जपु जी साहिब

(पुटः: 15)


ਗਾਵਹਿ ਖੰਡ ਮੰਡਲ ਵਰਭੰਡਾ ਕਰਿ ਕਰਿ ਰਖੇ ਧਾਰੇ ॥
गावहि खंड मंडल वरभंडा करि करि रखे धारे ॥

ग्रहाः सौरमण्डलाः आकाशगङ्गाश्च तव हस्तेन निर्मिताः व्यवस्थिताः च गायन्ति ।

ਸੇਈ ਤੁਧੁਨੋ ਗਾਵਹਿ ਜੋ ਤੁਧੁ ਭਾਵਨਿ ਰਤੇ ਤੇਰੇ ਭਗਤ ਰਸਾਲੇ ॥
सेई तुधुनो गावहि जो तुधु भावनि रते तेरे भगत रसाले ॥

ते एव गायन्ति, ये भवतः इच्छायाः प्रियाः सन्ति। तव भक्ताः तव तत्त्वामृतेन ओतप्रोताः |

ਹੋਰਿ ਕੇਤੇ ਗਾਵਨਿ ਸੇ ਮੈ ਚਿਤਿ ਨ ਆਵਨਿ ਨਾਨਕੁ ਕਿਆ ਵੀਚਾਰੇ ॥
होरि केते गावनि से मै चिति न आवनि नानकु किआ वीचारे ॥

एतावन्तः अन्ये गायन्ति, ते मनसि न आगच्छन्ति। तान् सर्वान् कथं मन्तव्यं नानक ।

ਸੋਈ ਸੋਈ ਸਦਾ ਸਚੁ ਸਾਹਿਬੁ ਸਾਚਾ ਸਾਚੀ ਨਾਈ ॥
सोई सोई सदा सचु साहिबु साचा साची नाई ॥

स सत्येश्वरः सत्यः सदा सत्यः सत्यः तस्य नाम।

ਹੈ ਭੀ ਹੋਸੀ ਜਾਇ ਨ ਜਾਸੀ ਰਚਨਾ ਜਿਨਿ ਰਚਾਈ ॥
है भी होसी जाइ न जासी रचना जिनि रचाई ॥

सः अस्ति, भविष्यति च सर्वदा। न प्रयास्यति यदापि तेन निर्मितं जगत् प्रयाति।

ਰੰਗੀ ਰੰਗੀ ਭਾਤੀ ਕਰਿ ਕਰਿ ਜਿਨਸੀ ਮਾਇਆ ਜਿਨਿ ਉਪਾਈ ॥
रंगी रंगी भाती करि करि जिनसी माइआ जिनि उपाई ॥

सः जगत् विविधवर्णैः, भूतजातीयैः, मायानां विविधैः च सृजत् ।

ਕਰਿ ਕਰਿ ਵੇਖੈ ਕੀਤਾ ਆਪਣਾ ਜਿਵ ਤਿਸ ਦੀ ਵਡਿਆਈ ॥
करि करि वेखै कीता आपणा जिव तिस दी वडिआई ॥

सृष्टिं सृष्ट्वा स्वयं माहात्म्येन पश्यति।

ਜੋ ਤਿਸੁ ਭਾਵੈ ਸੋਈ ਕਰਸੀ ਹੁਕਮੁ ਨ ਕਰਣਾ ਜਾਈ ॥
जो तिसु भावै सोई करसी हुकमु न करणा जाई ॥

यद् इच्छति तत् करोति। तस्मै कोऽपि आदेशः निर्गन्तुं न शक्यते।

ਸੋ ਪਾਤਿਸਾਹੁ ਸਾਹਾ ਪਾਤਿਸਾਹਿਬੁ ਨਾਨਕ ਰਹਣੁ ਰਜਾਈ ॥੨੭॥
सो पातिसाहु साहा पातिसाहिबु नानक रहणु रजाई ॥२७॥

स राजा राजराजः परमेश्वरः नृपेश्वरः । नानकः स्वस्य इच्छायाः अधीनः एव तिष्ठति। ||२७||

ਮੁੰਦਾ ਸੰਤੋਖੁ ਸਰਮੁ ਪਤੁ ਝੋਲੀ ਧਿਆਨ ਕੀ ਕਰਹਿ ਬਿਭੂਤਿ ॥
मुंदा संतोखु सरमु पतु झोली धिआन की करहि बिभूति ॥

सन्तोषं कुण्डलं कुरु, विनयं भिक्षाकटोरा, ध्यानं च भस्मं शरीरे प्रयोजयति ।

ਖਿੰਥਾ ਕਾਲੁ ਕੁਆਰੀ ਕਾਇਆ ਜੁਗਤਿ ਡੰਡਾ ਪਰਤੀਤਿ ॥
खिंथा कालु कुआरी काइआ जुगति डंडा परतीति ॥

मृत्युस्मरणं भवतः धारितं पट्टिकायुक्तं कोटं भवतु, कौमार्यस्य शुद्धिः भवतः मार्गः भवतु, भगवति विश्वासः भवतः गमनदण्डः भवतु।

ਆਈ ਪੰਥੀ ਸਗਲ ਜਮਾਤੀ ਮਨਿ ਜੀਤੈ ਜਗੁ ਜੀਤੁ ॥
आई पंथी सगल जमाती मनि जीतै जगु जीतु ॥

सर्वेषां मानवजातीनां भ्रातृत्वं योगिनां उच्चतमं क्रमं पश्यन्तु; स्वस्य मनः जित्वा, जगत् जित्वा च।

ਆਦੇਸੁ ਤਿਸੈ ਆਦੇਸੁ ॥
आदेसु तिसै आदेसु ॥

तं नमामि, विनयेन नमामि।

ਆਦਿ ਅਨੀਲੁ ਅਨਾਦਿ ਅਨਾਹਤਿ ਜੁਗੁ ਜੁਗੁ ਏਕੋ ਵੇਸੁ ॥੨੮॥
आदि अनीलु अनादि अनाहति जुगु जुगु एको वेसु ॥२८॥

आदिमः शुद्धः ज्योतिः अनादितः अन्तहीनः। सर्वेषु युगेषु सः एक एव च । ||२८||

ਭੁਗਤਿ ਗਿਆਨੁ ਦਇਆ ਭੰਡਾਰਣਿ ਘਟਿ ਘਟਿ ਵਾਜਹਿ ਨਾਦ ॥
भुगति गिआनु दइआ भंडारणि घटि घटि वाजहि नाद ॥

आध्यात्मिक प्रज्ञा भवतः भोजनं भवतु, करुणा भवतः परिचरः भवतु। नादस्य ध्वनि-प्रवाहः एकैकं हृदये स्पन्दते।

ਆਪਿ ਨਾਥੁ ਨਾਥੀ ਸਭ ਜਾ ਕੀ ਰਿਧਿ ਸਿਧਿ ਅਵਰਾ ਸਾਦ ॥
आपि नाथु नाथी सभ जा की रिधि सिधि अवरा साद ॥

स एव सर्वेषां परमगुरुः; धनं चमत्कारिकं चमत्कारं च अन्ये सर्वे बाह्यरसाः भोगाः च सर्वे तारे मणिवत् ।

ਸੰਜੋਗੁ ਵਿਜੋਗੁ ਦੁਇ ਕਾਰ ਚਲਾਵਹਿ ਲੇਖੇ ਆਵਹਿ ਭਾਗ ॥
संजोगु विजोगु दुइ कार चलावहि लेखे आवहि भाग ॥

तेन सह संयोगः, तस्मात् वियोगः च तस्य इच्छायाः आधारेण आगच्छतु। वयं यत् अस्माकं दैवे लिखितं तत् प्राप्तुं आगच्छामः।

ਆਦੇਸੁ ਤਿਸੈ ਆਦੇਸੁ ॥
आदेसु तिसै आदेसु ॥

तं नमामि, विनयेन नमामि।

ਆਦਿ ਅਨੀਲੁ ਅਨਾਦਿ ਅਨਾਹਤਿ ਜੁਗੁ ਜੁਗੁ ਏਕੋ ਵੇਸੁ ॥੨੯॥
आदि अनीलु अनादि अनाहति जुगु जुगु एको वेसु ॥२९॥

आदिमः शुद्धः ज्योतिः अनादितः अन्तहीनः। सर्वेषु युगेषु सः एक एव च । ||२९||

ਏਕਾ ਮਾਈ ਜੁਗਤਿ ਵਿਆਈ ਤਿਨਿ ਚੇਲੇ ਪਰਵਾਣੁ ॥
एका माई जुगति विआई तिनि चेले परवाणु ॥

एकः दिव्या माता गर्भं कृत्वा त्रिदेवतान् जनयति स्म ।