एकः, जगतः निर्माता; एकः, धारकः; एकः च विनाशकः।
सः स्वेच्छाप्रसन्नतानुसारं कार्याणि करोति। एतादृशः तस्य आकाशीयक्रमः।
सः सर्वान् पश्यति, परन्तु कोऽपि तं न पश्यति। कियत् अद्भुतम् एतत् !
तं नमामि, विनयेन नमामि।
आदिमः शुद्धः ज्योतिः अनादितः अन्तहीनः। सर्वेषु युगेषु सः एक एव च । ||३०||
लोके जगति तस्य अधिकारपीठाः तस्य भण्डारगृहाणि च सन्ति।
यत् किमपि तेषु स्थापितं, तत् एकवारं सर्वदा कृते तत्र स्थापितं।
सृष्टिं सृष्ट्वा प्रजापतिः प्रजापतिः ।
सत्या भगवतः सृष्टिः नानक ।
तं नमामि, विनयेन नमामि।
आदिमः शुद्धः ज्योतिः अनादितः अन्तहीनः। सर्वेषु युगेषु सः एक एव च । ||३१||
यदि मम एकलक्षजिह्वाः सन्ति, एताः तदा विंशतिगुणाः अधिकाः भवन्ति स्म, प्रत्येकं जिह्वा सह।
अहं पुनः पुनः वदामि, शतसहस्राणि, एकस्य जगतः प्रभुस्य नाम।
अस्मिन् मार्गे अस्माकं पतिं भगवन्तं प्रति सीढ्याः सोपानम् आरुह्य, तस्य सह विलयम् आगच्छामः ।
आकाशक्षेत्राणि श्रुत्वा कृमिः अपि गृहं प्रति आगन्तुं स्पृहं कुर्वन्ति।
तस्य प्रसादात् नानक लभ्यते । मिथ्या इति मिथ्यानाभिमानानि। ||३२||
न वक्तुं शक्तिः, न मौनशक्तिः।
न याचनाय शक्तिः, न दानाय शक्तिः।
न जीवितुं शक्तिः, न मृत्यवे शक्तिः।
न शासनशक्तिः, धनेन, गूढमानसिकशक्त्या च।