बावन अखरी

(पुटः: 28)


ਰਹਤ ਰਹਤ ਰਹਿ ਜਾਹਿ ਬਿਕਾਰਾ ॥
रहत रहत रहि जाहि बिकारा ॥

ते दुष्टमार्गाः शनैः शनैः निरन्तरं विमृश्यन्ते,

ਗੁਰ ਪੂਰੇ ਕੈ ਸਬਦਿ ਅਪਾਰਾ ॥
गुर पूरे कै सबदि अपारा ॥

शब्देन सिद्धगुरुस्य अतुलवचनेन।

ਰਾਤੇ ਰੰਗ ਨਾਮ ਰਸ ਮਾਤੇ ॥
राते रंग नाम रस माते ॥

भगवत्प्रेमयुक्तो भवसि, नामामृतमत्तः च भविष्यसि।

ਨਾਨਕ ਹਰਿ ਗੁਰ ਕੀਨੀ ਦਾਤੇ ॥੪੪॥
नानक हरि गुर कीनी दाते ॥४४॥

हे नानक भगवता गुरुणा इदं दानं दत्तम्। ||४४||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਲਾਲਚ ਝੂਠ ਬਿਖੈ ਬਿਆਧਿ ਇਆ ਦੇਹੀ ਮਹਿ ਬਾਸ ॥
लालच झूठ बिखै बिआधि इआ देही महि बास ॥

लोभस्य, मिथ्यावादस्य, भ्रष्टस्य च क्लेशाः अस्मिन् शरीरे तिष्ठन्ति।

ਹਰਿ ਹਰਿ ਅੰਮ੍ਰਿਤੁ ਗੁਰਮੁਖਿ ਪੀਆ ਨਾਨਕ ਸੂਖਿ ਨਿਵਾਸ ॥੧॥
हरि हरि अंम्रितु गुरमुखि पीआ नानक सूखि निवास ॥१॥

भगवन्नामस्य अम्ब्रोसियलामृते हर हर नानक पिबन् गुरमुखः शान्तिं तिष्ठति। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਲਲਾ ਲਾਵਉ ਅਉਖਧ ਜਾਹੂ ॥
लला लावउ अउखध जाहू ॥

लल्लाः- यो नाम भेषजं भगवतः नाम, .

ਦੂਖ ਦਰਦ ਤਿਹ ਮਿਟਹਿ ਖਿਨਾਹੂ ॥
दूख दरद तिह मिटहि खिनाहू ॥

क्षणमात्रेण तस्य दुःखशोकयोः चिकित्सितः भवति।

ਨਾਮ ਅਉਖਧੁ ਜਿਹ ਰਿਦੈ ਹਿਤਾਵੈ ॥
नाम अउखधु जिह रिदै हितावै ॥

यस्य हृदयं नाम औषधं पूरितम्,

ਤਾਹਿ ਰੋਗੁ ਸੁਪਨੈ ਨਹੀ ਆਵੈ ॥
ताहि रोगु सुपनै नही आवै ॥

स्वप्नेऽपि व्याधिना न आक्रान्तः।

ਹਰਿ ਅਉਖਧੁ ਸਭ ਘਟ ਹੈ ਭਾਈ ॥
हरि अउखधु सभ घट है भाई ॥

भगवन्नामस्य औषधं सर्वहृदयेषु दैवभ्रातरः |

ਗੁਰ ਪੂਰੇ ਬਿਨੁ ਬਿਧਿ ਨ ਬਨਾਈ ॥
गुर पूरे बिनु बिधि न बनाई ॥

सिद्धगुरुं विना कोऽपि तस्य सज्जीकरणं न जानाति।

ਗੁਰਿ ਪੂਰੈ ਸੰਜਮੁ ਕਰਿ ਦੀਆ ॥
गुरि पूरै संजमु करि दीआ ॥

यदा सिद्धगुरुः तस्य सज्जीकरणस्य निर्देशं ददाति तदा ।

ਨਾਨਕ ਤਉ ਫਿਰਿ ਦੂਖ ਨ ਥੀਆ ॥੪੫॥
नानक तउ फिरि दूख न थीआ ॥४५॥

तदा नानक पुनर्व्याधिं न प्राप्नोति। ||४५||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਵਾਸੁਦੇਵ ਸਰਬਤ੍ਰ ਮੈ ਊਨ ਨ ਕਤਹੂ ਠਾਇ ॥
वासुदेव सरबत्र मै ऊन न कतहू ठाइ ॥

सर्वत्र सर्वत्र भगवान् । न विद्यते स्थानं यत्र सः नास्ति।

ਅੰਤਰਿ ਬਾਹਰਿ ਸੰਗਿ ਹੈ ਨਾਨਕ ਕਾਇ ਦੁਰਾਇ ॥੧॥
अंतरि बाहरि संगि है नानक काइ दुराइ ॥१॥

अन्तः बहिश्च सः भवता सह अस्ति। हे नानक, किं तस्मात् गोपनीयं भवेत्। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.