ते दुष्टमार्गाः शनैः शनैः निरन्तरं विमृश्यन्ते,
शब्देन सिद्धगुरुस्य अतुलवचनेन।
भगवत्प्रेमयुक्तो भवसि, नामामृतमत्तः च भविष्यसि।
हे नानक भगवता गुरुणा इदं दानं दत्तम्। ||४४||
सलोक् : १.
लोभस्य, मिथ्यावादस्य, भ्रष्टस्य च क्लेशाः अस्मिन् शरीरे तिष्ठन्ति।
भगवन्नामस्य अम्ब्रोसियलामृते हर हर नानक पिबन् गुरमुखः शान्तिं तिष्ठति। ||१||
पौरी : १.
लल्लाः- यो नाम भेषजं भगवतः नाम, .
क्षणमात्रेण तस्य दुःखशोकयोः चिकित्सितः भवति।
यस्य हृदयं नाम औषधं पूरितम्,
स्वप्नेऽपि व्याधिना न आक्रान्तः।
भगवन्नामस्य औषधं सर्वहृदयेषु दैवभ्रातरः |
सिद्धगुरुं विना कोऽपि तस्य सज्जीकरणं न जानाति।
यदा सिद्धगुरुः तस्य सज्जीकरणस्य निर्देशं ददाति तदा ।
तदा नानक पुनर्व्याधिं न प्राप्नोति। ||४५||
सलोक् : १.
सर्वत्र सर्वत्र भगवान् । न विद्यते स्थानं यत्र सः नास्ति।
अन्तः बहिश्च सः भवता सह अस्ति। हे नानक, किं तस्मात् गोपनीयं भवेत्। ||१||
पौरी : १.