बावन अखरी

(पुटः: 29)


ਵਵਾ ਵੈਰੁ ਨ ਕਰੀਐ ਕਾਹੂ ॥
ववा वैरु न करीऐ काहू ॥

वाव्वा - कस्यचित् विरुद्धं द्वेषं मा धारयतु।

ਘਟ ਘਟ ਅੰਤਰਿ ਬ੍ਰਹਮ ਸਮਾਹੂ ॥
घट घट अंतरि ब्रहम समाहू ॥

प्रत्येकं हृदये ईश्वरः समाहितः अस्ति।

ਵਾਸੁਦੇਵ ਜਲ ਥਲ ਮਹਿ ਰਵਿਆ ॥
वासुदेव जल थल महि रविआ ॥

सागरान् भूमिं च व्याप्नोति सर्वव्यापी प्रभुः।

ਗੁਰਪ੍ਰਸਾਦਿ ਵਿਰਲੈ ਹੀ ਗਵਿਆ ॥
गुरप्रसादि विरलै ही गविआ ॥

गुरुप्रसादेन गायन्ति ये कति दुर्लभाः।

ਵੈਰ ਵਿਰੋਧ ਮਿਟੇ ਤਿਹ ਮਨ ਤੇ ॥
वैर विरोध मिटे तिह मन ते ॥

तेभ्यः द्वेषः परकीयः च प्रस्थायन्ते

ਹਰਿ ਕੀਰਤਨੁ ਗੁਰਮੁਖਿ ਜੋ ਸੁਨਤੇ ॥
हरि कीरतनु गुरमुखि जो सुनते ॥

ये गुर्मुख इव भगवतः स्तुतिकीर्तनं शृण्वन्ति।

ਵਰਨ ਚਿਹਨ ਸਗਲਹ ਤੇ ਰਹਤਾ ॥
वरन चिहन सगलह ते रहता ॥

गुरमुखो भूत्वा नानक भगवतः नाम जपेत् ।

ਨਾਨਕ ਹਰਿ ਹਰਿ ਗੁਰਮੁਖਿ ਜੋ ਕਹਤਾ ॥੪੬॥
नानक हरि हरि गुरमुखि जो कहता ॥४६॥

हर, हर, तथा सर्वेभ्यः सामाजिकवर्गेभ्यः, स्थितिचिह्नेभ्यः च उपरि उत्तिष्ठति। ||४६||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਹਉ ਹਉ ਕਰਤ ਬਿਹਾਨੀਆ ਸਾਕਤ ਮੁਗਧ ਅਜਾਨ ॥
हउ हउ करत बिहानीआ साकत मुगध अजान ॥

अहङ्कारे, स्वार्थे, अभिमाने च कार्यं कुर्वन् मूर्खः, अज्ञानी, अविश्वासः च निन्दकः स्वजीवनं अपव्ययति।

ੜੜਕਿ ਮੁਏ ਜਿਉ ਤ੍ਰਿਖਾਵੰਤ ਨਾਨਕ ਕਿਰਤਿ ਕਮਾਨ ॥੧॥
ड़ड़कि मुए जिउ त्रिखावंत नानक किरति कमान ॥१॥

सः पीडितः म्रियते, यथा तृष्णायाः मृतः; हे नानक कृतकर्माद् एतत् । ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ੜਾੜਾ ੜਾੜਿ ਮਿਟੈ ਸੰਗਿ ਸਾਧੂ ॥
ड़ाड़ा ड़ाड़ि मिटै संगि साधू ॥

रररा - पवित्रस्य कम्पनीयां साधसंगते द्वन्द्वः समाप्तः भवति;

ਕਰਮ ਧਰਮ ਤਤੁ ਨਾਮ ਅਰਾਧੂ ॥
करम धरम ततु नाम अराधू ॥

कर्मधर्मसारं नाम भगवतः नाम आराधना ध्याय।

ਰੂੜੋ ਜਿਹ ਬਸਿਓ ਰਿਦ ਮਾਹੀ ॥
रूड़ो जिह बसिओ रिद माही ॥

यदा हृदि स्थितः सुन्दरः प्रभुः ।

ਉਆ ਕੀ ੜਾੜਿ ਮਿਟਤ ਬਿਨਸਾਹੀ ॥
उआ की ड़ाड़ि मिटत बिनसाही ॥

विग्रहः मेटितः समाप्तः च भवति।

ੜਾੜਿ ਕਰਤ ਸਾਕਤ ਗਾਵਾਰਾ ॥
ड़ाड़ि करत साकत गावारा ॥

मूर्खः अविश्वासः निन्दकः तर्कं चिनोति

ਜੇਹ ਹੀਐ ਅਹੰਬੁਧਿ ਬਿਕਾਰਾ ॥
जेह हीऐ अहंबुधि बिकारा ॥

तस्य हृदयं भ्रष्टतायाः अहङ्कारबुद्ध्या च पूरितम् अस्ति।

ੜਾੜਾ ਗੁਰਮੁਖਿ ੜਾੜਿ ਮਿਟਾਈ ॥
ड़ाड़ा गुरमुखि ड़ाड़ि मिटाई ॥

रररा - गुरमुखस्य कृते विग्रहः क्षणमात्रेण निराकृतः भवति,

ਨਿਮਖ ਮਾਹਿ ਨਾਨਕ ਸਮਝਾਈ ॥੪੭॥
निमख माहि नानक समझाई ॥४७॥

हे नानक, उपदेशद्वारा। ||४७||