ग्रहाः सौरमण्डलाः आकाशगङ्गाश्च तव हस्तेन निर्मिताः व्यवस्थिताः च गायन्ति ।
ते एव गायन्ति, ये भवतः इच्छायाः प्रियाः सन्ति। तव भक्ताः तव तत्त्वामृतेन ओतप्रोताः |
एतावन्तः अन्ये गायन्ति, ते मनसि न आगच्छन्ति। तान् सर्वान् कथं मन्तव्यं नानक ।
स सत्येश्वरः सत्यः सदा सत्यः सत्यः तस्य नाम।
सः अस्ति, भविष्यति च सर्वदा। न प्रयास्यति यदापि तेन निर्मितं जगत् प्रयाति।
सः जगत् विविधवर्णैः, भूतजातीयैः, मायानां विविधैः च सृजत् ।
सृष्टिं सृष्ट्वा स्वयं माहात्म्येन पश्यति।
यद् इच्छति तत् करोति। तस्मै कोऽपि आदेशः निर्गन्तुं न शक्यते।
स राजा राजराजः परमेश्वरः नृपेश्वरः । नानकः स्वस्य इच्छायाः अधीनः एव तिष्ठति। ||२७||
सन्तोषं कुण्डलं कुरु, विनयं भिक्षाकटोरा, ध्यानं च भस्मं शरीरे प्रयोजयति ।
मृत्युस्मरणं भवतः धारितं पट्टिकायुक्तं कोटं भवतु, कौमार्यस्य शुद्धिः भवतः मार्गः भवतु, भगवति विश्वासः भवतः गमनदण्डः भवतु।
सर्वेषां मानवजातीनां भ्रातृत्वं योगिनां उच्चतमं क्रमं पश्यन्तु; स्वस्य मनः जित्वा, जगत् जित्वा च।
तं नमामि, विनयेन नमामि।
आदिमः शुद्धः ज्योतिः अनादितः अन्तहीनः। सर्वेषु युगेषु सः एक एव च । ||२८||
आध्यात्मिक प्रज्ञा भवतः भोजनं भवतु, करुणा भवतः परिचरः भवतु। नादस्य ध्वनि-प्रवाहः एकैकं हृदये स्पन्दते।
स एव सर्वेषां परमगुरुः; धनं चमत्कारिकं चमत्कारं च अन्ये सर्वे बाह्यरसाः भोगाः च सर्वे तारे मणिवत् ।
तेन सह संयोगः, तस्मात् वियोगः च तस्य इच्छायाः आधारेण आगच्छतु। वयं यत् अस्माकं दैवे लिखितं तत् प्राप्तुं आगच्छामः।
तं नमामि, विनयेन नमामि।
आदिमः शुद्धः ज्योतिः अनादितः अन्तहीनः। सर्वेषु युगेषु सः एक एव च । ||२९||
एकः दिव्या माता गर्भं कृत्वा त्रिदेवतान् जनयति स्म ।