वाव्वा - कस्यचित् विरुद्धं द्वेषं मा धारयतु।
प्रत्येकं हृदये ईश्वरः समाहितः अस्ति।
सागरान् भूमिं च व्याप्नोति सर्वव्यापी प्रभुः।
गुरुप्रसादेन गायन्ति ये कति दुर्लभाः।
तेभ्यः द्वेषः परकीयः च प्रस्थायन्ते
ये गुर्मुख इव भगवतः स्तुतिकीर्तनं शृण्वन्ति।
गुरमुखो भूत्वा नानक भगवतः नाम जपेत् ।
हर, हर, तथा सर्वेभ्यः सामाजिकवर्गेभ्यः, स्थितिचिह्नेभ्यः च उपरि उत्तिष्ठति। ||४६||
सलोक् : १.
अहङ्कारे, स्वार्थे, अभिमाने च कार्यं कुर्वन् मूर्खः, अज्ञानी, अविश्वासः च निन्दकः स्वजीवनं अपव्ययति।
सः पीडितः म्रियते, यथा तृष्णायाः मृतः; हे नानक कृतकर्माद् एतत् । ||१||
पौरी : १.
रररा - पवित्रस्य कम्पनीयां साधसंगते द्वन्द्वः समाप्तः भवति;
कर्मधर्मसारं नाम भगवतः नाम आराधना ध्याय।
यदा हृदि स्थितः सुन्दरः प्रभुः ।
विग्रहः मेटितः समाप्तः च भवति।
मूर्खः अविश्वासः निन्दकः तर्कं चिनोति
तस्य हृदयं भ्रष्टतायाः अहङ्कारबुद्ध्या च पूरितम् अस्ति।
रररा - गुरमुखस्य कृते विग्रहः क्षणमात्रेण निराकृतः भवति,
हे नानक, उपदेशद्वारा। ||४७||