यस्य मनसि भगवान् तिष्ठति।
अनेकलोकभक्ताः तत्र निवसन्ति।
ते उत्सवं कुर्वन्ति; तेषां मनः सत्येश्वरेण ओतप्रोतम् अस्ति।
सत्यस्य क्षेत्रे निराकारः प्रभुः तिष्ठति।
सृष्टिं सृष्ट्वा तां पश्यति । प्रसादकटाक्षेण सुखप्रदः ।
तत्र ग्रहाः, सौरमण्डलाः, आकाशगङ्गाः च सन्ति ।
यदि तानि ब्रवीति, न सीमा, न अन्त्यः।
तस्य सृष्टेः लोकाः लोकाः सन्ति।
यथा आज्ञापयति तथा ते विद्यन्ते।
सर्वान् पश्यति, सृष्टिं च चिन्तयन् आनन्दयति।
हे नानक एतस्य वर्णनं इस्पातवत् कठिनम् ! ||३७||
संयमः भट्टी भवतु, धैर्यं च स्वर्णकारः।
अवगमनं निहङ्गं भवतु, आध्यात्मिकं प्रज्ञा साधनं भवतु।
ईश्वरभयं बेलवत् कृत्वा तपस्य ज्वालाः, शरीरस्य आन्तरिकतापः, व्यजनं कुर्वन्तु।
प्रेम्णः कुण्डले नाममृतं द्रवय, २.
तथा शबदस्य सत्यं मुद्रां, ईश्वरस्य वचनं टकसालं कुर्वन्ति।
तादृशं कर्म येषां उपरि सः प्रसादकटाक्षं निक्षिप्तवान्।
उत्थापयति नानक कृपालुः प्रसादात्। ||३८||
सलोक् : १.
वायुः गुरुः, जलं पिता, पृथिवी च सर्वेषां महामाता।