यद् यद् ददति सकृत् सदा ददाति।
किमर्थं शिक्षसे मूढचेतसः उच्चैः क्रन्दसि ।
यदा यदा किमपि याचन्ते तदा तदा लौकिकवस्तूनि याचन्ते;
एतेभ्यः कश्चित् सुखं न प्राप्तवान्।
यदि भवता अवश्यं दानं याचितं तर्हि एकेश्वरं याचयतु।
हे नानक तेन त्राता भविष्यसि । ||४१||
सलोक् : १.
सिद्धा बुद्धिः, अत्यन्तं विशिष्टा च कीर्तिः, येषां मनः सिद्धगुरुमन्त्रेण पूरितम् अस्ति।
ये स्वदेवं ज्ञातुम् आगच्छन्ति नानक ते महाभागाः | ||१||
पौरी : १.
मम्मा - ये ईश्वरस्य रहस्यं अवगच्छन्ति ते तृप्ताः भवन्ति,
पवित्रसङ्घस्य साधसंगतस्य सदस्यत्वेन।
सुखदुःखं च समानं पश्यन्ति।
स्वर्गे वा नरके वा अवतारात् मुक्ताः भवन्ति।
ते लोके वसन्ति तथापि ते विरक्ताः।
उदात्तः प्रभुः आदिभूतः एकैकं हृदयं सर्वथा व्याप्तः अस्ति।
तस्य प्रेम्णि ते शान्तिं प्राप्नुवन्ति।
नानक माया तेषु सर्वथा न लप्यते। ||४२||
सलोक् : १.
शृणु प्रियमित्राः सहचराः- भगवतः विना मोक्षः नास्ति।