जपु जी साहिब

(पुटः: 18)


ਕੇਤੇ ਇੰਦ ਚੰਦ ਸੂਰ ਕੇਤੇ ਕੇਤੇ ਮੰਡਲ ਦੇਸ ॥
केते इंद चंद सूर केते केते मंडल देस ॥

एतावन्तः इन्द्राः एतावन्तः चन्द्रसूर्याः एतावन्तः लोकाः भूमिः च।

ਕੇਤੇ ਸਿਧ ਬੁਧ ਨਾਥ ਕੇਤੇ ਕੇਤੇ ਦੇਵੀ ਵੇਸ ॥
केते सिध बुध नाथ केते केते देवी वेस ॥

एतावन्तः सिद्धबुद्धाः, एतावन्तः योगगुरुः। एतावन्तः नानाविधा देवीः।

ਕੇਤੇ ਦੇਵ ਦਾਨਵ ਮੁਨਿ ਕੇਤੇ ਕੇਤੇ ਰਤਨ ਸਮੁੰਦ ॥
केते देव दानव मुनि केते केते रतन समुंद ॥

एतावन्तः देवदानवः, एतावन्तः मौनर्षयः | एतावन्तः रत्नसमुद्राः।

ਕੇਤੀਆ ਖਾਣੀ ਕੇਤੀਆ ਬਾਣੀ ਕੇਤੇ ਪਾਤ ਨਰਿੰਦ ॥
केतीआ खाणी केतीआ बाणी केते पात नरिंद ॥

एतावन्तः जीवनपद्धतयः, एतावन्तः भाषाः। एतावन्तः शासकवंशाः।

ਕੇਤੀਆ ਸੁਰਤੀ ਸੇਵਕ ਕੇਤੇ ਨਾਨਕ ਅੰਤੁ ਨ ਅੰਤੁ ॥੩੫॥
केतीआ सुरती सेवक केते नानक अंतु न अंतु ॥३५॥

एतावन्तः सहजज्ञानिनः जनाः, एतावन्तः निःस्वार्थाः सेवकाः। हे नानक, तस्य सीमायाः सीमा नास्ति! ||३५||

ਗਿਆਨ ਖੰਡ ਮਹਿ ਗਿਆਨੁ ਪਰਚੰਡੁ ॥
गिआन खंड महि गिआनु परचंडु ॥

प्रज्ञाक्षेत्रे आध्यात्मिकप्रज्ञा सर्वोपरि वर्तते ।

ਤਿਥੈ ਨਾਦ ਬਿਨੋਦ ਕੋਡ ਅਨੰਦੁ ॥
तिथै नाद बिनोद कोड अनंदु ॥

नादस्य शब्द-प्रवाहः तत्र स्पन्दते, शब्दानां, आनन्दस्य च दृश्यानां मध्ये।

ਸਰਮ ਖੰਡ ਕੀ ਬਾਣੀ ਰੂਪੁ ॥
सरम खंड की बाणी रूपु ॥

विनयक्षेत्रे वचनं सौन्दर्यम् अस्ति।

ਤਿਥੈ ਘਾੜਤਿ ਘੜੀਐ ਬਹੁਤੁ ਅਨੂਪੁ ॥
तिथै घाड़ति घड़ीऐ बहुतु अनूपु ॥

अतुलनीयसौन्दर्यस्य रूपाणि तत्र कल्प्यन्ते ।

ਤਾ ਕੀਆ ਗਲਾ ਕਥੀਆ ਨਾ ਜਾਹਿ ॥
ता कीआ गला कथीआ ना जाहि ॥

एतानि वर्णयितुं न शक्यन्ते।

ਜੇ ਕੋ ਕਹੈ ਪਿਛੈ ਪਛੁਤਾਇ ॥
जे को कहै पिछै पछुताइ ॥

एतेषां वक्तुं प्रयतते प्रयत्नेन पश्चातापं करिष्यति ।

ਤਿਥੈ ਘੜੀਐ ਸੁਰਤਿ ਮਤਿ ਮਨਿ ਬੁਧਿ ॥
तिथै घड़ीऐ सुरति मति मनि बुधि ॥

मनसः सहजं चैतन्यं, बुद्धिः, अवगमनं च तत्रैव आकारितं भवति।

ਤਿਥੈ ਘੜੀਐ ਸੁਰਾ ਸਿਧਾ ਕੀ ਸੁਧਿ ॥੩੬॥
तिथै घड़ीऐ सुरा सिधा की सुधि ॥३६॥

अध्यात्मयोद्धानां सिद्धानां च आध्यात्मिकसिद्धिभूतानां चैतन्यं तत्रैव आकारितं भवति। ||३६||

ਕਰਮ ਖੰਡ ਕੀ ਬਾਣੀ ਜੋਰੁ ॥
करम खंड की बाणी जोरु ॥

कर्मक्षेत्रे वचनं शक्तिः।

ਤਿਥੈ ਹੋਰੁ ਨ ਕੋਈ ਹੋਰੁ ॥
तिथै होरु न कोई होरु ॥

न कश्चित् तत्र वसति, .

ਤਿਥੈ ਜੋਧ ਮਹਾਬਲ ਸੂਰ ॥
तिथै जोध महाबल सूर ॥

विहाय महाशक्तियुक्तान् योद्धान् आध्यात्मिकवीरान् |

ਤਿਨ ਮਹਿ ਰਾਮੁ ਰਹਿਆ ਭਰਪੂਰ ॥
तिन महि रामु रहिआ भरपूर ॥

ते सर्वथा पूर्णाः, भगवत्तत्त्वेन ओतप्रोताः।

ਤਿਥੈ ਸੀਤੋ ਸੀਤਾ ਮਹਿਮਾ ਮਾਹਿ ॥
तिथै सीतो सीता महिमा माहि ॥

सीताः असंख्याः सन्ति, शीतलाः शान्ताः च भव्यवैभवे।

ਤਾ ਕੇ ਰੂਪ ਨ ਕਥਨੇ ਜਾਹਿ ॥
ता के रूप न कथने जाहि ॥

तेषां सौन्दर्यं वर्णयितुं न शक्यते।

ਨਾ ਓਹਿ ਮਰਹਿ ਨ ਠਾਗੇ ਜਾਹਿ ॥
ना ओहि मरहि न ठागे जाहि ॥

न मरणं न च वञ्चनं तेषु आगच्छति,