जपु जी साहिब

(पुटः: 19)


ਜਿਨ ਕੈ ਰਾਮੁ ਵਸੈ ਮਨ ਮਾਹਿ ॥
जिन कै रामु वसै मन माहि ॥

यस्य मनसि भगवान् तिष्ठति।

ਤਿਥੈ ਭਗਤ ਵਸਹਿ ਕੇ ਲੋਅ ॥
तिथै भगत वसहि के लोअ ॥

अनेकलोकभक्ताः तत्र निवसन्ति।

ਕਰਹਿ ਅਨੰਦੁ ਸਚਾ ਮਨਿ ਸੋਇ ॥
करहि अनंदु सचा मनि सोइ ॥

ते उत्सवं कुर्वन्ति; तेषां मनः सत्येश्वरेण ओतप्रोतम् अस्ति।

ਸਚ ਖੰਡਿ ਵਸੈ ਨਿਰੰਕਾਰੁ ॥
सच खंडि वसै निरंकारु ॥

सत्यस्य क्षेत्रे निराकारः प्रभुः तिष्ठति।

ਕਰਿ ਕਰਿ ਵੇਖੈ ਨਦਰਿ ਨਿਹਾਲ ॥
करि करि वेखै नदरि निहाल ॥

सृष्टिं सृष्ट्वा तां पश्यति । प्रसादकटाक्षेण सुखप्रदः ।

ਤਿਥੈ ਖੰਡ ਮੰਡਲ ਵਰਭੰਡ ॥
तिथै खंड मंडल वरभंड ॥

तत्र ग्रहाः, सौरमण्डलाः, आकाशगङ्गाः च सन्ति ।

ਜੇ ਕੋ ਕਥੈ ਤ ਅੰਤ ਨ ਅੰਤ ॥
जे को कथै त अंत न अंत ॥

यदि तानि ब्रवीति, न सीमा, न अन्त्यः।

ਤਿਥੈ ਲੋਅ ਲੋਅ ਆਕਾਰ ॥
तिथै लोअ लोअ आकार ॥

तस्य सृष्टेः लोकाः लोकाः सन्ति।

ਜਿਵ ਜਿਵ ਹੁਕਮੁ ਤਿਵੈ ਤਿਵ ਕਾਰ ॥
जिव जिव हुकमु तिवै तिव कार ॥

यथा आज्ञापयति तथा ते विद्यन्ते।

ਵੇਖੈ ਵਿਗਸੈ ਕਰਿ ਵੀਚਾਰੁ ॥
वेखै विगसै करि वीचारु ॥

सर्वान् पश्यति, सृष्टिं च चिन्तयन् आनन्दयति।

ਨਾਨਕ ਕਥਨਾ ਕਰੜਾ ਸਾਰੁ ॥੩੭॥
नानक कथना करड़ा सारु ॥३७॥

हे नानक एतस्य वर्णनं इस्पातवत् कठिनम् ! ||३७||

ਜਤੁ ਪਾਹਾਰਾ ਧੀਰਜੁ ਸੁਨਿਆਰੁ ॥
जतु पाहारा धीरजु सुनिआरु ॥

संयमः भट्टी भवतु, धैर्यं च स्वर्णकारः।

ਅਹਰਣਿ ਮਤਿ ਵੇਦੁ ਹਥੀਆਰੁ ॥
अहरणि मति वेदु हथीआरु ॥

अवगमनं निहङ्गं भवतु, आध्यात्मिकं प्रज्ञा साधनं भवतु।

ਭਉ ਖਲਾ ਅਗਨਿ ਤਪ ਤਾਉ ॥
भउ खला अगनि तप ताउ ॥

ईश्वरभयं बेलवत् कृत्वा तपस्य ज्वालाः, शरीरस्य आन्तरिकतापः, व्यजनं कुर्वन्तु।

ਭਾਂਡਾ ਭਾਉ ਅੰਮ੍ਰਿਤੁ ਤਿਤੁ ਢਾਲਿ ॥
भांडा भाउ अंम्रितु तितु ढालि ॥

प्रेम्णः कुण्डले नाममृतं द्रवय, २.

ਘੜੀਐ ਸਬਦੁ ਸਚੀ ਟਕਸਾਲ ॥
घड़ीऐ सबदु सची टकसाल ॥

तथा शबदस्य सत्यं मुद्रां, ईश्वरस्य वचनं टकसालं कुर्वन्ति।

ਜਿਨ ਕਉ ਨਦਰਿ ਕਰਮੁ ਤਿਨ ਕਾਰ ॥
जिन कउ नदरि करमु तिन कार ॥

तादृशं कर्म येषां उपरि सः प्रसादकटाक्षं निक्षिप्तवान्।

ਨਾਨਕ ਨਦਰੀ ਨਦਰਿ ਨਿਹਾਲ ॥੩੮॥
नानक नदरी नदरि निहाल ॥३८॥

उत्थापयति नानक कृपालुः प्रसादात्। ||३८||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਪਵਣੁ ਗੁਰੂ ਪਾਣੀ ਪਿਤਾ ਮਾਤਾ ਧਰਤਿ ਮਹਤੁ ॥
पवणु गुरू पाणी पिता माता धरति महतु ॥

वायुः गुरुः, जलं पिता, पृथिवी च सर्वेषां महामाता।