बावन अखरी

(पुटः: 30)


ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਸਾਧੂ ਕੀ ਮਨ ਓਟ ਗਹੁ ਉਕਤਿ ਸਿਆਨਪ ਤਿਆਗੁ ॥
साधू की मन ओट गहु उकति सिआनप तिआगु ॥

हे मनः पवित्रस्य समर्थनं गृहाण; भवतः चतुरवादान् त्यजतु।

ਗੁਰ ਦੀਖਿਆ ਜਿਹ ਮਨਿ ਬਸੈ ਨਾਨਕ ਮਸਤਕਿ ਭਾਗੁ ॥੧॥
गुर दीखिआ जिह मनि बसै नानक मसतकि भागु ॥१॥

यस्य मनसि गुरुशिक्षा भवति नानक तस्य ललाटे सद्भाग्यम् अभिलिखितम्। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਸਾ ਸਰਨਿ ਪਰੇ ਅਬ ਹਾਰੇ ॥
ससा सरनि परे अब हारे ॥

सस्सा - अहम् इदानीं तव अभयारण्यं प्रविश्य भगवन्;

ਸਾਸਤ੍ਰ ਸਿਮ੍ਰਿਤਿ ਬੇਦ ਪੂਕਾਰੇ ॥
सासत्र सिम्रिति बेद पूकारे ॥

शास्त्रसिमृते वेदपाठेऽहं तावत् श्रान्तोऽस्मि ।

ਸੋਧਤ ਸੋਧਤ ਸੋਧਿ ਬੀਚਾਰਾ ॥
सोधत सोधत सोधि बीचारा ॥

अहं अन्वेषितवान् अन्वेषितवान् च अन्वेषितवान्, अधुना अहं अवगच्छामि,

ਬਿਨੁ ਹਰਿ ਭਜਨ ਨਹੀ ਛੁਟਕਾਰਾ ॥
बिनु हरि भजन नही छुटकारा ॥

भगवन्तं ध्यात्वा विना मुक्तिः न विद्यते इति।

ਸਾਸਿ ਸਾਸਿ ਹਮ ਭੂਲਨਹਾਰੇ ॥
सासि सासि हम भूलनहारे ॥

एकैकं निःश्वासेन अहं त्रुटयः करोमि।

ਤੁਮ ਸਮਰਥ ਅਗਨਤ ਅਪਾਰੇ ॥
तुम समरथ अगनत अपारे ॥

त्वं सर्वशक्तिमान् अनन्तोऽनन्तोऽसि |

ਸਰਨਿ ਪਰੇ ਕੀ ਰਾਖੁ ਦਇਆਲਾ ॥
सरनि परे की राखु दइआला ॥

अहं तव अभयारण्यम् अन्वेषयामि - कृपया मां त्राहि दयालु भगवन् !

ਨਾਨਕ ਤੁਮਰੇ ਬਾਲ ਗੁਪਾਲਾ ॥੪੮॥
नानक तुमरे बाल गुपाला ॥४८॥

नानकः तव बालकः जगत्पते | ||४८||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਖੁਦੀ ਮਿਟੀ ਤਬ ਸੁਖ ਭਏ ਮਨ ਤਨ ਭਏ ਅਰੋਗ ॥
खुदी मिटी तब सुख भए मन तन भए अरोग ॥

स्वार्थदम्भस्य मेटने शान्तिः आगच्छति, मनः शरीरं च चिकित्सितं भवति।

ਨਾਨਕ ਦ੍ਰਿਸਟੀ ਆਇਆ ਉਸਤਤਿ ਕਰਨੈ ਜੋਗੁ ॥੧॥
नानक द्रिसटी आइआ उसतति करनै जोगु ॥१॥

हे नानक, तदा सः द्रष्टुम् आगच्छति - स्तुतयोग्यः। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਖਖਾ ਖਰਾ ਸਰਾਹਉ ਤਾਹੂ ॥
खखा खरा सराहउ ताहू ॥

खखाः - उच्चस्थाने तं स्तुवन्तु, स्तुवन्तु च,

ਜੋ ਖਿਨ ਮਹਿ ਊਨੇ ਸੁਭਰ ਭਰਾਹੂ ॥
जो खिन महि ऊने सुभर भराहू ॥

यः शून्यं अतिप्रवाहं क्षणमात्रेण पूरयति।

ਖਰਾ ਨਿਮਾਨਾ ਹੋਤ ਪਰਾਨੀ ॥
खरा निमाना होत परानी ॥

यदा मर्त्यः सर्वथा विनयः भवति तदा ।

ਅਨਦਿਨੁ ਜਾਪੈ ਪ੍ਰਭ ਨਿਰਬਾਨੀ ॥
अनदिनु जापै प्रभ निरबानी ॥

ततः निर्वाणस्य विरक्तेश्वरं ईश्वरं रात्रौ दिवा ध्यायति।