एतावन्तः इन्द्राः एतावन्तः चन्द्रसूर्याः एतावन्तः लोकाः भूमिः च।
एतावन्तः सिद्धबुद्धाः, एतावन्तः योगगुरुः। एतावन्तः नानाविधा देवीः।
एतावन्तः देवदानवः, एतावन्तः मौनर्षयः | एतावन्तः रत्नसमुद्राः।
एतावन्तः जीवनपद्धतयः, एतावन्तः भाषाः। एतावन्तः शासकवंशाः।
एतावन्तः सहजज्ञानिनः जनाः, एतावन्तः निःस्वार्थाः सेवकाः। हे नानक, तस्य सीमायाः सीमा नास्ति! ||३५||
प्रज्ञाक्षेत्रे आध्यात्मिकप्रज्ञा सर्वोपरि वर्तते ।
नादस्य शब्द-प्रवाहः तत्र स्पन्दते, शब्दानां, आनन्दस्य च दृश्यानां मध्ये।
विनयक्षेत्रे वचनं सौन्दर्यम् अस्ति।
अतुलनीयसौन्दर्यस्य रूपाणि तत्र कल्प्यन्ते ।
एतानि वर्णयितुं न शक्यन्ते।
एतेषां वक्तुं प्रयतते प्रयत्नेन पश्चातापं करिष्यति ।
मनसः सहजं चैतन्यं, बुद्धिः, अवगमनं च तत्रैव आकारितं भवति।
अध्यात्मयोद्धानां सिद्धानां च आध्यात्मिकसिद्धिभूतानां चैतन्यं तत्रैव आकारितं भवति। ||३६||
कर्मक्षेत्रे वचनं शक्तिः।
न कश्चित् तत्र वसति, .
विहाय महाशक्तियुक्तान् योद्धान् आध्यात्मिकवीरान् |
ते सर्वथा पूर्णाः, भगवत्तत्त्वेन ओतप्रोताः।
सीताः असंख्याः सन्ति, शीतलाः शान्ताः च भव्यवैभवे।
तेषां सौन्दर्यं वर्णयितुं न शक्यते।
न मरणं न च वञ्चनं तेषु आगच्छति,