सलोक् : १.
हे मनः पवित्रस्य समर्थनं गृहाण; भवतः चतुरवादान् त्यजतु।
यस्य मनसि गुरुशिक्षा भवति नानक तस्य ललाटे सद्भाग्यम् अभिलिखितम्। ||१||
पौरी : १.
सस्सा - अहम् इदानीं तव अभयारण्यं प्रविश्य भगवन्;
शास्त्रसिमृते वेदपाठेऽहं तावत् श्रान्तोऽस्मि ।
अहं अन्वेषितवान् अन्वेषितवान् च अन्वेषितवान्, अधुना अहं अवगच्छामि,
भगवन्तं ध्यात्वा विना मुक्तिः न विद्यते इति।
एकैकं निःश्वासेन अहं त्रुटयः करोमि।
त्वं सर्वशक्तिमान् अनन्तोऽनन्तोऽसि |
अहं तव अभयारण्यम् अन्वेषयामि - कृपया मां त्राहि दयालु भगवन् !
नानकः तव बालकः जगत्पते | ||४८||
सलोक् : १.
स्वार्थदम्भस्य मेटने शान्तिः आगच्छति, मनः शरीरं च चिकित्सितं भवति।
हे नानक, तदा सः द्रष्टुम् आगच्छति - स्तुतयोग्यः। ||१||
पौरी : १.
खखाः - उच्चस्थाने तं स्तुवन्तु, स्तुवन्तु च,
यः शून्यं अतिप्रवाहं क्षणमात्रेण पूरयति।
यदा मर्त्यः सर्वथा विनयः भवति तदा ।
ततः निर्वाणस्य विरक्तेश्वरं ईश्वरं रात्रौ दिवा ध्यायति।