
नरक सुरग रहत अउतारा ॥

स्वर्गे वा नरके वा अवतारात् मुक्ताः भवन्ति।

ਤਾਹੂ ਸੰਗ ਤਾਹੂ ਨਿਰਲੇਪਾ ॥
ताहू संग ताहू निरलेपा ॥

ते लोके वसन्ति तथापि ते विरक्ताः।

ਪੂਰਨ ਘਟ ਘਟ ਪੁਰਖ ਬਿਸੇਖਾ ॥
पूरन घट घट पुरख बिसेखा ॥

उदात्तः प्रभुः आदिभूतः एकैकं हृदयं सर्वथा व्याप्तः अस्ति।

ਉਆ ਰਸ ਮਹਿ ਉਆਹੂ ਸੁਖੁ ਪਾਇਆ ॥
उआ रस महि उआहू सुखु पाइआ ॥

तस्य प्रेम्णि ते शान्तिं प्राप्नुवन्ति।

ਨਾਨਕ ਲਿਪਤ ਨਹੀ ਤਿਹ ਮਾਇਆ ॥੪੨॥
नानक लिपत नही तिह माइआ ॥४२॥

नानक माया तेषु सर्वथा न लप्यते। ||४२||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਯਾਰ ਮੀਤ ਸੁਨਿ ਸਾਜਨਹੁ ਬਿਨੁ ਹਰਿ ਛੂਟਨੁ ਨਾਹਿ ॥
यार मीत सुनि साजनहु बिनु हरि छूटनु नाहि ॥

शृणु प्रियमित्राः सहचराः- भगवतः विना मोक्षः नास्ति।