गुरोपादे पतितस्य नानक बन्धनानि छिन्नानि सन्ति। ||१||
पौरी : १.
यय्यः - जनाः सर्वविधं प्रयतन्ते,
किन्तु एकनाम विना ते कियत् दूरं सफलतां प्राप्नुयुः?
ते प्रयत्नाः, येन मुक्तिः प्राप्यते
ते प्रयत्नाः पवित्रस्य कम्पनीयां साधसंगते क्रियन्ते।
सर्वेषां मोक्षस्य एषः विचारः अस्ति,
ध्यानं विना तु मोक्षः न भवितुम् अर्हति।
सर्वशक्तिमान् भगवान् नावः अस्मान् पारं नेतुम्।
एतान् निरर्थकान् भूतान् त्राहि भगवन् !
ये भगवता स्वयं विचारेण वचनेन कर्मणा च उपदिशति
- हे नानक, तेषां बुद्धिः प्रबुद्धा भवति। ||४३||
सलोक् : १.
अन्येन कस्मिंश्चित् क्रुद्धः मा कुरु; तस्य स्थाने स्वस्य अन्तः पश्यतु।
विनयः भव नानक तस्य प्रसादेन पारं वहिष्यसि । ||१||
पौरी : १.
रररा - सर्वेषां चरणाधः रजः भव।
अहङ्कारगर्वं त्यजतु, तव खातेः शेषः विलिखितः भविष्यति।
ततः, भवन्तः भगवतः प्राङ्गणे युद्धे विजयं प्राप्नुयुः, हे दैवभ्रातरः।
गुरमुखत्वेन प्रेम्णा भगवतः नाम्ना अनुकूलतां कुरुत।