बावन अखरी

(पुटः: 27)


ਨਾਨਕ ਤਿਹ ਬੰਧਨ ਕਟੇ ਗੁਰ ਕੀ ਚਰਨੀ ਪਾਹਿ ॥੧॥
नानक तिह बंधन कटे गुर की चरनी पाहि ॥१॥

गुरोपादे पतितस्य नानक बन्धनानि छिन्नानि सन्ति। ||१||

ਪਵੜੀ ॥
पवड़ी ॥

पौरी : १.

ਯਯਾ ਜਤਨ ਕਰਤ ਬਹੁ ਬਿਧੀਆ ॥
यया जतन करत बहु बिधीआ ॥

यय्यः - जनाः सर्वविधं प्रयतन्ते,

ਏਕ ਨਾਮ ਬਿਨੁ ਕਹ ਲਉ ਸਿਧੀਆ ॥
एक नाम बिनु कह लउ सिधीआ ॥

किन्तु एकनाम विना ते कियत् दूरं सफलतां प्राप्नुयुः?

ਯਾਹੂ ਜਤਨ ਕਰਿ ਹੋਤ ਛੁਟਾਰਾ ॥
याहू जतन करि होत छुटारा ॥

ते प्रयत्नाः, येन मुक्तिः प्राप्यते

ਉਆਹੂ ਜਤਨ ਸਾਧ ਸੰਗਾਰਾ ॥
उआहू जतन साध संगारा ॥

ते प्रयत्नाः पवित्रस्य कम्पनीयां साधसंगते क्रियन्ते।

ਯਾ ਉਬਰਨ ਧਾਰੈ ਸਭੁ ਕੋਊ ॥
या उबरन धारै सभु कोऊ ॥

सर्वेषां मोक्षस्य एषः विचारः अस्ति,

ਉਆਹਿ ਜਪੇ ਬਿਨੁ ਉਬਰ ਨ ਹੋਊ ॥
उआहि जपे बिनु उबर न होऊ ॥

ध्यानं विना तु मोक्षः न भवितुम् अर्हति।

ਯਾਹੂ ਤਰਨ ਤਾਰਨ ਸਮਰਾਥਾ ॥
याहू तरन तारन समराथा ॥

सर्वशक्तिमान् भगवान् नावः अस्मान् पारं नेतुम्।

ਰਾਖਿ ਲੇਹੁ ਨਿਰਗੁਨ ਨਰਨਾਥਾ ॥
राखि लेहु निरगुन नरनाथा ॥

एतान् निरर्थकान् भूतान् त्राहि भगवन् !

ਮਨ ਬਚ ਕ੍ਰਮ ਜਿਹ ਆਪਿ ਜਨਾਈ ॥
मन बच क्रम जिह आपि जनाई ॥

ये भगवता स्वयं विचारेण वचनेन कर्मणा च उपदिशति

ਨਾਨਕ ਤਿਹ ਮਤਿ ਪ੍ਰਗਟੀ ਆਈ ॥੪੩॥
नानक तिह मति प्रगटी आई ॥४३॥

- हे नानक, तेषां बुद्धिः प्रबुद्धा भवति। ||४३||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਰੋਸੁ ਨ ਕਾਹੂ ਸੰਗ ਕਰਹੁ ਆਪਨ ਆਪੁ ਬੀਚਾਰਿ ॥
रोसु न काहू संग करहु आपन आपु बीचारि ॥

अन्येन कस्मिंश्चित् क्रुद्धः मा कुरु; तस्य स्थाने स्वस्य अन्तः पश्यतु।

ਹੋਇ ਨਿਮਾਨਾ ਜਗਿ ਰਹਹੁ ਨਾਨਕ ਨਦਰੀ ਪਾਰਿ ॥੧॥
होइ निमाना जगि रहहु नानक नदरी पारि ॥१॥

विनयः भव नानक तस्य प्रसादेन पारं वहिष्यसि । ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਰਾਰਾ ਰੇਨ ਹੋਤ ਸਭ ਜਾ ਕੀ ॥
रारा रेन होत सभ जा की ॥

रररा - सर्वेषां चरणाधः रजः भव।

ਤਜਿ ਅਭਿਮਾਨੁ ਛੁਟੈ ਤੇਰੀ ਬਾਕੀ ॥
तजि अभिमानु छुटै तेरी बाकी ॥

अहङ्कारगर्वं त्यजतु, तव खातेः शेषः विलिखितः भविष्यति।

ਰਣਿ ਦਰਗਹਿ ਤਉ ਸੀਝਹਿ ਭਾਈ ॥
रणि दरगहि तउ सीझहि भाई ॥

ततः, भवन्तः भगवतः प्राङ्गणे युद्धे विजयं प्राप्नुयुः, हे दैवभ्रातरः।

ਜਉ ਗੁਰਮੁਖਿ ਰਾਮ ਨਾਮ ਲਿਵ ਲਾਈ ॥
जउ गुरमुखि राम नाम लिव लाई ॥

गुरमुखत्वेन प्रेम्णा भगवतः नाम्ना अनुकूलतां कुरुत।