अहोरात्रौ द्वौ परिचारिकौ, येषां अङ्के सर्वं जगत् क्रीडति।
सुकृतं दुष्कृतं च-धर्मेश्वरसन्निधौ अभिलेखः पठ्यते।
स्वकर्मानुगुणं केचन समीपं गच्छन्ति, केचन दूरं वाह्यन्ते ।
ये नाम भगवतः नाम ध्यात्वा भ्रूस्वेदेन कार्यं कृत्वा प्रस्थिताः
-हे नानक, भगवतः प्राङ्गणे तेषां मुखं दीप्तं भवति, तेषां सह बहवः तारिताः भवन्ति! ||१||